2013年1月30日 星期三

大念住經(35) 疑蓋


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第五章   疑蓋 vicikicchā-nīvaraṇa
 
Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti,

於內六處,生起疑惑時,➊ 徹知:『我於內六處,生起疑惑』;

uncertainty...


asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti,

於內六處,捨離疑惑時,➋ 徹知:『我於內六處,捨離疑惑』。
...

yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之疑惑,生起了!』;
...

yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti,

相同地,➍ 又徹知:『已生之疑惑,捨離了!』;
...

yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti.

相同地,➎ 又徹知:『已捨離之疑惑,於未來不再生起!』;
...

⑴ Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, ⑵ bahiddhā vā dhammesu dhammānupassī viharati, ⑶ ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

像這樣,⑴ 隨時――在諸法中,從內六處,如實觀看、發現諸法;⑵ 隨時――在諸法中,從外六處,如實觀看、發現諸法;⑶ 或者,同時――在諸法中,從內、外六處,如實觀看、發現諸法。

In this way he remains focused internally on mental qualities in & of themselves, or externally on mental qualities in & of themselves, or both internally & externally on mental qualities in & of themselves.


⑷ samudayadhammānupassī vā dhammesu viharati, ⑸ vayadhammānupassī vā dhammesu viharati, ⑹ samudayavayadhammānupassī vā dhammesu viharati.

⑷ 隨時――如實觀看、發現諸法中之集聖諦;⑸ 隨時――如實觀看、發現諸法中之滅聖諦;⑹ 或者,同時――如實觀看、發現諸法中之集、滅聖諦。

Or he remains focused on the phenomenon of origination with regard to mental qualities, on the phenomenon of passing away with regard to mental qualities, or on the phenomenon of origination & passing away with regard to mental qualities.


⑺ ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti ⑻ yāvadeva ñāṇamattāya paṭissatimattāya ⑼ anissito ca viharati, ⑽ na ca kiñci loke upādiyati.

⑺ 而且,他隨時正念現前:『這是諸法!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著――身心世界任何事物!

Or his mindfulness that 'There are mental qualities' is maintained to the extent of knowledge & remembrance. And he remains independent, unsustained by (not clinging to) anything in the world.


Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

比丘們!這就是――比丘隨時,在諸法中,如實觀看、發現諸法,亦即就『五蓋』,如實觀看、發現諸法。

This is how a monk remains focused on mental qualities in & of themselves with reference to the five hindrances.



<Nīvaraṇapabbaṃ niṭṭhitaṃ. 觀五蓋結束>