2015年4月11日 星期六

☼ 寶筏心燈 ☞ 三明普端嚴

☼ 寶筏心燈 ☞ 三明普端嚴 (AN 10.10)


10. “Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā.
➊ 「諸比丘!有信,但是,無戒之比丘,

Evaṃ so tenaṅgena aparipūro hoti.
彼者此分不圓滿。

Tena taṃ aṅgaṃ paripūretabbaṃ –
為圓滿此分,彼當念:

‘kintāhaṃ saddho ca assaṃ sīlavā cā’ti.
『云何我得有信,並且,有戒?』

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, evaṃ so tenaṅgena paripūro hoti.
諸比丘!比丘若有信,並且,有戒;則此分圓滿。

“Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto
➋ 諸比丘!有信、有戒,但是,不多聞之比丘,
彼者此分不圓滿。

為圓滿此分,彼當念:

『云何我得有信、有戒有多聞?』
諸比丘!比丘若有信、有戒、有多聞;則此分圓滿。

bahussuto ca, no ca dhammakathiko
   ➌ 諸比丘!有信、有戒、有多聞,但是,不能為說法者之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞,並且,為說法者?』
諸比丘!比丘若有信、有戒、有多聞,並且,為說法者;則此分圓滿。

dhammakathiko ca, no ca parisāvacaro
   ➍ 諸比丘!有信、有戒、有多聞、為說法者,但是,不以眾為境界之比丘,彼者此分不圓滿。
為圓滿此分,彼當念:    『云何我得有信、有戒、有多聞、為說法者,並且,以眾為境界?』
   諸比丘!比丘若有信、有戒、有多聞、為說法者,並且,以眾為境界;則此分圓滿。

parisāvacaro ca, no ca visārado parisāya dhammaṃ deseti
   ➎ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界,但是,不無畏於眾中說法之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界,並且,無畏於眾中說法?』
   諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界,並且,無畏於眾中說法;則此分圓滿。

visārado ca parisāya dhammaṃ deseti, no ca vinayadharo
   ➏ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法,但是,不持律(調伏)之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法,並且,持律(調伏)者?』
   諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法,並且,持律(調伏)者;則此分圓滿。

   vinayadharo ca, no ca anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.  
   ➐ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,但是,不能隨念種種宿住,譬如:『一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多壞劫、多成劫、多成壞劫,於彼處,我名者如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自彼處沒,而往生此處;於此處,名如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自此處沒,而往生彼處。』如是,不能隨念種種宿住與其相狀之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,並且,能隨念種種宿住,譬如:『一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多壞劫、多成劫、多成壞劫,於彼處,我名者如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自彼處沒,而往生此處;於此處,名如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自此處沒,而往生彼處。』如是,能隨念種種宿住與其相狀?』

   諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,並且,能隨念種種宿住,譬如:『一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多壞劫、多成劫、多成壞劫,於彼處,我名者如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自彼處沒,而往生此處;於此處,名如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自此處沒,而往生彼處。』如是,能隨念種種宿住與其相狀;則此分圓滿。

Anekavihitañca…pe… pubbenivāsaṃ anussarati,
   ➑ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』

   no ca dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti dibbena ca cakkhunā visuddhena atikkantamānusakena…pe…
   但是,不能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣:『嗟夫!此諸有情者,成就身惡行,成就語惡行,成就意惡行,誹謗聖者,有邪見,取邪見之業,身壞命終而往生於惡生、惡趣、墮處、地獄。嗟夫!又此諸有情者,成就身善行,成就語善行,成就意善行,不誹謗聖者,有正見,取正見之業,身壞命終而往生善趣、天世。』之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』並且,能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣?』
諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』並且,能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣;則此分圓滿。

yathākammūpage satte pajānāti,
   ➒ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣,

no ca āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati.
   但是,非依諸漏盡、於現法自證知、無漏之心解脫、慧解脫、現證具足而住之比丘,

Evaṃ so tenaṅgena aparipūro hoti.
彼者此分不圓滿。

Tena taṃ aṅgaṃ paripūretabbaṃ –
為圓滿此分,彼當念:

   ‘kintāhaṃ saddho ca assaṃ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca, anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ, ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, dibbena ca cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajāneyyaṃ, āsavānañca khayā…pe… sacchikatvā upasampajja vihareyyan’ti.
   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣,並且,依諸漏盡、於現法自證知、無漏之心解脫、慧解脫、現證具足而住?』

   “Yato ca kho, bhikkhave, ⑴ bhikkhu saddho ca hoti, ⑵ sīlavā ca, ⑶ bahussuto ca, ⑷ dhammakathiko ca, ⑸ parisāvacaro ca, ⑹ visārado ca parisāya dhammaṃ deseti, ⑺ vinayadharo ca, ⑻ anekavihitañca pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ⑼ dibbena ca cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti, ⑽ āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.
   ➓ 諸比丘!比丘若⑴ 有信、⑵ 有戒、⑶ 有多聞、⑷ 為說法者、⑸ 以眾為境界、⑹ 無畏於眾中說法、⑺ 為持律(調伏)者,⑻ 能隨念種種宿住……譬如:『一生、二生……。』⑼ 能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣,⑽ 並且,依諸漏盡、於現法自證知、無漏之心解脫、慧解脫、現證具足而住;則此分圓滿。

   Imehi, kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti. Dasamaṃ.
   諸比丘!成就此十法之比丘為:普端嚴(令所有人歡喜),並且是:一切梵行之圓滿者。」

~《增支部經典‧十集‧Vijjāsutta 三明普端嚴》(AN 10.10)


卍        卍        卍


☼ 寶筏心燈 ☞ 無作意三昧

☼ 寶筏心燈 ☞ 無作意三昧 (AN 11.8)


8. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
一時,具壽阿難往詣世尊之處,至已,禮敬世尊,坐於一面。

 Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
坐於一面之具壽阿難白世尊言:

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!比丘可獲得如是之三昧耶?謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya,
② 色不作意,

na sotaṃ manasi kareyya,
③ 耳不作意,

na saddaṃ manasi kareyya,
④ 聲不作意,

na ghānaṃ manasi kareyya,

⑤ 鼻不作意,

na gandhaṃ manasi kareyya,
⑥ 香不作意,

na jivhaṃ manasi kareyya,
⑦ 舌不作意,

na rasaṃ manasi kareyya,
⑧ 味不作意,

na kāyaṃ manasi kareyya,
⑨ 身不作意,

na phoṭṭhabbaṃ manasi kareyya,
⑩ 所觸不作意,

na pathaviṃ manasi kareyya,
⑪ 地不作意,

na āpaṃ manasi kareyya,

⑫ 水不作意,

na tejaṃ manasi kareyya,
⑬ 火不作意,

na vāyaṃ manasi kareyya,

⑭ 風不作意,

na ākāsānañcāyatanaṃ manasi kareyya,
⑮ 空無邊處不作意,

na viññāṇañcāyatanaṃ manasi kareyya,
⑯ 識無邊處不作意,

na ākiñcaññāyatanaṃ manasi kareyya,
⑰ 無所有處不作意,

na nevasaññānāsaññāyatanaṃ manasi kareyya,
⑱ 非想非非想處不作意,

na idhalokaṃ manasi kareyya,
⑲ 此世不作意,

na paralokaṃ manasi kareyya,
⑳ 他世不作意,

yampidaṃ ⑴ diṭṭhaṃ ⑵ sutaṃ ⑶ mutaṃ ⑷ viññātaṃ ⑸ pattaṃ ⑹ pariyesitaṃ ⑺ anuvicaritaṃ manasā,
㉑ ⑴ 見、⑵ 聞、⑶ 覺(鼻、舌和觸覺)、⑷ 知、⑸ 得、⑹ 求、⑺ 於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti?

而作意也。』」

“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā
「阿難!比丘可獲得如是之三昧,謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya,
② 色不作意,

na sotaṃ manasi kareyya,
③ 耳不作意,

na saddaṃ manasi kareyya,
④ 聲不作意,

na ghānaṃ manasi kareyya,
⑤ 鼻不作意,

na gandhaṃ manasi kareyya,
⑥ 香不作意,

na jivhaṃ manasi kareyya,
⑦ 舌不作意,

na rasaṃ manasi kareyya,
⑧ 味不作意,

na kāyaṃ manasi kareyya,
⑨ 身不作意,

na phoṭṭhabbaṃ manasi kareyya,
⑩ 所觸不作意,

na pathaviṃ manasi kareyya,
⑪ 地不作意,

na āpaṃ manasi kareyya,
⑫ 水不作意,

na tejaṃ manasi kareyya,
⑬ 火不作意,

na vāyaṃ manasi kareyya,
⑭ 風不作意,

na ākāsānañcāyatanaṃ manasi kareyya,
⑮ 空無邊處不作意,

na viññāṇañcāyatanaṃ manasi kareyya,
⑯ 識無邊處不作意,

na ākiñcaññāyatanaṃ manasi kareyya,
⑰ 無所有處不作意,

na nevasaññānāsaññāyatanaṃ manasi kareyya,
⑱ 非想非非想處不作意,

na idhalokaṃ manasi kareyya,
⑲ 此世不作意,

na paralokaṃ manasi kareyya,
⑳ 他世不作意,

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
㉑ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti.
而作意也。』」

“Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!云何比丘可獲得如是之三昧耶?謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
② 色不作意,
③ 耳不作意,
④ 聲不作意,
⑤ 鼻不作意,
⑥ 香不作意,
⑦ 舌不作意,
⑧ 味不作意,
⑨ 身不作意,
⑩ 所觸不作意,
⑪ 地不作意,
⑫ 水不作意,
⑬ 火不作意,
⑭ 風不作意,
⑮ 空無邊處不作意,
⑯ 識無邊處不作意,
⑰ 無所有處不作意,
⑱ 非想非非想處不作意,
⑲ 此世不作意,
⑳ 他世不作意,
㉑ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti?
而作意也。』」

“Idhānanda, bhikkhu evaṃ manasi karoti –
「阿難!此處,比丘如是作意:

‘etaṃ santaṃ etaṃ paṇītaṃ,
『此乃寂靜也,此乃殊妙也。謂:

yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
一切行之寂行,一切依之出離、愛盡、離貪、滅盡、涅槃也』。

Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
阿難!若能如是,比丘乃獲得如是之三昧,謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
② 色不作意,
③ 耳不作意,
④ 聲不作意,
⑤ 鼻不作意,
⑥ 香不作意,
⑦ 舌不作意,
⑧ 味不作意,
⑨ 身不作意,
⑩ 所觸不作意,
⑪ 地不作意,
⑫ 水不作意,
⑬ 火不作意,
⑭ 風不作意,
⑮ 空無邊處不作意,
⑯ 識無邊處不作意,
⑰ 無所有處不作意,
⑱ 非想非非想處不作意,
⑲ 此世不作意,
⑳ 他世不作意,
㉑ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti. Aṭṭhamaṃ.
而作意也。』」

~《增支部經典‧十一集‧Manasikārasutta 無作意三昧》(AN 11.8)


卍        卍        卍


☼ 寶筏心燈 ☞ 想受滅盡定

☼ 寶筏心燈 ☞ 想受滅盡定 (AN 11.7)


✩ 想受滅盡之一:


7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
一時,具壽阿難往詣世尊之處,至已,禮敬世尊,坐於一面。

Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
坐於一面之具壽阿難白世尊言:

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!比丘可獲得如是之三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,

➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,

➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,

⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa;
亦無想,

saññī ca pana assāti?
然而,有此想也。』」

“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā
「阿難!比丘可獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,

➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa;
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」

“Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!云何比丘可獲得如是之三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,
➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assāti.
然而,有此想也。』」

“Idhānanda, bhikkhu evaṃsaññī hoti –
「阿難!此處,比丘有如是之想:

‘etaṃ santaṃ etaṃ paṇītaṃ,
『此乃寂靜也,此乃殊妙也,謂:

yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
一切行之寂止、一切依之出離、愛盡、離貪、滅盡、涅槃也。』

Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā

阿難!若能如是,比丘乃獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,
➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」



卍        卍        卍



✩ 想受滅盡之二:


    Atha kho āyasmā ānando bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami;
一時,具壽阿難歡喜隨喜世尊之所說,從座而起,禮敬世尊,作右繞,往具壽舍利弗之處。

upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
往已與具壽舍利弗相俱交換慶慰,歡喜銘感之語已,坐於一面。

Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca –
坐於一面之具壽阿難對具壽舍利弗言:

“Siyā nu kho, āvuso sāriputta, bhikkhuno tathārūpo samādhipaṭilābho yathā
「友舍利弗!比丘可獲得如是之三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī pana assāti.
然而,有此想也。』

“Siyā, āvuso ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā
「友阿難!比丘可獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」

“Yathā kathaṃ panāvuso sāriputta, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
「友舍利弗!云何比丘可獲得如是之三味耶?謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti?
然而,有此想也。』」

“Idha, āvuso ānanda, bhikkhu evaṃsaññī hoti –
「友阿難!此處,比丘有如是之想:

‘etaṃ santaṃ etaṃ paṇītaṃ,
『此乃寂靜,此乃殊妙也,謂:

yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
一切行之寂止,一切依之出離、愛盡、離貪、滅盡、涅槃也』。

Evaṃ kho, āvuso ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
友阿難!若能如是,比丘乃獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」

“Acchariyaṃ, āvuso, abbhutaṃ, āvuso!
「希有哉!友!未曾有哉!友!

Yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na viggayhissati, yadidaṃ aggapadasmiṃ!
所以者師與弟子,於最勝句,義與義、文與文,相合相會而不違背也。

Idānāhaṃ, āvuso, bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. 友!我今往詣世尊之處,詢問此義,

Bhagavāpi me etehi akkharehi etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi āyasmā sāriputto.
世尊亦如具壽舍利弗,以如是之句、如是之文,記如是之義。

Acchariyaṃ, āvuso, abbhutaṃ, āvuso,
希有哉!友!未曾有哉!友!

yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na viggayhissati, yadidaṃ aggapadasmin”ti! Sattamaṃ.
所以者師與弟子,於最勝句,義與義、文與文,相合相會而不違背也。」

~《增支部經典‧十一集‧Saññāsutta 想受滅盡定》(AN 11.7)


卍        卍        卍 


☼ 寶筏心燈 ☞ 優陀夷六隨念住

☼ 寶筏心燈 ☞ 優陀夷六隨念住 (AN 6.29)


    ☆ 六隨念住 ➾ ➊ 一至三禪──現法樂住,➋ 光明想──獲得智見,➌ 觀身不淨──斷欲貪,➍ 墓園九相──斷我慢,➎ 第四禪──抉擇多界,➏ 行、住、坐、臥四明覺(四念住)──正念正知。

29. Atha kho bhagavā āyasmantaṃ udāyiṃ āmantesi –
爾時,世尊問具壽優陀夷而言:

“kati nu kho, udāyi, anussatiṭṭhānānī”ti?
「優陀夷!隨念住有幾何耶?」

Evaṃ vutte āyasmā udāyī tuṇhī ahosi.
如是問時,優陀夷默然。

Dutiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi –

世尊再次問優陀夷:

“kati nu kho, udāyi, anussatiṭṭhānānī”ti?
「優陀夷!隨念住有幾何耶?」

Dutiyampi kho āyasmā udāyī tuṇhī ahosi.
具壽優陀夷乃再次默然。

Tatiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi –
世尊三度復問優陀夷:

“kati nu kho, udāyi, anussatiṭṭhānānī”ti?
「優陀夷!隨念住有幾何耶?」

Tatiyampi kho āyasmā udāyī tuṇhī ahosi.
具壽優陀夷即三度默然。

Atha kho āyasmā ānando āyasmantaṃ udāyiṃ etadavoca –
爾時,具壽阿難告具壽優陀夷而曰:

“satthā taṃ, āvuso udāyi, āmantesī”ti.
「賢者優陀夷!大師告汝。」

“Suṇomahaṃ, āvuso ānanda, bhagavato.
「賢者阿難!我從大師聽聞。


   Idha, bhante, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati – seyyathidaṃ ekampi jātiṃ dvepi jātiyo…pe…. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
   大德!世間有比丘,能隨念種種宿住,譬如:『一生、二生……。』如是,能隨念種種宿住與其相狀。

Idaṃ, bhante, anussatiṭṭhānan”ti.
大德!是隨念住。」

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi –
時,世尊告具壽阿難言:

“aññāsiṃ kho ahaṃ, ānanda – ‘nevāyaṃ udāyī moghapuriso adhicittaṃ anuyutto viharatī’ti.
「阿難!我知此優陀夷癡人,不勤於增上心而住。

Kati nu kho, ānanda, anussatiṭṭhānānī”ti?
阿難!隨念住有幾何耶?」

“Pañca, bhante, anussatiṭṭhānāni. Katamāni pañca?
「大德!有五隨念住。以何為五耶?

Idha, bhante, bhikkhu vivicceva kāmehi…pe… tatiyaṃ jhānaṃ upasampajja viharati.
➊ 大德!世間有比丘──
⑴ 離欲、離諸惡不善法,有尋有伺,由『離生喜、樂』成就初禪而住。
    ⑵ 尋、伺、寂靜故,於內遍淨,心成一境,無尋、無伺,具足由『定而生喜、樂』之第二禪而住。
    ⑶ 離喜故,捨而住,有念,正知而身受樂。具足聖者所宣說『捨念樂住』之第三禪而住。

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ diṭṭhadhammasukhavihārāya saṃvattati.
大德!此之隨念住若如是修、如是多所修者,則能引【現法樂住】。

“Puna caparaṃ, bhante, bhikkhu ālokasaññaṃ manasi karoti, divā saññaṃ adhiṭṭhāti,
➋ 復次,大德!有比丘,思惟光明想,住於晝想。

yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;
晝如夜、夜如晝。

iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
如此,心開意解、捨離纏蓋,修習明淨、無量心光。

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ ñāṇadassanappaṭilābhāya saṃvattati.
大德!此之隨念住,若如是修、如是多所作者,則能令【獲得智見】。

    “Puna caparaṃ, bhante, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati –
    ➌ 復次,大德!有比丘,此身自腳底而上,自髮頂而下,以皮為邊,觀察充滿種種之不淨。謂:

    ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. pī.) dī. ni. 2.377; ma. ni. 1.110] aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti.
   此身中有:『髮、毛、爪、齒、皮、肉、筋、骨、髓、腎、心、肝、膜、脾、肺、腸、膈、胃、糞、(腦)、膽、痰、膿、血、汗、脂、淚、油、唾、涕、液、尿。』

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ kāmarāgappahānāya saṃvattati.
大德!此之隨念住若如是修、如是多所作,則能【斷欲貪】。


   “Puna caparaṃ, bhante, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ [chaḍḍitaṃ (sī. syā. pī.)] ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.
   ➍ 復次,大德!有比丘,譬如,得觀墓園,被棄屍體──⑴ 或經一日、或經二日、或經三日,可見膨脹、變色、膿爛;

So imameva kāyaṃ evaṃ [evanti idaṃ satipaṭṭhānasuttādīsu natthi] upasaṃharati –
彼乃如是比較己身,謂:

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’”ti [etaṃ anatītoti (sī.)].
『我之身亦如是,如是所成,當不能避免如是之事。』


   “Seyyathāpi vā pana [seyyathā vā pana (syā.)] passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ siṅgālehi [sigālehi (sī.)] vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ.
   ⑵ 譬如,得觀墓園,被棄屍體──或為鴉所啄、或為鷹所啄、或為鷲所啄、或為狗所咀、或為野干所食、或為種種之有情所咬;

So imameva kāyaṃ evaṃ upasaṃharati –
彼乃如是比較己身,謂:

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’”ti.
『我之身亦如是,如是所成,當不能避免如是之事。』

“Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
譬如,得觀墓園,被棄屍體──

aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ…pe…
⑶ 有肉與血、為筋所繫之骨鎖,

aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ…
⑷ 無肉有血、為筋所繫之骨鎖,

aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ.
⑸ 肉與血皆無、為筋所繫之骨鎖,

Aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni [disāvidisāsu vikkhittāni (sī.)],
⑹ 得觀墓園,被棄屍體──骨節支解,四散各處:


   aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ [kaṭaṭṭhikaṃ (sī.)] aññena [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)] phāsukaṭṭhikaṃ
   這是手骨,那是腳骨;這有脛骨,那有大腿骨;這有腰骨,那有肋骨;

   aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantakaṭṭhikaṃ aññena sīsakaṭāhaṃ [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)],
   這是脊椎骨,那是肩骨;又有頸骨、顎骨、牙齒及頭蓋骨;

   aṭṭhikāni setāni saṅkhavaṇṇappaṭibhāgāni [saṅkhavaṇṇūpanibhāni (sī. syā. pī.)] aṭṭhikāni puñjakitāni [puñjakatāni (pī.)] terovassikāni aṭṭhikāni pūtīni cuṇṇakajātāni.
   又或,得觀墓園,被棄屍體──⑺ 剩如螺色白骨、⑻ 經年累月堆積(枯朽)、⑼ 骸骨腐蝕成粉;

So imameva kāyaṃ evaṃ upasaṃharati –
彼乃如是比較己身,謂:

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.
『我之身亦如是,如是所成,當不能避免如是之事。』

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ asmimānasamugghātāya saṃvattati.
大德!此之隨念住若如是修、如是多所作者,則能【斷我慢】。


   “Puna caparaṃ, bhante, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati.
   ➎ 復次,大德!有比丘,於樂斷故,又斷苦故,滅先前之喜、憂故,具足不苦、不樂、『捨念遍淨』之第四禪而住。

   Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ anekadhātupaṭivedhāya saṃvattati.
   大德!此之隨念住若如是修、如是多所作者,則能【抉擇種種界】。

Imāni kho, bhante, pañca anussatiṭṭhānānī”ti.
大德!此等為五隨念住。」

“Sādhu, sādhu, ānanda! Tena hi tvaṃ, ānanda, idampi chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi.

「善哉,善哉!阿難!然則,汝阿難!亦持此第六之隨念住。

    Idhānanda, bhikkhu satova abhikkamati satova paṭikkamati satova tiṭṭhati satova nisīdati satova seyyaṃ kappeti satova kammaṃ adhiṭṭhāti.
    ➏ 阿難!世間有比丘,從正念而往、正念而還、正念而住、正念而坐、正念而臥、正念而作業。

Idaṃ, ānanda, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ satisampajaññāya saṃvattatī”ti. Navamaṃ.
阿難!此之隨念住,若如是修、如是多所作者,則能引【正念正知】。」

~《增支部經典‧六集‧Udāyīsutta 優陀夷六隨念住》(AN 6.29)


卍        卍        卍


☼ 因果觀念 ☞ 不思不悔

☼ 因果觀念 ☞ 不思不悔 (AN 11.2)


2. [a. ni. 10.2] “Sīlavato, bhikkhave, sīlasampannassa na cetanāya karaṇīyaṃ – ‘avippaṭisāro me uppajjatū’ti.
➀ 「諸比丘!持戒、具戒者,不可思:『我得不悔』。

Dhammatā esā, bhikkhave, yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.

諸比丘!依於法,持戒、具戒者得不悔。

“Avippaṭisārissa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pāmojjaṃ me uppajjatū’ti.

➁ 諸比丘!不悔者,不可思:『我得愉悅』。

Dhammatā esā, bhikkhave, yaṃ avippaṭisārissa pāmojjaṃ uppajjati.
諸比丘!依於法,不悔者得愉悅。

“Pamuditassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pīti me uppajjatū’ti.
➂ 諸比丘!愉悅者,不可思:『我得喜』。

Dhammatā esā, bhikkhave, yaṃ pamuditassa pīti uppajjati.

諸比丘!依於法,愉悅者得喜。

“Pītimanassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘kāyo me passambhatū’ti.

➃ 諸比丘!於意有喜者,不可思:『我得止於身』。

Dhammatā esā, bhikkhave, yaṃ pītimanassa kāyo passambhati.
諸比丘!依於法,於意有喜者得止於身。

“Passaddhakāyassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘sukhaṃ vediyāmī’ti.
➄ 諸比丘!於身有止者,不可思:『我覺樂』。

Dhammatā esā, bhikkhave, yaṃ passaddhakāyo sukhaṃ vediyati.
諸比丘!依於法,於身有止者覺樂。

“Sukhino, bhikkhave, na cetanāya karaṇīyaṃ – ‘cittaṃ me samādhiyatū’ti.
➅ 諸比丘!於樂者,不可思:『我得定心』。

Dhammatā esā, bhikkhave, yaṃ sukhino cittaṃ samādhiyati.

諸比丘!依於法,於樂者得定心。

“Samāhitassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘yathābhūtaṃ jānāmi passāmī’ti.
➆ 諸比丘!得定者,不可思:『我如實知見』。

Dhammatā esā, bhikkhave, yaṃ samāhito yathābhūtaṃ jānāti passati.

諸比丘!依於法,得定者如實知見。

“Yathābhūtaṃ, bhikkhave, jānato passato na cetanāya karaṇīyaṃ – ‘nibbindāmī’ti.

➇ 諸比丘!如實知見者,不可思:『我厭患』。

Dhammatā esā, bhikkhave, yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati.

諸比丘!依於法,如實知見者厭患。

“Nibbinnassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘virajjāmī’ti.
➈ 諸比丘!厭患者,不可思:『我離貪』。

Dhammatā esā, bhikkhave, yaṃ nibbinno virajjati.
諸比丘!依於法,厭患者離貪。

“Virattassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘vimuttiñāṇadassanaṃ sacchikaromī’ti.
➉ 諸比丘!離貪者,不可思:『我現證解脫智見』。

Dhammatā esā, bhikkhave, yaṃ viratto vimuttiñāṇadassanaṃ sacchikaroti.
諸比丘!依於法,離貪者現證解脫智見。

“Iti kho, bhikkhave, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso,
➉ 諸比丘!如是,離貪者以解脫智見為義,以解脫智見為功德;

nibbidā virāgatthā virāgānisaṃsā,
➈ 厭患者以離貪為義,以離貪為功德;

yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ,
➇ 如實智見者以厭患為義,以厭患為功德;

samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso,
➆ 定者以如實智見為義,以如實智見為功德。

sukhaṃ samādhatthaṃ samādhānisaṃsaṃ,
➅ 樂者以定為義,以定為功德;

passaddhi sukhatthā sukhānisaṃsā,
➄ 止者以樂為義,以樂為功德;

pīti passaddhatthā passaddhānisaṃsā,
➃ 喜者以止為義,以止為功德;

pāmojjaṃ pītatthaṃ pītānisaṃsaṃ,
➂ 愉悅者以喜為義,以喜為功德;

avippaṭisāro pāmojjattho pāmojjānisaṃso,
➁ 不悔者以愉悅為義,以愉悅為功德;

kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni.
➀ 善戒者以不悔為義,以不悔為功德。

Iti kho, bhikkhave, dhammā dhamme abhisandenti, dhammā dhamme paripūrenti apārā pāraṃ gamanāyā”ti. Dutiyaṃ.
諸比丘!如是,法生法,法圓滿法,自此岸導至彼岸。」

~《增支部經典‧十一集‧Cetanākaraṇīyasutta 不思》(AN 11.2)


卍        卍        卍


☼ 因果觀念 ☞ 不悔所依

☼ 因果觀念 ☞ 不悔所依 (AN 11.5)


5. [a. ni. 10.5] Tatra kho āyasmā ānando bhikkhū āmantesi…pe…
爾時,具壽阿難告諸比丘言:

“dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro,
➊ 「友等!破戒、壞戒者,害不悔之所依;

avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ,
➋ 無不悔、壞不悔者,害歡悅之所依;

pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti,
➌ 無歡悅、壞歡悅者,害喜之所依;

pītiyā asati pītivipannassa hatūpanisā hoti passaddhi,
➍ 無喜、壞喜者,害止之所依;

passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ,

➎ 無止、壞止者,害樂之所依;

sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi,
➏ 無樂、壞樂者,害正定之所依;

sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ,
➐ 無正定、壞正定者,害如實智見之所依;

yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā,
➑ 無如實智見壞如實智見者,害厭患之所依;

nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo,
➒ 無厭患、壞厭患者,害離貪之所依;

virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
➓ 無離貪、壞離貪者,害解脫智見之所依。

“Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno.
友等!譬如枝葉毀壞之樹,

Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati.
其幼芽不能完成圓滿,皮、膚、心不能完成圓滿。

Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro,
友等!如是,破戒、壞戒者,害不悔之所依;

avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassanaṃ.
無不悔、壞不悔者,害歡悅之所依;
無歡悅、壞歡悅者,害喜之所依;
無喜、壞喜者,害止之所依;
無止、壞止者,害樂之所依;
無樂、壞樂者,害正定之所依;
無正定、壞正定者,害如實智見之所依;
無如實智見、壞如實智見者,害厭患之所依;
無厭患、壞厭患者,害離貪之所依;
無離貪、壞離貪者,害解脫智見之所依。

“Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro,
➀ 友等!持戒、具戒者,具足不悔之所依;

avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ,
➁ 有不悔、具足不悔者,具足歡悅之所依;

pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti,
➂ 有歡悅、具足歡悅者,具足喜之所依;

pītiyā sati pītisampannassa upanisasampannā hoti passaddhi,
➃ 有喜、具足喜者,具足止之所依;

passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ,
➄ 有止、具足止者,具足樂之所依;

sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi,
➅ 有樂、具足樂者,具足正定之所依;

sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ,
➆ 有正定、具足正定者,具足如實智見之所依;

yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā,
➇ 有如實智見、具足如實智見者,具足厭患之所依;

nibbidāya sati nibbidāsampannassa upanisasampanno hoti virāgo,
➈ 有厭患、具足厭患者,具足離貪之所依;

virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
➉ 有離貪、具足離貪者,具足解脫智見之所依。

“Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno.
友等!譬如枝葉具足之樹,

Tassa papaṭikāpi pāripūriṃ gacchati, tacopi… pheggupi… sāropi pāripūriṃ gacchati.
其幼芽完成圓滿,皮、材、心完成圓滿。

Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro,
友等!如是,持戒、具戒者,具足不悔之所依;

avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassanan”ti. Pañcamaṃ.

有不悔、具足不悔者,具足歡悅之所依;
有歡悅、具足歡悅者,具足喜之所依;
有喜、具足喜者,具足止之所依;
有止、具足止者,具足樂之所依;
有樂、具足樂者,具足正定之所依;
有正定、具足正定者,具足如實智見之所依;
有如實智見、具足如實智見者,具足厭患之所依;
有厭患、具足厭患者,具足離貪之所依;
有離貪、具足離貪者,具足解脫智見之所依。」

~《增支部經典‧十一集‧Tatiyaupanisāsutta 所依之三》(AN 11.5)


卍        卍        卍


☼ 因果觀念 ☞ 四法跡

☼ 因果觀念 ☞ 四法跡 (AN 4.29)


    ☆ 四法跡 ➾ ➊ 無貪法跡、➋ 無瞋法跡、➌ 正念法跡、➍ 正定法跡。

29. “Cattārimāni, bhikkhave, dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni,
「諸比丘!此等之四法跡,須知是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾棄捨,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

Katamāni cattāri?
四者為何?

Anabhijjhā, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,
➊ 諸比丘!須知無貪法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

“Abyāpādo, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,
➋ 諸比丘!無瞋法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

“Sammāsati, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,
➌ 諸比丘!正念法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

“Sammāsamādhi, bhikkhave, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ,

➍ 諸比丘!正定法跡是第一,須知是永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
(過去諸佛)未曾捨棄,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。

Imāni kho, bhikkhave, cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni,
諸比丘!此等之四法跡者,須知是第一,須知永遠當行,須知是種姓,自古既有者,已不能棄,

na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhī”ti.
(過去諸佛)未曾棄捨,現在亦不能棄,當來亦不應棄,有智沙門、婆羅門,無從呵毀。」

“Anabhijjhālu vihareyya, abyāpannena cetasā;
應無住於貪            於心亦無瞋

Sato ekaggacittassa [ekaggacittāyaṃ (ka.)], ajjhattaṃ susamāhito”ti. navamaṃ;

心一境正念            內心誠安定

~《增支部經典‧四集‧Dhammapadasutta 四法跡》(AN 4.29)


卍        卍        卍


☼ 因果觀念 ☞ 骨與肉何處來?

☼ 因果觀念 ☞ 骨與肉何處來? (SN 10.1)


ekaṃ samayaṃ bhagavā rājagahe viharati indakūṭe pabbate, indakassa yakkhassa bhavane.
爾時,世尊住王舍城,因陀峰山,因陀夜叉之住處。

Atha kho indako yakkho yena bhagavā tenupasaṅkami;
時,因陀迦夜叉來詣世尊處。

upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi –
詣而以偈白世尊曰:

“Rūpaṃ na jīvanti vadanti buddhā, kathaṃ nvayaṃ vindatimaṃ sarīraṃ;
諸佛說此色非命        然則如何命在身

Kutassa aṭṭhīyakapiṇḍameti, kathaṃ nvayaṃ sajjati gabbharasmin”ti.
此骨與肉何處來        如何我等住母胎

“Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;
[世尊:]    初有受胎精卵合        精卵分化生胚囊

Abbudā jāyate pesi, pesi nibbattatī ghano;
胚囊著床成胚胎        胚胎發展具雛形

Ghanā pasākhā jāyanti, kesā lomā nakhāpi ca.
雛形發育肢節生        髮毛指甲漸分明

“Yañcassa bhuñjatī mātā, annaṃ pānañca bhojanaṃ;
如是依母得受用        呼吸飲食全供給

Tena so tattha yāpeti, mātukucchigato naro”ti.

滋養住於母胎者        人人依此得生長

~《夜叉相應‧Indakasutta 因陀迦》(SN 10.1, 235)


卍        卍        卍


☼ 因果觀念 ☞ 一壺之鹽經 Loṇakapallasutta (AN 3.101)

☼ 一壺之鹽經 Loṇakapallasutta (AN 3.101)


    ☆ 因果的關係 ➾
     「因」不是「果」、「果」不等於「因」,因果關係有兩種:
    ➊ 成熟才發生,如:有「種子」不必然會「開花、結果」(相對而無常!)
    ➋ 必然會發生,如:有「生」必有「死」(絕對性,亦是無常!)。

    ☆ 緣起的觀念 ➾
    ➊ 因果關係,皆屬遷流生滅,後來的「果」已經不是原來的「因」了!
    全因的聚合,叫做「緣」。
    「果」(果報)是由「因」和「緣」所結出的,所以才叫做「異熟果」!
    ➋ 世俗的人,習慣上稱「緣」為:因力、緣力或業力。
    不管,因力( Atthavasaṃ 正確譯為:理由)、緣力( Paccayasatti )或業力( Kammabala )等這些名相,其實在《巴利佛經》中並沒有記載,也沒有類似的說法。
    「業」不是「業力」而是「業行」,或把「緣」(緣起、緣生)也說成是「力」,代表著世俗人對「因果」不正確的認知;因為,不論「因」、「緣」或「業」都是無常的!所傳遞信息的「載體」,必然也是生滅無常的!
    ➌ 如果把「因、緣、果」三者,劃成等號「依照善惡業的大小隨業受報,而不是隨緣受報」;那麼,人在完成梵行以前,早就受報而死,不可能有解脫輪迴、脫離苦海的一天了!


    第一章 ✫  異熟果之概說

    第一節 ❦  宿命論者 ➾ 隨業受報

    101. “Yo [yo kho (syā. kaṃ.), yo ca kho (ka.)], bhikkhave, evaṃ vadeyya –
    「比丘們!若有人這樣說:

    ‘yathā yathāyaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行;

    tathā tathā taṃ paṭisaṃvediyatī’ti,
    則對其自身回報各各(之異熟業果),而將能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya.
    比丘們!若這樣,表示他尚未住於梵行,也不被他清楚認知:有究竟苦邊之機會?

    第二節 ❦  內觀緣起 ➾ 隨緣受報

    Yo ca kho, bhikkhave, evaṃ vadeyya –
    又,比丘們!若有人這樣說:

    ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行(成熟),能被感知;

    tathā tathāssa vipākaṃ paṭisaṃvediyatī’ti,
    則對其自身回報各各之異熟(業果),而將能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāya.
    比丘們!若這樣,表示他正在住於梵行,也被他清楚認知:有究竟苦邊之機會!

    卍    卍    卍

    第二章 ✫  異熟果之細說

    第一節 ❦  少業與多業之異熟

    Idha, bhikkhave, ekaccassa puggalassa appamattakampi pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nā’ṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    第二節 ❦  無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha pana, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    第三節 ❦  修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nā’ṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto [mahattā (sī. syā. kaṃ. pī.)] appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第三章 ✫  異熟果之舉例

    第一節 ❦  舉例說明之一 ➾ 碗水與河水

    一、 一壺鹽喻

    1.     碗水之鹽

    “Seyyathāpi, bhikkhave, puriso loṇakapallaṃ [loṇaphalaṃ (sī. syā. kaṃ. pī.)] paritte udakamallake [udakakapallake (ka.)] pakkhipeyya.
    比丘們!譬如有人,把一壺鹽,投小碗水中。

    Taṃ kiṃ maññatha, bhikkhave, api nu taṃ parittaṃ udakaṃ [udakamallake udakaṃ (sī. syā. kaṃ. pī.)] amunā loṇakapallena loṇaṃ assa apeyyan”ti?
    比丘們!你們如何思惟呢?小碗水會因為一壺鹽,而鹹至難以下飲嗎?」

    “Evaṃ, bhante”.
    「大德!確實會!。」

    “Taṃ kissa hetu”?
    「為什麼呢?」

    “Aduñhi, bhante, parittaṃ udakakapallake udakaṃ, taṃ amunā loṇakapallena loṇaṃ assa apeyyan”ti.
    「大德!碗中水少,小碗水會因為一壺鹽,而鹹至難以下飲。」

    2.     河水之鹽

    “Seyyathāpi, bhikkhave, puriso loṇakapallakaṃ gaṅgāya nadiyā pakkhipeyya.
    「比丘們!譬如有人,把一壺鹽,投恆河中。

    Taṃ kiṃ maññatha, bhikkhave, api nu sā gaṅgā nadī amunā loṇakapallena loṇaṃ assa apeyyā”ti?
    比丘們!你們如何思惟呢?恆河會因為一壺鹽,而鹹至難以下飲嗎?」

    “No hetaṃ, bhante”.
    「大德!這樣不會!」

    “Taṃ kissa hetu”?
    「為什麼呢?」

    “Asu hi, bhante, gaṅgāya nadiyā mahā udakakkhandho so amunā loṇakapallena loṇo na assa apeyyo”ti [loṇaṃ nevassa apeyyanti (sī.), na loṇo assa apeyyoti (pī.)].
    「大德!恆河水聚眾多,河水不會因為一壺鹽,而鹹至難以下飲。」

    二、 少量惡業

    “Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    「比丘們!正好如此,世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    1.     無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    2.     修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第二節 ❦  舉例說明之二 ➾ 窮人與富翁

    一、 貧富人喻

    “Idha, bhikkhave, ekacco aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati.
    比丘們!世上有一種人,或為半錢被捕、或為一錢被捕、或為百錢被捕。

    Idha, bhikkhave, ekacco aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati.
    比丘們!另外,世上有一種人,不為半錢被捕、不為一錢被捕、不為百錢被捕。

    1.     貧人之財

    “Kathaṃrūpo, bhikkhave, aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati?
    比丘們!如何之人,或為半錢被捕、或為一錢被捕、或為百錢被捕呢?

    Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo.
    比丘們!世上有一種人,是貧、無所有物、窮乏。

    Evarūpo, bhikkhave, aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati.
    比丘們!如此之人,或為半錢被捕、或為一錢被捕、或為百錢被捕。

    2.     富人之財

    “Kathaṃrūpo, bhikkhave, aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati?
    比丘們!如何之人,不為半錢被捕、不為一錢被捕、不為百錢被捕呢?

    Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo.
    比丘們!世上有一種人,有大財富、財寶豐裕。

    Evarūpo, bhikkhave, aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati.
    比丘們!如此之人,不為半錢被捕、不為一錢被捕、不為百錢被捕。

    二、 少量惡業

    Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakaṃ pāpakammaṃ kataṃ. Tamenaṃ nirayaṃ upaneti.
    比丘們!正好如此,世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    1.     無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakaṃ pāpakammaṃ kataṃ, tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    2.     修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    “Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第三節 ❦  舉例說明之三 ➾ 賤民與貴族

    一、 犯罪人喻

    Seyyathāpi, bhikkhave, orabbhiko vā urabbhaghātako vā appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ,
    比丘們!譬如,羊之飼主、屠殺者,對某些人,當偷盜其羊時,將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!

    appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
    另外,對某些人,當偷盜其羊時,不得將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!

    1.     賤民之罪

    “Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ?
    比丘們!如何之人,當偷盜其羊時,將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置呢?

    Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo.
    比丘們!世上有一種人,是貧、無所有物、窮乏。

    Evarūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
    比丘們!如此之人,當偷盜其羊時,將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!

    2.     貴族之罪

    “Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
    比丘們!如何之人,當偷盜其羊時,不得將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置呢?

    Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā.
    比丘們!世上有一種人,有大財富、財寶豐裕,而為王或宰相。

    Evarūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. Aññadatthu pañjalikova [pañjaliko (ka.)] naṃ [paraṃ (ka.)] yācati – ‘dehi me, mārisa, urabbhaṃ vā urabbhadhanaṃ vā’ti.
    比丘們!如此之人,當偷盜其羊時,不得將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!唯有合掌而乞,無外於云:『閣下!請與我羊,或與羊之代價!』

    二、 少量惡業

    Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa tādisaṃyeva appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!正好如此,世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    1.     無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    2.     修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第四章 ✫  異熟果之結語

    第一節 ❦  宿命論者 ➾ 隨業受報

    “Yo, bhikkhave, evaṃ vadeyya –
    比丘們!若有人這樣說:

    ‘yathā yathāyaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行;

    tathā tathā taṃ paṭisaṃvedetī’ti,
    則對其自身回報各各(之異熟業果),而(將)能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya.
    比丘們!若這樣,表示他尚未住於梵行,也不被他清楚認知:有究竟苦邊之機會?

    第二節 ❦  內觀緣起 ➾ 隨緣受報

    Yo ca kho, bhikkhave, evaṃ vadeyya –
    又,比丘們!若有人這樣說:

    ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行(成熟),能被感知;

    tathā tathā tassa vipākaṃ paṭisaṃvedetī’ti,
    則對其自身回報各各之異熟(業果),而(將)能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāyā”ti.
    比丘們!若這樣,表示他正在住於梵行,也被他清楚認知:有究竟苦邊之機會!」

    Navamaṃ.
    一壺之鹽經 ~壺鹽品‧第九經終


    ~《增支部經典‧三集‧五十經篇之二‧壺鹽品‧Loṇakapallasutta 一壺之鹽經》(AN 3.101)