2022年1月16日 星期日

Bhikkhunīpātimokkha 比丘尼波羅提木叉


     ❤~~~~~~~~~~~~~~~~~~~~~~~❤
     【佛曆 2565.1.6 菩提僧團 更新】(歡迎校對 ✍)
     【佛曆 2565.1.19 心 法師 整理】
     ❤~~~~~~~~~~~~~~~~~~~~~~~❤

     【目錄】 “{二}Vinaya 聖律 (VA 1-5, 3340)/【6】Dvemātikāpāḷi 戒本與目錄 (DV 1-3)”

     ❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
     【經名】 《2》Bhikkhunīpātimokkha 比丘尼波羅提木叉 (DV 2)
     ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

     【巴利佛經】

     《比丘尼波羅提木叉》目錄 (Contents)

     第一品 ✩ 準備工作
     第二品 ✩ 誦出──三一一條比丘尼戒
       序誦 Nidānuddeso
       第一章 ✫ 八波羅夷法 Pārājikuddeso
       第二章 ✫ 十七僧殘法 Saṅghādisesuddeso
       第三章 ✫ 三十捨懺法 Nissaggiya pācittiyā
         第一節 ❦ 蓄缽品 Pattavaggo
         第二節 ❦ 乞衣品 Cīvaravaggo
         第三節 ❦ 金銀品 Pattavaggo

       第四章 ✫ 百六十六波逸提法 Suddhapācittiyā
         第一節 ❦ 食蒜品 Lasuṇavaggo
         第二節 ❦ 暗夜品 Rattandhakāravaggo
         第三節 ❦ 裸露品 Naggavaggo
         第四節 ❦ 共臥品 Tuvaṭṭavaggo
         第五節 ❦ 畫室品 Cittāgāravaggo
         第六節 ❦ 僧園品 Ārāmavaggo
         第七節 ❦ 孕婦品 Gabbhinivaggo
         第八節 ❦ 童女品 Kumāribhūtavaggo
         第九節 ❦ 持傘著履品 Chattupāhanavaggo
         第十節 ❦ 妄語品 Musāvādavaggo
         第十一節 ❦ 植物品 Bhūtagāmavaggo
         第十二節 ❦ 受食品 Bhojanavaggo
         第十三節 ❦ 拜訪品 Cārittavaggo
         第十四節 ❦ 點火品 Jotivaggo
         第十五節 ❦ 邪見品 Diṭṭhivaggo
         第十六節 ❦ 如法品 Dhammikavaggo

       第五章 ✫ 八提舍尼法 Pāṭidesanīyā
       第六章 ✫ 七十五眾學法 Sekhiyā
         第一節 ❦ 圓整品 Parimaṇḍalavaggo
         第二節 ❦ 哄笑品 Ujjagghikavaggo
         第三節 ❦ 叉腰品 Khambhakatavaggo
         第四節 ❦ 恭敬品 Sakkaccavaggo
         第五節 ❦ 飯球品 Kabaḷavaggo
         第六節 ❦ 飲食品 Surusuruvaggo
         第七節 ❦ 穿鞋品 Pādukavaggo

       第七章 ✫ 七滅諍法 Adhikaraṇasamathā

卍    卍    卍

     比丘尼波羅提木叉 Bhikkhunīpātimokkha / Bhikkhuni's Precepts of Patimokkha

     Namo tassa bhagavato arahato sammāsambuddhassa
     皈命──於世尊、應供阿羅漢、獨覺自現證、平等正覺者。(禮佛偈三次)

     第一品 ✩ 準備工作

     一、 預備布薩物品 Pubbakaraṇaṃ-4

     Sammajjanī padīpo ca, udakaṃ āsanena ca; Uposathassa etāni, “pubbakaraṇa”nti vuccati.
     ➊ 掃帚、➋ 燈、➌ 水、➍ 及座位,此等為布薩之預備工作。

     二、 五項前置作業 Pubbakiccaṃ-5

     Chanda, pārisuddhi, utukkhānaṃ, bhikkhunigaṇanā ca ovādo; Uposathassa etāni, “pubbakicca”nti vuccati.
     ➊ 與欲──請假者委託代表、➋ 發露清淨、➌ 季節宣告、➍ 算比丘尼人數、➎ 教誡開示,此等為布薩之前置作業。

     三、 四項時機成熟 Pattakallaaṅgā-4

     Uposatho, yāvatikā ca bhikkhunī kammappattā; Sabhāgāpattiyo ca na vijjanti; Vajjanīyā ca puggalā tasmiṃ na honti, “pattakalla”nti vuccati.
     還有,➊ 布薩來到及➋ 比丘尼出席羯磨,即是:➌ 同區該出席的出席及➍ 應被避開的不出席,這樣就是時機成熟。

     Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhunisaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.
     ⓵ 預備布薩物品、⓶ 五項前置作業完成之後,⓷ 擯除犯戒者,僧團和合,經比丘尼僧團的同意,邀請背誦波提木叉。

卍    卍    卍

     第二品 ✩ 誦出──三一一條比丘尼戒

     序誦 Nidānuddeso

     Suṇātu me ayye saṅgho, ajjuposatho pannaraso,
     大德尼僧伽!請聽!今日是十五日布薩也,

     yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.
     若僧伽機熟者,僧伽行布薩,誦出波羅提木叉。

     Kiṃ saṅghassa pubbakiccaṃ?
     何為僧伽最初行事耶?

     Pārisuddhiṃ ayyāyo ārocetha,
     謂:「尊姊們,應告身清淨。」

     pātimokkhaṃ uddisissāmi,
     我誦波羅提木叉,

     taṃ sabbāva santā sādhukaṃ suṇoma manasi karoma.
     在此,我等悉諦聽而應善念。

     Yassā siyā āpatti, sā āvikareyya,
     有罪者,應發露懺悔,

     asantiyā āpattiyā tuṇhī bhavitabbaṃ,
     無罪者,可默然。

     tuṇhībhāvena kho panāyyāyo, “parisuddhā”ti vedissāmi.
     依默然,而知尊姊們之清淨。

     Yathā kho pana paccekapuṭṭhassā veyyākaraṇaṃ hoti,
     如對,一一質問而有答,

     evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti.
     如是,集會進行中,應問至三次。

     Yā pana bhikkhunī yāvatatiyaṃ anusāviyamāne
     若比丘尼,被問至三次時,

     saramānā santiṃ āpattiṃ nāvikareyya,
     記憶有罪,而不發露者,

     sampajānamusāvādassā hoti.
     得故意妄語罪。

     Sampajānamusāvādo kho panāyyāyo, antarāyiko dhammo vutto bhagavatā,
     尊姊們!故意妄語,是障道法,乃世尊所說也。

     tasmā saramānāya bhikkhuniyā āpannāya
     是故,記憶有罪之比丘尼,

     visuddhāpekkhāya santī āpatti āvikātabbā,
     求自身清淨,應發露其罪,

     āvikatā hissā phāsu hoti.
     發露者,彼得安樂。

     Uddiṭṭhaṃ kho, ayyāyo, nidānaṃ.
     尊姊們!戒經之序誦出已。

     Tatthāyyāyo pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「尊姊們!對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     二次問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Nidānaṃ niṭṭhitaṃ 序誦結束───

卍    卍    卍

     第一章 ✫ 八波羅夷法 Pārājikuddeso

     Tatrime aṭṭha pārājikā dhammā uddesaṃ āgacchanti.
     尊姊們!今誦出八波羅夷法。

     一、 不淨行 Methunadhammasikkhāpadaṃ

     1. Yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya,
     〔一〕若比丘尼,由於欲望,從事不淨行,

     antamaso tiracchānagatenapi, pārājikā hoti asaṃvāsā.
     即使與畜生行,亦是波羅夷不共住。
     〔比丘波羅夷一〕

     二、 偷盜 Adinnādānasikkhāpadaṃ

     2. Yā pana bhikkhunī gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya,
     〔二〕若比丘尼,由村落或蘭若,以盜心不與而取者,

     yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corāsi bālāsi mūḷhāsi thenāsīti, tathārūpaṃ bhikkhunī adinnaṃ ādiyamānā ayampi pārājikā hoti asaṃvāsā.
     對於如是竊盜,諸王逮捕盜人而如是說:「汝為盜人、汝為愚者、汝為痴者、汝為盜賊。」然後,或殺、或縛、或逐──比丘尼!如是盜取者,亦是波羅夷不共住。
     〔比丘波羅夷二〕

     三、 奪取人命 Manussaviggahasikkhāpadaṃ

     3. Yā pana bhikkhunī sañcicca manussaviggahaṃ jīvitā voropeyya,
     〔三〕若比丘尼,故意奪人體之生命,

     satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya,
     或因此尋找攜帶武器者、或讚歎死之美、或以死勸導,云:

     “ambho purisa, kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo”ti,
     「人呀!此惡苦之生,於汝何益?汝死勝於生。」

     iti cittamanā cittasaṅkappā anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya,
     如是心意,如是決心,以種種方便讚歎死之美,

     maraṇāya vā samādapeyya, ayampi pārājikā hoti asaṃvāsā.
     以死勸導者,此亦波羅夷不共住。
     〔比丘波羅夷三〕

     四、 妄稱證得上人法 Uttarimanussadhammasikkhāpadaṃ

     4. Yā pana bhikkhunī anabhijānaṃ uttarimanussadhammaṃ
     〔四〕任何比丘尼,未證知,而認為己有上人法,

     attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya, “iti jānāmi, iti passāmī”ti,
     主張自己已經獲得,或接近聖者之最勝智見,並欲於言談舉止對人宣說:「我如是知!我如是見!」

     tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā
     彼於其後,或被追問、或不被追問,

     āpannā visuddhāpekkhā evaṃ vadeyya,
     冀望清淨其罪,而如是言:

     “ajānamevaṃ, ayye, avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi”nti,
     「友!我不知而言如是知,不見而言見,言虛誑妄語者。」

     aññatra adhimānā, ayampi pārājikā hoti asaṃvāsā.
     除增上慢外,此亦波羅夷不共住。
     〔比丘波羅夷四〕

     五、 染心撫摩 Ubbhajāṇumaṇḍalikāsikkhāpadaṃ

     5. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa, adhakkhakaṃ ubbhajāṇumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ vā sādiyeyya, ayampi pārājikā hoti asaṃvāsā ubbhajāṇumaṇḍalikā.
     〔五〕任何比丘尼,持染心從有染心男子之撫摩、或重摩、或捉、或按、或抱,由頸骨以下、膝以上而受樂者,此亦是波羅夷不共住。此為膝以上波羅夷。

     六、 覆藏罪 Vajjappaṭicchādikāsikkhāpadaṃ

     6. Yā pana bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodeyya, na gaṇassa āroceyya,
     〔六〕若比丘尼,明知其他比丘尼犯(波羅夷)驅擯法而不責備其罪,不告大眾,

     yadā ca sā ṭhitā vā assa cutā vā nāsitā vā avassaṭā vā, sā pacchā evaṃ vadeyya:
     其後,該尼或活著、或死亡、或被驅逐、或入外道時,她這樣說:

     “pubbevāhaṃ, ayye, aññāsiṃ etaṃ bhikkhuniṃ ‘evarūpā ca evarūpā ca sā bhaginī’ti, no ca kho attanā paṭicodessaṃ, na gaṇassa ārocessa”nti,
     「尊姊等!我先前已知那比丘尼如此這般,乃因是姐妹的關係,故自己不欲責其罪,不告眾。」

     ayampi pārājikā hoti asaṃvāsā vajjappaṭicchādikā.
     這也犯驅擯、不共住,此為「覆罪波羅夷」。

     七、 追隨被罷黜比丘 Ukkhittānuvattikāsikkhāpadaṃ

     7. Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena vinayena satthusāsanena anādaraṃ appaṭikāraṃ akatasahāyaṃ tamanuvatteyya,
     〔七〕若比丘尼,隨順彼由和合僧依法、依律、依師教而擯之不恭敬、未容許、不共住之比丘者,

     sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “eso kho, ayye, bhikkhu samaggena saṅghena ukkhitto, dhammena vinayena satthusāsanena anādaro appaṭikāro akatasahāyo, māyye, etaṃ bhikkhuṃ anuvattī”ti,
     該比丘尼當由比丘尼們作斯言:「尊姊!彼比丘為由和合僧依法、依律、依師教而擯之不恭敬、未容許、不共住者也。尊姊!勿隨順彼比丘!」

     evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya,
     該比丘尼被比丘尼們作是言而尚固執者,

     sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya,
     比丘尼們為令該比丘尼捨此,應三次諫告。

     yāvatatiyaṃ ce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ,
     至三次諫告時,若捨則善,

     no ce paṭinissajjeyya, ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikā.
     若不捨亦是波羅夷不共住。此為「隨順被舉波羅夷」。

     八、 八事驅擯 Aṭṭhavatthukāsikkhāpadaṃ

     8. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthaggahaṇaṃ vā sādiyeyya,
     〔八〕任何比丘尼,➊ 以染心捉有染心男子之手而受樂,

     saṅghāṭikaṇṇaggahaṇaṃ vā sādiyeyya, santiṭṭheyya vā,
     ➋ 或捉衣而受樂,➌ 或共立、➍ 或共語、

     sallapeyya vā, saṅketaṃ vā gaccheyya, purisassa vā abbhāgamanaṃ sādiyeyya, channaṃ vā anupaviseyya,
     ➎ 或指定地點而共行、➏ 或男子來接近而受樂、➐ 或為行染法隨入屏處,

     kāyaṃ vā tadatthāya upasaṃhareyya etassa asaddhammassa paṭisevanatthāya,
     ➑ 而將身相靠近者,

     ayampi pārājikā hoti asaṃvāsā aṭṭhavatthukā.
     亦是波羅夷不共住。此為「八事驅擯」。

     Uddiṭṭhā kho, ayyāyo, aṭṭha pārājikā dhammā.
     尊姊們!此八波羅夷法已誦竟。

     Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjitvā
     若比丘尼,犯其中任何一項者,

     na labhati bhikkhunīhi saddhiṃ saṃvāsaṃ,
     不得與比丘尼們共住。

     yathā pure, tathā pacchā,
     爾後,如於出家前,

     pārājikā hoti asaṃvāsā.
     若波羅夷者,不得共住。

     Tatthāyyāyo, pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Pārājikaṃ niṭṭhitaṃ 誦出波羅夷終───

卍    卍    卍

     第二章 ✫ 十七僧殘法 Saṅghādisesuddeso

     Ime kho panāyyāyo sattarasa saṅghādisesā dhammā uddesaṃ āgacchanti.
     尊姊們!今誦出十七僧殘法。

     一、 訴訟 Ussayavādikāsikkhāpadaṃ

     1. Yā pana bhikkhunī ussayavādikā vihareyya gahapatinā vā gahapatiputtena vā
     〔一〕若比丘尼,行訴訟者,或與居士、或與居士兒、

     dāsena vā kammakārena vā antamaso samaṇaparibbājakenāpi,
     或與奴婢、或與傭者,乃至與沙門出家者,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼已犯從最初即成罪之法,應離去,是僧殘。

     二、 接受賊女 Corīvuṭṭhāpikāsikkhāpadaṃ

     2. Yā pana bhikkhunī jānaṃ coriṃ vajjhaṃ viditaṃ anapaloketvā rājānaṃ vā saṅghaṃ vā gaṇaṃ vā pūgaṃ vā seṇiṃ vā, aññatra kappā vuṭṭhāpeyya,
     〔二〕若比丘尼明知已被處分的賊女,未得到王、或僧團、或團體、或社團、或公會的允許,而使其出家受戒者,除了適切的狀況,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     既使這比丘尼初次犯法,也是犯應被逐出的僧殘。

     三、 獨往村中 Ekagāmantaragamanasikkhāpadaṃ

     3. Yā pana bhikkhunī ekā vā gāmantaraṃ gaccheyya, ekā vā nadīpāraṃ gaccheyya,
     〔三〕任何比丘尼,獨往村中,或獨渡河、

     ekā vā rattiṃ vippavaseyya, ekā vā gaṇamhā ohiyeyya,
     或夜晚獨出住宿、或離眾而獨留於後者,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯從最初即成罪之法,應離去,是僧殘。

     四、 將被罷黜者復權 Ukkhittaka-osāraṇasikkhāpadaṃ

     4. Yā pana bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena
     〔四〕任何比丘尼,依和合僧如法、如律、

     satthusāsanena anapaloketvā kārakasaṅghaṃ, anaññāya gaṇassa chandaṃ osāreyya,
     如師教而舉罪之比丘尼,未得羯磨僧伽之容許,不認僧眾之承諾而解罪者,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯從最初即成罪之法,應離去,是僧殘。

     五、 染心受食 Bhojanapaṭiggahaṇapaṭhamasikkhāpadaṃ

     5. Yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā,
     〔五〕任何比丘尼,持染心從有染心男子之手,以己之手接受零食或正餐而食者,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯從最初即成罪之法,應離去,是僧殘。

     六、 勸受染心食 Bhojanapaṭiggahaṇadutiyasikkhāpadaṃ

     6. Yā pana bhikkhunī evaṃ vadeyya: “kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā, iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā”ti,
     〔六〕任何比丘尼作如是言:「尊姊!汝無染心故,彼男子染心之有無對汝能如何?然,尊姊!彼男子與汝之零食或正餐可以己之手受食。」

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯從最初即成罪之法,應離去,是僧殘。

     七、 作媒人 Sañcarittasikkhāpadaṃ

     7. Yā pana bhikkhunī sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ, purisassa vā itthimatiṃ, jāyattane vā jārattane vā antamaso taṅkhaṇikāyapi,
     〔七〕任何比丘尼,為媒者,即為女人傳達男子之情意、或為男子傳達女人之情意、或令成夫婦、或令成情人,雖一時之關係,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯從最初即成罪之法,應離去,是僧殘。
     〔比丘僧殘五〕

     八、 惡意誹謗 Duṭṭhadosasikkhāpadaṃ

     8. Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā amūlakena pārājikena dhammena anuddhaṃseyya: “appeva nāma naṃ imamhā brahmacariyā cāveyya”nti,
     〔八〕任何比丘尼,對其他比丘尼惡意、瞋恨、不滿,而以無根波羅夷法誹謗之,思:「可能令彼由此梵行退墮。」

     tato aparena samayena samanuggāhīyamānā vā asa manuggāhīyamānā vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhunī ca dosaṃ patiṭṭhāti,
     彼於後時,或被詰問或不被詰問,其事情無根者,而且比丘尼的出發點是瞋恨,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯從最初即成罪之法,應離去,是僧殘。
     〔比丘僧殘八〕

     九、 藉口誹謗 Aññabhāgiyasikkhāpadaṃ

     9. Yā pana bhikkhunī bhikkhuniṃ duṭṭhā dosā appatītā aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya,
     〔九〕任何比丘尼,對其他比丘尼惡瞋不滿,唯取異事中之某種類似點,以波羅夷法誹謗之,思:

     “appeva nāma naṃ imamhā brahmacariyā cāveyya”nti,
     「由此,可能令彼由此梵行退墮。」

     tato aparena samayena samanuggāhīyamānā vā asamanuggāhīyamānā vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti.
     彼於後時,或被詰問或不被詰問,而言唯取其異事之某種類似點。

     Kocideso lesamatto upādinno, bhikkhunī ca dosaṃ patiṭṭhāti,
     而且比丘尼的出發點是瞋恨,

     ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯從最初即成罪之法,應離去,是僧殘。
     〔比丘僧殘九〕

     十、 捨學 Sikkhaṃpaccācikkhaṇasikkhāpadaṃ

     10. Yā pana bhikkhunī kupitā anattamanā evaṃ vadeyya:
     〔十〕任何比丘尼,瞋怒不喜,且作如是言:

     “buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi,
     「我捨佛、我捨法、我捨僧、我捨戒。

     kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī”ti.
     何以唯此沙門釋女是沙門女,其他亦有知慚恥、有慎、欲學戒之沙門女,我當往彼處修梵行。」

     Sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyye kupitā anattamanā evaṃ avaca
     比丘尼們應對此比丘尼作如是言:
     「尊姊!勿因瞋怒不喜,且作如是言:

     ‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmi,
     『我捨佛、我捨法、我捨僧、我捨戒。

     kinnumāva samaṇiyo yā samaṇiyo sakyadhītaro, santaññāpi samaṇiyo lajjiniyo kukkuccikā sikkhākāmā, tāsāhaṃ santike brahmacariyaṃ carissāmī’ti,
     何以唯此沙門釋女是沙門女,其他亦有知慚恥、有慎、欲學戒之沙門女,我當往彼處修梵行。』

     abhiramāyye, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti,
     尊姊!應歡喜,法已被善說,為了脫苦,當修梵行。」

     evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya,
     比丘尼們對此比丘尼作如是言已,尚固執者,比丘尼們為令此比丘尼捨其執,應三次諫告。

     yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya,
     至三次諫告時,若捨則善,若不捨者,

     ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯至三次即成罪之法,應離去,是僧殘。

     十一、 惡口 Adhikaraṇakupitasikkhāpadaṃ

     11. Yā pana bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ vadeyya:
     〔十一〕任何比丘尼,於何等之諍事被斥責而瞋怒不喜,且作如是言:

     “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo”ti,
     「比丘尼們是隨欲、隨瞋、隨痴、隨怖。」

     sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
     比丘尼們應對此比丘尼作如是言:

     “māyye, kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca
     「尊姊!勿於何等諍事被斥責而瞋怒不喜,且作如是言:

     ‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’ti,
     『比丘尼們是隨欲、隨瞋、隨痴、隨怖。』

     ayyā kho chandāpi gaccheyya, dosāpi gaccheyya, mohāpi gaccheyya, bhayāpi gaccheyyā”ti.
     尊姊才是隨欲、隨瞋、隨痴、隨怖。」

     Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya,
     比丘尼們對此比丘尼作如是言已,尚固執者,

     sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya,
     比丘尼們為令此比丘尼捨其執,應三次諫告。

     yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya,
     至三次諫告時,若捨者則善,若不捨者,

     ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯至三次即成罪之法,應離去,是僧殘。

     十二、 惡行 Pāpasamācārapaṭhamasikkhāpadaṃ

     12. Bhikkhuniyo paneva saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā:
     〔十二〕若比丘尼等相親近而住,共作惡行、得惡聲、溢惡名,為比丘尼僧伽之惱亂、相互覆藏其罪者。比丘尼們應對此等比丘尼作如是言:

     “bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī”ti,
     「諸姊!相親近而住,共作惡行、得惡聲、溢惡名,為比丘尼僧伽之惱亂、相互覆藏其罪者。諸姊!應遠離。諸姊遠離乃僧伽所讚歎。」

     evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ,
     比丘尼們對此等相親近之比丘尼作如是言己,尚固執者,

     tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya,
     比丘尼們為令此等比丘尼捨其執,應三次諫告。

     yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ,
     至三次諫告時,若捨則善,若不捨者,

     imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此等比丘尼亦犯至三次即成罪之法,應離去,是僧殘。

     十三、 誹謗僧團 Pāpasamācāradutiyasikkhāpadaṃ

     13. Yā pana bhikkhunī evaṃ vadeyya:
     〔十三〕任何比丘尼作如是言:

     “saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā,
     「尊姊等!汝等應相親近而住,汝等勿各別住,僧伽中其他比丘尼亦如是行、得如是聲、溢如是名,為比丘尼僧伽之惱亂者、相互覆藏其罪者。

     tā saṅgho na kiñci āha tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha:
     僧伽對彼等不言何事,僧伽由於輕侮、蔑視、嫌惡、流言、無力證據,而對汝等作如是言:

     ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’”ti,
     『諸姊相親近而住共作惡行、得惡聲、溢惡名,為比丘尼僧伽之惱亂者、相互覆藏其罪者。諸姊!應遠離。諸姊之遠離乃僧伽之所讚歎。』」

     sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
     比丘尼們應對此比丘尼作如是言:

     “māyye, evaṃ avaca, saṃsaṭṭhāva ayye tumhe viharatha, mā tumhe nānā viharittha, santi saṅghe aññāpi bhikkhuniyo evācārā evaṃsaddā evaṃsilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, tā saṅgho na kiñci āha, tumhaññeva saṅgho uññāya paribhavena akkhantiyā vebhassiyā dubbalyā evamāha: ‘bhaginiyo kho saṃsaṭṭhā viharanti pāpācārā pāpasaddā pāpasilokā bhikkhunisaṅghassa vihesikā aññamaññissā vajjappaṭicchādikā, viviccathāyye, vivekaññeva bhaginīnaṃ saṅgho vaṇṇetī’”ti,
     「尊姊!勿作如是言:『尊姊等!汝等應相親近而住……所讚歎。』」

     evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya,
     比丘尼們對此比丘尼作如是言已,尚固執者,比丘尼們為令此比丘尼捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨者,

     ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     此比丘尼亦犯至三次即成罪之法,應離去,是僧殘。

     十四、 分裂僧團 Saṅghabhedakasikkhāpadaṃ

     14. Yā pana bhikkhunī samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
     〔十四〕任何比丘尼,企圖破和合僧或取導致破僧之事件揭示於公眾而住立,比丘尼們應對彼比丘尼作如是言:

     “māyyā, samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyyā, saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti.
     「尊姊!勿企圖破和合僧或取導致破僧之事件揭示於公眾而住立。尊姊!應與僧伽和合。僧伽實為歡喜、和合、無諍,同一說戒,安穩而住。」

     Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     比丘尼們對彼比丘尼作如是言已,尚固執者,比丘尼們為令彼比丘尼捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨者,此比丘尼亦犯至三次即成罪之法,應離去,是僧殘。
     〔比丘僧殘十〕

     十五、 同黨破僧 Bhedānuvattakasikkhāpadaṃ

     15. Tassāyeva kho pana bhikkhuniyā bhikkhuniyo honti anuvattikā vaggavādikā ekā vā dve vā tisso vā, tā evaṃ vadeyyuṃ:
     〔十五〕若有比丘尼等,為彼比丘尼之隨順者、結黨者,若一人、若二人、若三人,而彼等如是言:

     “māyyāyo, etaṃ bhikkhuniṃ kiñci avacuttha dhammavādinī cesā bhikkhunī, vinayavādinī cesā bhikkhunī, amhākañcesā bhikkhunī chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī”ti,
     「尊姊!對彼比丘尼勿說何事,彼比丘尼是法語者,彼比丘尼是律語者。彼比丘尼是取我等所欲求、所喜樂而語,知我等之所欲而語。是故對彼,我等應忍可。」

     tā bhikkhuniyo bhikkhunīhi evamassu vacanīyā: “māyyāyo, evaṃ avacuttha, na cesā bhikkhunī dhammavādinī, na cesā bhikkhunī vinayavādinī, māyyānampi saṅghabhedo ruccittha, sametāyyānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti,
     比丘尼們應對彼比丘尼等作如是言:「尊姊!勿作如是言,彼比丘尼非法語者,彼比丘尼非律語者。至於尊姊等,亦勿歡喜破僧。尊姊等應與僧伽和合。僧伽實為歡喜、和合、無諍,同一說戒,安穩而住。」

     evañca tā bhikkhuniyo bhikkhunīhi vuccamānā tatheva paggaṇheyyuṃ, tā bhikkhuniyo bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ. Iccetaṃ kusalaṃ. No ce paṭinissajjeyyuṃ, imāpi bhikkhuniyo yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     比丘尼們對彼比丘尼等作如是言已,尚固執者,比丘尼們為令彼比丘尼捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨則僧殘。
     〔比丘僧殘一一〕

     十六、 難以勸告 Dubbacasikkhāpadaṃ

     16. Bhikkhunī paneva dubbacajātikā hoti uddesapariyāpannesu sikkhāpadesu bhikkhunīhi sahadhammikaṃ vuccamānā attānaṃ avacanīyaṃ karoti:
     〔十六〕若有個性不聽話的比丘尼,在包含於誦出的學處內被比丘尼們依法勸告,她為使自己難以被勸告,言:

     “mā maṃ ayyāyo kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyyāyo, na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyyāyo, mama vacanāyā”ti,
     「尊姊!不要勸我任何好的或是壞的,我也不會去勸告比丘尼們任何好的或是壞的。請比丘尼們免勸告我!」

     sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, attānaṃ avacanīyaṃ akāsi, vacanīyameva, ayyā, attānaṃ karotu, ayyāpi bhikkhuniyo vadatu sahadhammena, bhikkhuniyopi ayyaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā”ti.
     比丘尼們應對彼比丘尼作如是言:「尊姊!勿以己為不可共語。尊姊!應以己為可共語。請尊姊對比丘尼們亦如法語之,比丘尼們亦對尊姊如法語之。如是,佛弟子眾由相互語、相互勉勵而增長。」

     Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     比丘尼們對彼比丘尼作如是言已,尚固執者,比丘尼們為令彼比丘尼捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨者,此比丘尼亦犯至三次即成罪之法,應離去,是僧殘。
     〔比丘僧殘一二〕

     十七、 賄賂居士 Kuladūsakasikkhāpadaṃ

     17. Bhikkhunī paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsikā pāpasamācārā, tassā kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tāya duṭṭhāni dissanti ceva suyyanti ca, sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
     〔十七〕若比丘尼依村或城鎮而住,以惡行賄賂、穢污俗家。彼之惡行被見且被聞,由彼所賄賂、穢污之俗家亦被見且被聞。比丘尼們應對彼比丘尼作如是言:

     “ayyā, kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya, duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā imamhā āvāsā, alaṃ te idha vāsenā”ti.
     「尊姊是惡行賄賂、穢污俗家者,尊姊之惡行被見且被聞,又由尊姊所賄賂、穢污之俗家亦被見且被聞。尊姊!請離去此住處!尊姊!不得再住此處!」

     Evañca sā bhikkhunī bhikkhunīhi vuccamānā tā bhikkhuniyo evaṃ vadeyya:
     比丘尼們如是言彼比丘尼已,比丘尼對比丘尼們作如是言:

     “chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo, tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī”ti,
     「比丘尼們是隨愛、隨瞋、隨痴、隨怖。對如是罪,或者驅出,或不驅出。」

     sā bhikkhunī bhikkhunīhi evamassa vacanīyā: “māyyā, evaṃ avaca, na ca bhikkhuniyo chandagāminiyo, na ca bhikkhuniyo dosagāminiyo , na ca bhikkhuniyo mohagāminiyo, na ca bhikkhuniyo bhayagāminiyo, ayyā kho kuladūsikā pāpasamācārā, ayyāya kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyyāya duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyyā, imamhā āvāsā alaṃ te idha vāsenā”ti.
     比丘尼們應對彼比丘尼作如是言:「尊姊!勿作如是言,比丘尼們非隨愛、非隨瞋、非隨痴、非隨怖。尊姊以惡行賄賂、穢污俗家,尊姊之惡行正被見且被聞,由尊姊所賄賂、穢污之俗家亦被見且被聞。尊姊!離去此住處!尊姊!不得再住此處。」

     Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, ayampi bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesaṃ.
     比丘尼們對彼比丘尼如是言已,尚固執者。比丘尼們為令彼比丘尼捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨則僧殘。
     〔比丘僧殘一三〕

     Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammā nava paṭhamāpattikā, aṭṭha yāvatatiyakā,
     尊姊們!十七僧殘法已誦竟。前之九是從最初即成罪,後之八是至三次方成罪。

     yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ.
     比丘尼等犯以上任何一項,彼比丘尼於二部僧中行十四日之摩那埵──贖罪別住。

     Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṅgho, tattha sā bhikkhunī abbhetabbā.
     比丘尼摩那埵──贖罪竟,此處若有二十人之比丘尼僧伽時,應許之復權。

     Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṅgho taṃ bhikkhuniṃ abbheyya, sā ca bhikkhunī anabbhitā,
     若二十人,雖少一人之比丘尼僧伽,欲令彼比丘尼復權,彼比丘尼亦不得回復。

     tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.
     若比丘尼們應受呵責,在這裡,是為正確做法。

     Tatthāyyāyo pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi, pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Saṅghādiseso niṭṭhito 誦出僧殘終───

卍    卍    卍

     第三章 ✫ 三十捨懺法 Nissaggiya pācittiyā

     Ime kho panāyyāyo tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.
     尊姊們!今誦出三十捨懺法。

     第一節 ❦ 蓄缽品 Pattavaggo

     一、 積蓄餘缽 Pattasannicayasikkhāpadaṃ

     1. Yā pana bhikkhunī pattasannicayaṃ kareyya, nissaggiyaṃ pācittiyaṃ.
     〔一〕任何比丘尼,積蓄缽者,犯捨懺。

     二、 非時衣──功德衣逾期 Akālacīvarabhājanasikkhāpadaṃ

     2. Yā pana bhikkhunī akālacīvaraṃ “kālacīvara”nti adhiṭṭhahitvā bhājāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔二〕任何比丘尼,以非時衣為時衣而執持分配者,犯捨懺。

     三、 奪回交換衣 Cīvaraparivattanasikkhāpadaṃ

     3. Yā pana bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā sā pacchā evaṃ vadeyya: “handāyye, tuyhaṃ cīvaraṃ, āhara metaṃ cīvaraṃ, yaṃ tuyhaṃ tuyhamevetaṃ, yaṃ mayhaṃ mayhamevetaṃ, āhara metaṃ cīvaraṃ, sakaṃ paccāharā”ti acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
     〔三〕任何比丘尼,與比丘尼交換衣,而後彼比丘尼作如是言:「尊姊!取汝之衣,其衣給我。汝衣屬汝,我衣屬我。其衣給我,汝自取去。」而奪之或令奪者,犯捨懺。

     四、 索求更多 Aññaviññāpanasikkhāpadaṃ

     4. Yā pana bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔四〕任何比丘尼,先乞此而後乞彼者,犯捨懺。

     五、 換購物品 Aññacetāpanasikkhāpadaṃ

     5. Yā pana bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔五〕任何比丘尼,購此而後換購彼者,犯捨懺。

     六、 挪用僧物 Paṭhamasaṅghikacetāpanasikkhāpadaṃ

     6. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔六〕若比丘尼,使用已為僧伽指定某物而施與之資財,而購他物者,犯捨懺。

     七、 乞用僧物 Dutiyasaṅghikacetāpanasikkhāpadaṃ

     7. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔七〕若比丘尼,使用已為僧伽指定某物而施與之資財,又自乞而購他物者,犯捨懺。

     八、 挪用公物 Paṭhamagaṇikacetāpanasikkhāpadaṃ

     8. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔八〕若比丘尼,使用已為大眾指定某物而施與之資財,而購他物者,犯捨懺。

     九、 乞用公物 Dutiyagaṇikacetāpanasikkhāpadaṃ

     9. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔九〕若比丘尼,使用已為大眾指定某物而施與之資財,又自乞而購他物者,犯捨懺。

     十、 乞用他物 Puggalikacetāpanasikkhāpadaṃ

     10. Yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔十〕若比丘尼,使用指定某物而施與個人之資財,又自乞而購他物者,犯捨懺。

     ───Pattavaggo paṭhamo 蓄缽品終───

卍    卍    卍

     第二節 ❦ 乞衣品 Cīvaravaggo

     十一、 求貴重衣 Garupāvuraṇasikkhāpadaṃ

     11. Garupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā catukkaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔十一〕比丘尼若求重衣者,最高可求值四康沙量之物,若過此者,犯捨懺。

     十二、 求輕便衣 Lahupāvuraṇasikkhāpadaṃ

     12. Lahupāvuraṇaṃ pana bhikkhuniyā cetāpentiyā aḍḍhateyyakaṃsaparamaṃ cetāpetabbaṃ. Tato ce uttari cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔十二〕比丘尼若求輕衣者,最高可求值二康沙半之物,若過此者,犯捨懺。

     〔十三~三十〕〔順次同比丘戒捨懺之一、二、三、六、七、八、九、十、十八、十九、二十、二二、二三、二五、二六、二七、二八、三十〕

     十三、 多餘布料 Kathinasikkhāpadaṃ

     13. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.
     〔十三〕當比丘尼備妥了衣服、已經捨去迦絺那雨安居功德衣的特許時,額外的布最多可以保存十天,超過這期限的話,犯捨懺。
     〔比丘捨懺一〕

     十四、 離衣過夜 Udositasikkhāpadaṃ

     14. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine ekarattampi ce bhikkhunī ticīvarena vippavaseyya, aññatra bhikkhunisammutiyā nissaggiyaṃ pācittiyaṃ.
     〔十四〕當比丘尼備妥了衣服,迦絺那衣捨已,雖一夜離三衣者,除僧之認許外,犯捨懺。
     〔比丘捨懺二〕

     十五、 逾期布料 Akālacīvarasikkhāpadaṃ

     15. Niṭṭhitacīvarasmiṃ bhikkhuniyā ubbhatasmiṃ kathine bhikkhuniyā paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tāya bhikkhuniyā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.
     〔十五〕當比丘尼備妥了衣服、已經捨出迦絺那功德衣的特許時,如果在不恰當的時間有布料要給比丘尼,想要衣的比丘尼可以接受,接受後應該儘快作好。如果這布料不夠作成衣,那位比丘尼最多可以存放這塊布一個月,以期補足不夠的。如果存放超過這期限,即使是為了期待補足不夠的,犯捨懺。
     〔比丘捨懺三〕

     十六、 無故乞衣 Aññātakaviññattisikkhāpadaṃ

     16. Yā pana bhikkhunī aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo acchinnacīvarā vā hoti bhikkhunī, naṭṭhacīvarā vā, ayaṃ tattha samayo.
     〔十六〕任何比丘尼,於非親里之居士、居士婦乞衣者,除具其條件外,犯捨懺。於此所謂之條件者,比丘尼衣被奪時,或失衣之時,是其條件也。
     〔比丘捨懺六〕

     十七、 多取布料 Tatuttarisikkhāpadaṃ

     17. Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tāya bhikkhuniyā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.
     〔十七〕若彼比丘尼,非親里之居士、居士婦有多衣供奉而令恣意擇取,彼比丘尼最多亦當由其衣中取用內衣、外衣。若取用過此者,犯捨懺。
     〔比丘捨懺七〕

     十八、 奢望好衣 Paṭhama-upakkhaṭasikkhāpadaṃ

     18. Bhikkhuniṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti:
     〔十八〕如果說,沒有親戚關係的居士或女居士,準備了衣服的等值物給比丘尼,說:

     “iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādessāmī”ti.
     「用這衣服的等值物來交換衣服後,我將要送給比丘尼這樣子的衣服。」

     Tatra cesā bhikkhunī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya:
     然後,如果這位比丘尼尚未受邀請便前往,對衣服提出建議說:

     “sādhu vata, maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī”ti
     「大德,實在很好,用這衣服的等值物,交換這種樣子的,或那種樣子的衣服,送給我。」

     kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
     執著於想要好的衣服,犯捨懺。
     〔比丘捨懺八〕

     十九、 豫備衣資 Dutiya-upakkhaṭasikkhāpadaṃ

     19. Bhikkhuniṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti: “imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarehi acchādessāmā”ti. Tatra cesā bhikkhūnī pubbe appavāritā upasaṅkamitvā cīvare vikappaṃ āpajjeyya: “sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā”ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
     〔十九〕若兩非親里之居士或居士婦,各自為比丘尼豫備衣資,思:「我等將各自以此衣資,各自購衣,與某甲比丘尼披覆。」此時若其比丘尼未受請先往,就其衣作指示:「善哉!賢者!以各自衣資,兩人共同購如斯一衣與我披覆!」望求好衣故,犯捨懺。
     〔比丘捨懺九〕

     二十、 索取布料 Rājasikkhāpadaṃ

     20. Bhikkhuniṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya:
     〔二十〕為了特定的比丘尼,如果國王、國王的臣屬、婆羅門、或在家人派使者送布料的資金去給她,說:

     “iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuniṃ cīvarena acchādehī”ti.
     「妳用這布料的資金買布料後,送布料給某某比丘尼。」

     So ce dūto taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya: “idaṃ kho, ayye, ayyaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātāyyā cīvaracetāpanna”nti.
     如果這位使者參見這位比丘尼後,如此說:「尊姊!這布料的資金特別為尊姊帶來了;請尊姊收下布料的資金。」

     Tāya bhikkhuniyā so dūto evamassa vacanīyo: “na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya”nti.
     這位比丘尼可以如此告訴這位使者,說:「朋友!我們不收布料的資金,而布料則我們在恰當的時間適合接受。」

     So ce dūto taṃ bhikkhuniṃ evaṃ vadeyya: “atthi panāyyāya, koci veyyāvaccakaro”ti,
     如果這位使者如此問這位比丘尼:「尊姊有任何的侍者嗎?」

     cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā: “eso kho, āvuso, bhikkhunīnaṃ veyyāvaccakaro”ti.
     比丘尼們!需要布料的比丘尼可以指出,擔任侍者的道埸服務員或優婆塞,說:「朋友!這位是比丘尼們的侍者。」

     So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuniṃ upasaṅkamitvā evaṃ vadeyya: “yaṃ kho, ayye, ayyā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyyā kālena, cīvarena taṃ acchādessatī”ti.
     如果這位使者指導那侍者、拜見那位比丘尼後,如此報告:「尊姊!我已經指導尊姊指示的那位侍者,請尊姊在恰當的時候去,他就會送布料給妳。」

     Cīvaratthikāya, bhikkhave, bhikkhuniyā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo: “attho me, āvuso, cīvarenā”ti,
     比丘尼們!需要布料的比丘尼前往後,可以敦促侍者兩三次,提醒他說:「朋友!我需要布料。」

     dvattikkhattuṃ codayamānā sārayamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtāya uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtā uddissa tiṭṭhamānā taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ.
     當侍者被敦促提醒兩三次時,這布料到手,這樣那就好。如果沒有到手,那比丘尼可以為了布料,沉默地站著四次、五次,最多六次。為了布料沉默地站著四次、五次,最多六次時,如果這布料到手,這樣就就好。

     Tato ce uttari vāyamamānā taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ.
     如果沒有到手,當那比丘尼,盡力超了過那次數時,這布料到手的話,犯捨懺。

     No ce abhinipphādeyya, yatassā cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo:
     如果布料沒有到手,從哪裡為她送來布料資金,那比丘尼,就應該親自去、或應該派使者去那裡說:

     “yaṃ kho tumhe āyasmanto bhikkhuniṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassā bhikkhuniyā kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā”ti, ayaṃ tattha sāmīci.
     「賢者!你為了比丘尼送來的那布料的資金,沒有提供給那位比丘尼任何好處。請大德受用自己的布料資金,你自己的不要失去。」在這裡,是為正確做法。
     〔比丘捨懺十〕

     ───Cīvaravaggo dutiyo 乞衣品終───

卍    卍    卍

     第三節 ❦ 金銀品 Pattavaggo

     二十一、 接受金銀 Rūpiyasikkhāpadaṃ

     21. Yā pana bhikkhunī jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.
     〔二一〕任何比丘尼,允諾接受金銀、錢財,或叫人拿,或存放者,犯捨懺。
     〔比丘捨懺一八〕

     二十二、 買賣金銀 Rūpiyasaṃvohārasikkhāpadaṃ

     22. Yā pana bhikkhunī nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
     〔二二〕若比丘尼,從事於買賣各種金銀者,犯捨懺。
     〔比丘捨懺一九〕

     二十三、 交易物品 Kayavikkayasikkhāpadaṃ

     23. Yā pana bhikkhunī nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
     〔二三〕若比丘尼,交易種種物品者,犯捨懺。
     〔比丘捨懺二十〕

     二十四、 五綴換缽 Ūnapañcabandhanasikkhāpadaṃ

     24. Yā pana bhikkhunī ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔二四〕若有比丘尼,以不到五個補綴的缽,另外換新缽,犯捨懺。

     Tāya bhikkhuniyā so patto bhikkhuniparisāya nissajjitabbo, yo ca tassā bhikkhuniparisāya pattapariyanto, so tassā bhikkhuniyā padātabbo:
     這位比丘尼,應該把這個缽捨給比丘尼僧眾,而且把比丘尼僧眾,最後剩下的缽,送給這位比丘尼,說:

     “ayaṃ te bhikkhuni patto yāvabhedanāya dhāretabbo”ti,
     「比丘尼,這個是妳的缽,應該用到壞掉為止。」

     ayaṃ tattha sāmīci.
     在這裡,是為正確做法。
     〔比丘捨懺二二〕

     二十五、 存七日藥 Bhesajjasikkhāpadaṃ

     25. Yāni kho pana tāni gilānānaṃ bhikkhunīnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmentiyā, nissaggiyaṃ pācittiyaṃ.
     〔二五〕若是給生病比丘尼們服用的藥,像是:酥油、奶油、油、蜂蜜、糖漿。她們服用這些藥後,最多儲存七天食用。如果超過這個期限,犯捨懺。
     〔比丘捨懺二三〕

     二十六、 奪回贈衣 Cīvara-acchindanasikkhāpadaṃ

     26. Yā pana bhikkhunī bhikkhuniyā sāmaṃ cīvaraṃ datvā kupitā anattamanā acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
     〔二六〕若有比丘尼自動送衣服給其他比丘後,憤怒、不悅,取回或命人取回衣服,犯捨懺。
     〔比丘捨懺二五〕

     二十七、 乞紗織衣 Suttaviññattisikkhāpadaṃ

     27. Yā pana bhikkhunī sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔二七〕若比丘尼自己乞求紗線,命織工們織成衣料的話,犯捨懺。
     〔比丘捨懺二六〕

     二十八、 賄賂織工 Mahāpesakārasikkhāpadaṃ

     28. Bhikkhuniṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra cesā bhikkhunī pubbe appavāritā tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya: “idaṃ kho āvuso cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā”ti, evañca sā bhikkhunī vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.
     〔二八〕非親里之居士或居士婦,為比丘尼令織師織衣。其時,若比丘尼於居士未受請之前至織師處,就其衣作指示:「賢者!此衣為我而織,作長、寬、厚、善織、密緻、平滑又易理,我等亦會以物贈賢者耳。」彼比丘尼如是語已,賄賂以物,雖僅托缽食,所得織衣,亦犯捨懺。
     〔比丘捨懺二七〕

     二十九、 特施衣 Accekacīvarasikkhāpadaṃ

     29. Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuniyā paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānāya bhikkhuniyā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.
     〔二九〕未到三個月的雨安居的迦絺那月滿月的前十天,如果有衣料急著佈施給比丘的話,當比丘知道是急著佈施的衣料時,可以接受。接受後,可以存放到適合做衣服的時候。如果存放超過那時限,犯捨懺。
     〔比丘捨懺二八〕

     三十、 轉移僧物 Pariṇatasikkhāpadaṃ

     30. Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.
     〔三十〕任何比丘尼,明知為供養僧團之物品,而轉移為己有者,犯捨懺。
     〔比丘捨懺三十〕

     ───Pattavaggo tatiyo 金銀品終───

     Uddiṭṭhā kho, ayyāyo, tiṃsa nissaggiyā pācittiyā dhammā.
     尊姊們!三十捨懺法已誦竟。

     Tatthāyyāyo, pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Nissaggiyapācittiyā niṭṭhitā 誦出捨懺終───

卍    卍    卍

     第四章 ✫ 百六十六波逸提法 Suddhapācittiyā

     Ime kho panāyyāyo, chasaṭṭhisatā pācittiyā dhammā uddesaṃ āgacchanti.
     尊姊們!今誦出百六十六波逸提法。

     第一節 ❦ 食蒜品 Lasuṇavaggo

     一、 貪多食蒜 Lasuṇasikkhāpadaṃ

     1. Yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyaṃ.
     〔一〕任何比丘尼,貪多食蒜者,波逸提。

     二、 剃密處毛 Sambādhalomasikkhāpadaṃ

     2. Yā pana bhikkhunī sambādhe lomaṃ saṃharāpeyya, pācittiyaṃ.
     〔二〕任何比丘尼,剃除密處之毛者,波逸提。

     三、 自慰 Talaghātakasikkhāpadaṃ

     3. Talaghātake pācittiyaṃ.
     〔三〕以掌相拍密處者,波逸提。

     四、 情趣用品 Jatumaṭṭhakasikkhāpadaṃ

     4. Jatumaṭṭhake pācittiyaṃ.
     〔四〕使用樹膠生支者,波逸提。

     五、 洗淨密處 Udakasuddhikasikkhāpadaṃ

     5. Udakasuddhikaṃ pana bhikkhuniyā ādiyamānāya dvaṅgulapabbaparamaṃ ādātabbaṃ. Taṃ atikkāmentiyā pācittiyaṃ.
     〔五〕比丘尼們以水洗淨密處時,唯二指節可入根中,若過此者,感受樂觸,或傷密處,波逸提。

     六、 擾亂用餐 Upatiṭṭhanasikkhāpadaṃ

     6. Yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya, pācittiyaṃ.
     〔六〕若比丘尼,以飲料或搧扇擾亂用餐的比丘者,波逸提。
     〔參考比丘提舍尼二〕

     七、 乞生穀 Āmakadhaññasikkhāpadaṃ

     7. Yā pana bhikkhunī āmakadhaññaṃ viññatvā vā viññāpetvā vā bhajjitvā vā bhajjāpetvā vā koṭṭetvā vā koṭṭāpetvā vā pacitvā vā pacāpetvā vā bhuñjeyya, pācittiyaṃ.
     〔七〕若比丘尼,乞或指使乞生穀,炒或指使炒,搗或指使搗,煮或指使煮而食者,波逸提。

     八、 亂丟垃圾 Paṭhamauccārachaḍḍanasikkhāpadaṃ

     8. Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.
     〔八〕若比丘尼,丟棄小便、或大便、或垃圾、或剩餘飯菜於牆外或籬外,或指使棄者,波逸提。

     九、 污染環境 Dutiyauccārachaḍḍanasikkhāpadaṃ

     9. Yā pana bhikkhunī uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā, pācittiyaṃ.
     〔九〕若比丘尼,丟棄小便、或大便、或垃圾、或剩餘飯菜於農作物上,或指使棄者,波逸提。

     十、 歌舞表演 Naccagītasikkhāpadaṃ

     10. Yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya, pācittiyaṃ.
     〔十〕任何比丘尼,往觀聽舞踊、歌謠或音樂者,波逸提。

     ───Lasuṇavaggo paṭhamo 食蒜品終───

卍    卍    卍

     第二節 ❦ 暗夜品 Rattandhakāravaggo

     十一、 暗夜私會 Rattandhakārasikkhāpadaṃ

     11. Yā pana bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
     〔十一〕任何比丘尼,於暗夜中無燈火處與男子單獨並立而語者,波逸提。

     十二、 屏處私會 Paṭicchannokāsasikkhāpadaṃ

     12. Yā pana bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
     〔十二〕任何比丘尼,於屏覆處與男子單獨並立而語者,波逸提。

     十三、 空地私會 Ajjhokāsasallapanasikkhāpadaṃ

     13. Yā pana bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā, pācittiyaṃ.
     〔十三〕任何比丘尼,於露處與男子單獨並立而語者,波逸提。

     十四、 街巷私會 Dutiyikauyyojanasikkhāpadaṃ

     14. Yā pana bhikkhunī rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭheyya vā sallapeyya vā nikaṇṇikaṃ vā jappeyya dutiyikaṃ vā bhikkhuniṃ uyyojeyya, pācittiyaṃ.
     〔十四〕任何比丘尼,或於車道、或於小路、或於街巷與男子單獨並立、或語、或盼望耳語、或使伴友比丘尼離去者,波逸提。

     十五、 不告離去 Anāpucchāpakkamanasikkhāpadaṃ

     15. Yā pana bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkameyya, pācittiyaṃ.
     〔十五〕任何比丘尼,於食前至俗家坐於座床,不告主人而離去者,波逸提。

     十六、 不告而坐 Anāpucchāabhinisīdanasikkhāpadaṃ

     16. Yā pana bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
     〔十六〕任何比丘尼,於食後至俗家,不告主人而坐或臥座床者,波逸提。

     十七、 不告而宿 Anāpucchāsantharaṇasikkhāpadaṃ

     17. Yā pana bhikkhunī vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
     〔十七〕任何比丘尼,於非時(在午後至隔天太陽出來前)至俗家,不告主人而鋪或令鋪臥床而坐、臥者,波逸提。

     十八、 誤會嫌恨 Paraujjhāpanakasikkhāpadaṃ

     18. Yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya, pācittiyaṃ.
     〔十八〕任何比丘尼,不善領受語,誤解而嫌恨他者,波逸提。

     十九、 咒詛自他 Paraabhisapanasikkhāpadaṃ

     19. Yā pana bhikkhunī attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapeyya, pācittiyaṃ.
     〔十九〕任何比丘尼,對自己或他人以生地獄、去梵行而咒詛者,波逸提。

     二十、 傷害自己 Rodanasikkhāpadaṃ

     20. Yā pana bhikkhunī attānaṃ vadhitvā vadhitvā rodeyya, pācittiyaṃ.
     〔二十〕任何比丘尼,與比丘尼諍論,因而自打且哭泣者,波逸提。

     ───Rattandhakāravaggo dutiyo 暗夜品終───

卍    卍    卍

     第三節 ❦ 裸露品 Naggavaggo

     二十一、 河邊裸浴 Naggasikkhāpadaṃ

     21. Yā pana bhikkhunī naggā nahāyeyya, pācittiyaṃ.
     〔二一〕任何比丘尼,河邊裸體沐浴者,波逸提。

     二十二、 沐浴衣 Udakasāṭikasikkhāpadaṃ

     22. Udakasāṭikaṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ , dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
     〔二二〕比丘尼作沐浴衣時,應依尺量而作,即依佛張手尺,長四手尺、寬二手尺,若過此者,波逸提,應切斷之。

     二十三、 妄語縫衣 Cīvarasibbanasikkhāpadaṃ

     23. Yā pana bhikkhunī bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā sā pacchā anantarāyikinī neva sibbeyya, na sibbāpanāya ussukkaṃ kareyya aññatra catūhapañcāhā, pācittiyaṃ.
     〔二三〕任何比丘尼,解一比丘尼之衣或令解後,彼尼無有障難,若不予縫製,亦不為縫製而努力,過四五日者,波逸提。

     二十四、 留置大衣 Saṅghāṭicārasikkhāpadaṃ

     24. Yā pana bhikkhunī pañcāhikaṃ saṅghāṭicāraṃ atikkāmeyya, pācittiyaṃ.
     〔二四〕若比丘尼,不著僧伽梨過五日者,波逸提。

     二十五、 偷他人衣 Cīvarasaṅkamanīyasikkhāpadaṃ

     25. Yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya, pācittiyaṃ.
     〔二五〕任何比丘尼,著他人所有之衣者,波逸提。

     二十六、 妨礙施衣 Gaṇacīvarasikkhāpadaṃ

     26. Yā pana bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ kareyya, pācittiyaṃ.
     〔二六〕任何比丘尼,妨礙眾僧得衣者,波逸提。

     二十七、 阻擋分衣 Paṭibāhanasikkhāpadaṃ

     27. Yā pana bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāheyya, pācittiyaṃ.
     〔二七〕任何比丘尼,遮止如法分配衣者,波逸提。

     二十八、 衣贈外道 Cīvaradānasikkhāpadaṃ

     28. Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dadeyya, pācittiyaṃ.
     〔二八〕任何比丘尼,以沙門之衣與在家者、遍行外道男或遍行外道女者,波逸提。

     二十九、 寄望施衣 Kālaatikkamanasikkhāpadaṃ

     29. Yā pana bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmeyya, pācittiyaṃ.
     〔二九〕任何比丘尼,寄望於未確定之衣而過衣時者,波逸提。

     三十、 阻擋捨衣 Kathinuddhārasikkhāpadaṃ

     30. Yā pana bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāheyya, pācittiyaṃ.
     〔三十〕任何比丘尼,遮止如法捨迦絺那衣者,波逸提。

     ───Naggavaggo tatiyo 裸露品終───

卍    卍    卍

     第四節 ❦ 共臥品 Tuvaṭṭavaggo

     三十一、 共臥一床 Ekamañcatuvaṭṭanasikkhāpadaṃ

     31. Yā pana bhikkhuniyo dve ekamañce tuvaṭṭeyyuṃ, pācittiyaṃ.
     〔三一〕若比丘尼,二人共臥一床者,波逸提。

     三十二、 同蓋一被 Ekattharaṇatuvaṭṭanasikkhāpadaṃ

     32. Yā pana bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭeyyuṃ, pācittiyaṃ.
     〔三二〕若比丘尼,二人同蓋一被褥者,波逸提。

     三十三、 惱亂他人 Aphāsukaraṇasikkhāpadaṃ

     33. Yā pana bhikkhunī bhikkhuniyā sañcicca aphāsuṃ kareyya, pācittiyaṃ.
     〔三三〕任何比丘尼,對比丘尼故意惱亂者,波逸提。

     三十四、 不顧病患 Naupaṭṭhāpanasikkhāpadaṃ

     34. Yā pana bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhaheyya, na upaṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
     〔三四〕任何比丘尼,不為同住之患病比丘尼看病,又不為看病而奔走者,波逸提。

     三十五、 驅趕客僧 Nikkaḍḍhanasikkhāpadaṃ

     35. Yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
     〔三五〕任何比丘尼,以住房與比丘尼後,而瞋怒不喜即驅出或令驅出者,波逸提。

     三十六、 俗人雜居 Saṃsaṭṭhasikkhāpadaṃ

     36. Yā pana bhikkhunī saṃsaṭṭhā vihareyya gahapatinā vā gahapatiputtena vā, sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
     〔三六〕若比丘尼,與居士或居士兒相親近而住者,比丘尼們應對該比丘尼作如是言:

     “māyye, saṃsaṭṭhā vihari gahapatināpi gahapatiputtenāpi, viviccāyye, vivekaññeva bhaginiyā saṅgho vaṇṇetī”ti.
     「友!勿與居士及居士兒相親近而住。友!請離去。離去者,僧伽將對姊讚歎。」

     Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
     比丘尼們對該比丘尼作如是言已,彼尚固執者,為令彼捨離,比丘尼們應三次諫告。至三次諫告時,若捨則善,若不捨則波逸提。

     三十七、 國內遠行 Antoraṭṭhasikkhāpadaṃ

     37. Yā pana bhikkhunī antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.
     〔三七〕若比丘尼,於國內見有危險、具恐怖,不與商隊結伴而遊行者,波逸提。

     三十八、 國外遠行 Tiroraṭṭhasikkhāpadaṃ

     38. Yā pana bhikkhunī tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ careyya, pācittiyaṃ.
     〔三八〕若比丘尼,於國外見有危險、具恐怖,不與商隊結伴而遊行者,波逸提。

     三十九、 雨期遠行 Antovassasikkhāpadaṃ

     39. Yā pana bhikkhunī antovassaṃ cārikaṃ careyya, pācittiyaṃ.
     〔三九〕若比丘尼,於雨期中遊行者,波逸提。

     四十、 矇眛四方 Cārikanapakkamanasikkhāpadaṃ

     40. Yā pana bhikkhunī vassaṃvuṭṭhā cārikaṃ na pakkameyya antamaso chappañcayojanānipi, pācittiyaṃ.
     〔四十〕任何比丘尼,安居竟,若不出遊行五、六天(五、六由旬),亦波逸提。

     ───Tuvaṭṭavaggo catuttho 共臥品終───

卍    卍    卍

     第五節 ❦ 畫室品 Cittāgāravaggo

     四十一、 參觀王宮 Rājāgārasikkhāpadaṃ

     41. Yā pana bhikkhunī rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya, pācittiyaṃ.
     〔四一〕若比丘尼,為觀王宮、或繪畫堂、或公園、或園林、或蓮池而往者,波逸提。

     四十二、 奢侈高床 Āsandiparibhuñjanasikkhāpadaṃ

     42. Yā pana bhikkhunī āsandiṃ vā pallaṅkaṃ vā paribhuñjeyya, pācittiyaṃ.
     〔四二〕任何比丘尼,用高床或尾毛床者,波逸提。

     四十三、 從事紡織 Suttakantanasikkhāpadaṃ

     43. Yā pana bhikkhunī suttaṃ kanteyya, pācittiyaṃ.
     〔四三〕若比丘尼,紡織紗線者,波逸提。

     四十四、 受雇為傭 Gihiveyyāvaccasikkhāpadaṃ

     44. Yā pana bhikkhunī gihiveyyāvaccaṃ kareyya, pācittiyaṃ.
     〔四四〕若比丘尼,為在家者作事,波逸提。

     四十五、 妄語滅諍 Adhikaraṇasikkhāpadaṃ

     45. Yā pana bhikkhunī bhikkhuniyā: “ehāyye, imaṃ adhikaraṇaṃ vūpasamehī”ti vuccamānā: “sādhū”ti paṭissuṇitvā sā pacchā anantarāyikinī neva vūpasameyya, na vūpasamāya ussukkaṃ kareyya, pācittiyaṃ.
     〔四五〕任何比丘尼,受比丘尼之請託:「尊姊!請來滅此諍事。」應諾:「可!」而後非有障難而不滅,又不為此而努力者,波逸提。

     四十六、 賄賂俗人 Bhojanadānasikkhāpadaṃ

     46. Yā pana bhikkhunī agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.
     〔四六〕任何比丘尼,親手與在家者、遍行道男或遍行外道女零食或正餐者,波逸提。

     四十七、 月華衣 Āvasathacīvarasikkhāpadaṃ

     47. Yā pana bhikkhunī āvasathacīvaraṃ anissajjetvā paribhuñjeyya, pācittiyaṃ.
     〔四七〕任何比丘尼,不歸還月華衣而繼續私用者,波逸提。

     四十八、 不捨住處 Āvasathavihārasikkhāpadaṃ

     48. Yā pana bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkameyya, pācittiyaṃ.
     〔四八〕若比丘尼,不捨住處而出遊行者,波逸提。

     四十九、 學畜生咒 Tiracchānavijjāpariyāpuṇanasikkhāpadaṃ

     49. Yā pana bhikkhunī tiracchānavijjaṃ pariyāpuṇeyya, pācittiyaṃ.
     〔四九〕任何比丘尼,學畜生咒者,波逸提。

     五十、 教畜生咒 Tiracchānavijjāvācanasikkhāpadaṃ

     50. Yā pana bhikkhunī tiracchānavijjaṃ vāceyya, pācittiyaṃ.
     〔五十〕任何比丘尼,教畜生咒者,波逸提。

     ───Cittāgāravaggo pañcamo 畫室品終───

卍    卍    卍

     第六節 ❦ 僧園品 Ārāmavaggo

     五十一、 擅入僧園 Ārāmapavisanasikkhāpadaṃ

     51. Yā pana bhikkhunī jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā paviseyya, pācittiyaṃ.
     〔五一〕任何比丘尼,知有比丘之僧園,不問而入者,波逸提。

     五十二、 辱罵比丘 Bhikkhuakkosanasikkhāpadaṃ

     52. Yā pana bhikkhunī bhikkhuṃ akkoseyya vā paribhāseyya vā, pācittiyaṃ.
     〔五二〕任何比丘尼,辱罵或以惡口垢詈比丘者,波逸提。

     五十三、 責罵大眾 Gaṇaparibhāsanasikkhāpadaṃ

     53. Yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya, pācittiyaṃ.
     〔五三〕任何比丘尼,瞋而罵眾者,波逸提。

     五十四、 吃飽又吃 Pavāritasikkhāpadaṃ

     54. Yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
     〔五四〕若已受邀請的比丘尼,已吃飽,卻又取食零食或正餐者,波逸提。
     〔比丘波逸提三五〕

     五十五、 嫉妒施主 Kulamaccharinīsikkhāpadaṃ

     55. Yā pana bhikkhunī kulamaccharinī assa, pācittiyaṃ.
     〔五五〕任何比丘尼,慳吝嫉妒居士,供養、佈施其他僧眾者,波逸提。

     五十六、 兩部安居 Abhikkhukāvāsasikkhāpadaṃ

     56. Yā pana bhikkhunī abhikkhuke āvāse vassaṃ vaseyya, pācittiyaṃ.
     〔五六〕任何比丘尼,於無比丘之住處入安居者,波逸提。

     五十七、 兩部自恣 Apavāraṇāsikkhāpadaṃ

     57. Yā pana bhikkhunī vassaṃvuṭṭhā ubhatosaṅghe tīhi ṭhānehi na pavāreyya diṭṭhena vā sutena vā parisaṅkāya vā, pācittiyaṃ.
     〔五七〕任何比丘尼,安居竟,不於二部僧中依見、聞、疑等三事行自恣──發露清淨者,波逸提。

     五十八、 不受教誡 Ovādasikkhāpadaṃ

     58. Yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya, pācittiyaṃ.
     〔五八〕任何比丘尼,不為教誡(八敬法)或共住事(共同羯磨──開會、共同說戒、共同學戒)而往受教誡者,波逸提。

     五十九、 不問布薩 Ovādūpasaṅkamanasikkhāpadaṃ

     59. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca. Taṃ atikkāmentiyā pācittiyaṃ.
     〔五九〕比丘尼於每半月應於比丘僧求二法,即問布薩(初一及十五日之二布薩)及求教誡(八敬法),違此者,波逸提。

     六十、 單獨醫療 Pasākhejātasikkhāpadaṃ

     60. Yā pana bhikkhunī pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpeyya vā phālāpeyya vā dhovāpeyya vā ālimpāpeyya vā bandhāpeyya vā mocāpeyya vā, pācittiyaṃ.
     〔六十〕任何比丘尼,於肢節生癰或瘡,未得僧伽或大眾之允許,單獨一人共男子一人破之,或切開、或洗、或塗、或縛、或解者,波逸提。

     ───Ārāmavaggo chaṭṭho 僧園品終───

卍    卍    卍

     第七節 ❦ 孕婦品 Gabbhinivaggo

     六十一、 孕婦出家 Gabbhinīsikkhāpadaṃ

     61. Yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔六一〕任何比丘尼,令孕婦出家受戒者,波逸提。

     六十二、 兒婦出家 Pāyantīsikkhāpadaṃ

     62. Yā pana bhikkhunī pāyantiṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔六二〕任何比丘尼,使有幼兒之婦女出家受戒者,波逸提。

     六十三、 未學二年 Paṭhamasikkhamānasikkhāpadaṃ

     63. Yā pana bhikkhunī dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔六三〕若比丘尼,令未於二年學六法戒式叉摩那──學法女,出家受戒者,波逸提。

     六十四、 未得許可 Dutiyasikkhamānasikkhāpadaṃ

     64. Yā pana bhikkhunī dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔六四〕任何比丘尼,令於二年學六法(五戒、過午不食)式叉摩那──學法女,未得僧團許可,出家受戒者,波逸提。

     六十五、 婦女出家 Paṭhamagihigatasikkhāpadaṃ

     65. Yā pana bhikkhunī ūnadvādasavassaṃ gihigataṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔六五〕任何比丘尼,令未滿十二歲之已婚婦女出家受戒者,波逸提。

     六十六、 婦女未學二年 Dutiyagihigatasikkhāpadaṃ

     66. Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔六六〕任何比丘尼,令滿十二歲之已婚婦女,未於二年學六法戒,出家受戒者,波逸提。

     六十七、 婦女未得許可 Tatiyagihigatasikkhāpadaṃ

     67. Yā pana bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔六七〕任何比丘尼,令滿十二歲之已婚婦女,已於二年學六法戒者,未得僧團許可,出家受戒者,波逸提。

     六十八、 二年不教 Paṭhamasahajīvinīsikkhāpadaṃ

     68. Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇheyya na anuggaṇhāpeyya, pācittiyaṃ.
     〔六八〕任何比丘尼,使弟子出家受戒後,二年不教護,又不令教護者,波逸提。

     六十九、 二年不學 Pavattinīnānubandhanasikkhāpadaṃ

     69. Yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya, pācittiyaṃ.
     〔六九〕任何比丘尼,出家受戒後,二年不隨師學者,波逸提。

     七十、 不令遠離 Dutiyasahajīvinīsikkhāpadaṃ

     70. Yā pana bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāseyya na vūpakāsāpeyya antamaso chappañcayojanānipi, pācittiyaṃ.
     〔七十〕任何比丘尼,令弟子出家受戒後,不遠離或不令遠離五六由旬(五~六日路程),而為主人所捉者,波逸提。

     ───Gabbhinivaggo sattamo 孕婦品終───

卍    卍    卍

     第八節 ❦ 童女品 Kumāribhūtavaggo

     七十一、 童女出家 Paṭhamakumāribhūtasikkhāpadaṃ

     71. Yā pana bhikkhunī ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔七一〕任何比丘尼,令未滿二十歲之童女,出家受戒者,波逸提。

     七十二、 童女未學二年 Dutiyakumāribhūtasikkhāpadaṃ

     72. Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔七二〕任何比丘尼,令滿二十歲之童女,未於二年學六法戒,出家受戒者,波逸提。

     七十三、 童女未得許可 Tatiyakumāribhūtasikkhāpadaṃ

     73. Yā pana bhikkhunī paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔七三〕任何比丘尼,令滿二十歲之童女,於二年學六法戒,未得僧伽之許可,出家受戒者,波逸提。

     七十四、 未滿十二夏 Ūnadvādasavassasikkhāpadaṃ

     74. Yā pana bhikkhunī ūnadvādasavassā vuṭṭhāpeyya, pācittiyaṃ.
     〔七四〕任何比丘尼,受具戒後未滿十二夏,而令人出家受戒者,波逸提。

     七十五、 未得授戒許可 Paripuṇṇadvādasavassasikkhāpadaṃ

     75. Yā pana bhikkhunī paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpeyya, pācittiyaṃ.
     〔七五〕任何比丘尼,滿十二夏,未得僧團之許可,而令人出家受戒者,波逸提。

     七十六、 事後抱怨 Khiyyanadhammasikkhāpadaṃ

     76. Yā pana bhikkhunī, “alaṃ tāva te, ayye, vuṭṭhāpitenā”ti vuccamānā, “sādhū”ti paṭissuṇitvā sā pacchā khiyyanadhammaṃ āpajjeyya, pācittiyaṃ.
     〔七六〕任何比丘尼,被說:「尊姊!妳確實已具備,令人出家受戒之條件!」但不與授戒許可,而應諾:「是!」等到事後才再抱怨,波逸提。

     七十七、 授戒索賄 Paṭhamasikkhamānanavuṭṭhāpanasikkhāpadaṃ

     77. Yā pana bhikkhunī sikkhamānaṃ,
     〔七七〕任何比丘尼,對式叉摩那言:

     “sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī”ti
     「友!汝若與我衣,我令汝出家受戒。」

     vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya,
     彼尼其後無障難,不令出家受戒,

     na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
     又不為令其出家受戒而努力者,波逸提。

     七十八、 授戒承諾 Dutiyasikkhamānanavuṭṭhāpanasikkhāpadaṃ

     78. Yā pana bhikkhunī sikkhamānaṃ, “sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī”ti vatvā sā pacchā anantarāyikinī neva vuṭṭhāpeyya, na vuṭṭhāpanāya ussukkaṃ kareyya, pācittiyaṃ.
     〔七八〕任何比丘尼,對式叉摩那言:「友!汝若二年隨我學者,我令汝出家受戒。」其後彼尼無障難,不令出家受戒,又不為令出家受戒,而努力者,波逸提。

     七十九、 怨婦出家 Sokāvāsasikkhāpadaṃ

     79. Yā pana bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔七九〕任何比丘尼,令因與男子及年輕人交往而起瞋恚,陷於憂愁之式叉摩那,出家受戒者,波逸提。

     八十、 親人未許 Ananuññātasikkhāpadaṃ

     80. Yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔八十〕任何比丘尼,令父母及丈夫未聽許之式叉摩那,出家受戒者,波逸提。

     八十一、 別住授戒 Pārivāsikasikkhāpadaṃ

     81. Yā pana bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔八一〕任何比丘尼,欲由別住──違規受罰者,給予承認,而使式叉摩那,出家受戒者,波逸提。

     八十二、 年年授戒 Anuvassasikkhāpadaṃ

     82. Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyaṃ.
     〔八二〕任何比丘尼,年年使人出家受戒,以致住房不足者,波逸提。

     八十三、 二人受戒 Ekavassasikkhāpadaṃ

     83. Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiyaṃ.
     〔八三〕任何比丘尼,一年使二人出家受戒,以致住房不足者,波逸提。

     ───Kumāribhūtavaggo aṭṭhamo 童女品終───

卍    卍    卍

     第九節 ❦ 持傘著履品 Chattupāhanavaggo

     八十四、 持傘著履 Chattupāhanasikkhāpadaṃ

     84. Yā pana bhikkhunī agilānā chattupāhanaṃ dhāreyya, pācittiyaṃ.
     〔八四〕任何比丘尼,無病而持傘著履者,波逸提。

     八十五、 交通工具 Yānasikkhāpadaṃ

     85. Yā pana bhikkhunī agilānā yānena yāyeyya, pācittiyaṃ.
     〔八五〕任何比丘尼,無病乘於乘坐物而往者,波逸提。

     八十六、 婦女腰布 Saṅghāṇisikkhāpadaṃ

     86. Yā pana bhikkhunī saṅghāṇiṃ dhāreyya, pācittiyaṃ.
     〔八六〕任何比丘尼,穿著婦女之腰布者,波逸提。

     八十七、 著裝飾物 Itthālaṅkārasikkhāpadaṃ

     87. Yā pana bhikkhunī itthālaṅkāraṃ dhāreyya, pācittiyaṃ.
     〔八七〕任何比丘尼,著婦女之裝飾物者,波逸提。

     八十八、 塗香抹脂 Gandhavaṇṇakasikkhāpadaṃ

     88. Yā pana bhikkhunī gandhavaṇṇakena nahāyeyya, pācittiyaṃ.
     〔八八〕若比丘尼,塗香、脂粉者,波逸提。

     八十九、 香料塗身 Vāsitakasikkhāpadaṃ

     89. Yā pana bhikkhunī vāsitakena piññākena nahāyeyya, pācittiyaṃ.
     〔八九〕任何比丘尼,以香料、胡麻滓塗於身者,波逸提。

     九十、 令尼師按摩 Bhikkhuniummaddāpanasikkhāpadaṃ

     90. Yā pana bhikkhunī bhikkhuniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
     〔九十 〕若比丘尼,令比丘尼揉身或按摩者,波逸提。

     九十一、 令學法女按摩 Sikkhamānaummaddāpanasikkhāpadaṃ

     91. Yā pana bhikkhunī sikkhamānāya ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
     〔九一〕任何比丘尼,令式叉摩那揉身又按摩者,波逸提。

     九十二、 令沙彌尼按摩 Sāmaṇerīummaddāpanasikkhāpadaṃ

     92. Yā pana bhikkhunī sāmaṇeriyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
     〔九二〕任何比丘尼,令沙彌尼揉身又按摩者,波逸提。

     九十三、 令白衣女按摩 Gihiniummaddāpanasikkhāpadaṃ

     93. Yā pana bhikkhunī gihiniyā ummaddāpeyya vā parimaddāpeyya vā, pācittiyaṃ.
     〔九三〕任何比丘尼,令白衣女揉身又按摩者,波逸提。

     九十四、 不問而坐Anāpucchāsikkhāpadaṃ

     94. Yā pana bhikkhunī bhikkhussa purato anāpucchā āsane nisīdeyya, pācittiyaṃ.
     〔九四〕任何比丘尼,於比丘前,不問而坐於座床者,波逸提。

     九十五、 質問比丘 Pañhāpucchanasikkhāpadaṃ

     95. Yā pana bhikkhunī anokāsakataṃ bhikkhuṃ pañhaṃ puccheyya, pācittiyaṃ.
     〔九五〕任何比丘尼,不得許可而質問比丘者,波逸提。

     九十六、 僧祇支衣 Asaṃkaccikasikkhāpadaṃ

     96. Yā pana bhikkhunī asaṃkaccikā gāmaṃ paviseyya, pācittiyaṃ.
     〔九六〕任何比丘尼,不著僧祇支衣(掩腋襯衣)而入村者,波逸提。

     ───Chattupāhanavaggo navamo 持傘著履終───

卍    卍    卍

     第十節 ❦ 妄語品 Musāvādavaggo

     〔九七-百六六〕〔同比丘波逸提法中之共通戒七十條。〕

     九十七、 妄語 Musāvādasikkhāpadaṃ

     97. Sampajānamusāvāde pācittiyaṃ.
     〔九七〕故意說謊,波逸提。
     〔比丘波逸提一〕

     九十八、 惡口 Omasavādasikkhāpadaṃ

     98. Omasavāde pācittiyaṃ.
     〔九八〕辱罵,波逸提。
     〔比丘波逸提二〕

     九十九、 兩舌 Pesuññasikkhāpadaṃ

     99. Bhikkhunipesuññe pācittiyaṃ.
     〔九九〕若讒言挑撥其他比丘尼,波逸提。
     〔比丘波逸提三〕

     百、 逐句同誦 Padasodhammasikkhāpadaṃ

     100. Yā pana bhikkhunī anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.
     〔一百〕若比丘尼帶領未受具足戒的人逐句地一起誦讀法。因此,優婆塞不尊敬比丘尼、不隨順、不互相敬禮而住,波逸提。
     〔比丘波逸提四〕

     百一、 同宿三夜 Paṭhamasahaseyyasikkhāpadaṃ

     101. Yā pana bhikkhunī anupasampannāya uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.
     〔百一〕任何比丘尼,與未受具戒者同宿處,過二夜、三夜,若宿者,波逸提。
     〔比丘波逸提五〕

     百二、 與男同宿 Dutiyasahaseyyasikkhāpadaṃ

     102. Yā pana bhikkhunī purisena sahaseyyaṃ kappeyya, pācittiyaṃ.
     〔百二〕任何比丘尼,若與男人同宿處者,波逸提。
     〔比丘波逸提六〕

     百三、 秘密說法 Dhammadesanāsikkhāpadaṃ

     103. Yā pana bhikkhunī purisassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā itthiviggahena, pācittiyaṃ.
     〔百三〕任何比丘尼對男人說法超過五、六句,除了能理解的女子在場,波逸提。
     〔比丘波逸提七〕

     百四、 證上人法 Bhūtārocanasikkhāpadaṃ

     104. Yā pana bhikkhunī anupasampannāya uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.
     〔百四〕任何比丘尼告訴未受具足戒的人證得上人法,即使是真的,波逸提。
     〔比丘波逸提八〕

     百五、 說粗惡罪 Duṭṭhullārocanasikkhāpadaṃ

     105. Yā pana bhikkhunī bhikkhuniyā duṭṭhullaṃ āpattiṃ anupasampannāya āroceyya aññatra bhikkhunisammutiyā, pācittiyaṃ.
     〔百五〕若比丘尼向未受具足戒的人說某比丘尼的粗惡罪,除了比丘尼僧團同意外,波逸提。
     〔比丘波逸提九〕

     百六、 掘地修建 Pathavīkhaṇanasikkhāpadaṃ

     106. Yā pana bhikkhunī pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiyaṃ.
     〔百六〕若比丘尼(為修治講堂),而挖掘或叫人挖掘土地,波逸提。
     〔比丘波逸提十〕

     ───Musāvādavaggo dasamo 妄語品終───

卍    卍    卍

     第十一節 ❦ 植物品 Bhūtagāmavaggo

     百七、 砍伐 Bhūtagāmasikkhāpadaṃ

     107. Bhūtagāmapātabyatāya pācittiyaṃ.
     〔百七〕砍伐植物,波逸提。
     〔比丘波逸提十一〕

     百八、 答非所問 Aññavādakasikkhāpadaṃ

     108. Aññavādake, vihesake pācittiyaṃ.
     〔百八〕若被僧團詢問時,岔開話題,以惱亂他人者,波逸提。
     〔比丘波逸提十二〕

     百九、 譏毀執事 Ujjhāpanakasikkhāpadaṃ

     109. Ujjhāpanake, khiyyanake pācittiyaṃ.
     〔百九〕如果公開譏嫌,或私下毀謗僧職人員,波逸提。
     〔比丘波逸提十三〕

     百十、 舖曬臥具 Paṭhamasenāsanasikkhāpadaṃ

     110. Yā pana bhikkhunī saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
     〔百十〕若比丘尼在空地上舖曬或叫人舖曬僧團的床、長板凳、床墊、坐墊,她離開那用具時,既未自己收也沒有叫人收或未請人代收,便走了,波逸提。
     〔比丘波逸提十四〕

     百十一、 舖設臥具 Dutiyasenāsanasikkhāpadaṃ

     111. Yā pana bhikkhunī saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamantī neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
     〔百十一〕若比丘尼在僧房中舖設或叫人舖設臥具,她離開那臥具時,既未自己收也沒叫人收或未請人代收,便走了,波逸提。
     〔比丘波逸提十五〕

     百十二、 強佔僧房 Anupakhajjasikkhāpadaṃ

     112. Yā pana bhikkhunī saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuniṃ anupakhajja seyyaṃ kappeyya, “yassā sambādho bhavissati, sā pakkamissatī”ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     〔百十二〕若比丘尼明知而擠開事先已到僧房裡的比丘尼,而躺下去,說:「覺得擁擠的人就會離開。」就因這樣的理由而擠進去,不為其它理由,波逸提。
     〔比丘波逸提十六〕

     百十三、 搶奪僧房 Nikkaḍḍhanasikkhāpadaṃ

     113. Yā pana bhikkhunī bhikkhuniṃ kupitā anattamanā saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
     〔百十三〕若比丘尼憤怒不悅,從僧房中把比丘尼拖出去或叫人拖出去,波逸提。
     〔比丘波逸提十七〕

     百十四、 脫腳床 Vehāsakuṭisikkhāpadaṃ

     114. Yā pana bhikkhunī saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
     〔百十四〕若比丘尼在僧房樓上,坐或躺在腳會脫落的床或長板凳上,波逸提。
     〔比丘波逸提十八〕

     百十五、 建大精舍 Mahallakavihārasikkhāpadaṃ

     115. Mahallakaṃ pana bhikkhuniyā vihāraṃ kārayamānāya yāva dvārakosā aggaḷaṭṭhapanāya, ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitāya adhiṭṭhātabbaṃ. Tato ce uttari appaharitepi ṭhitā adhiṭṭhaheyya, pācittiyaṃ.
     〔百十五〕比丘尼叫人建造大房子時,限於門的附近,為了裝設門楣和預留窗戶,工作人員站在無農作物的地方,可以塗蓋兩三層。即使工作人員,站在無農作物的地方,如果塗蓋超過了那限定,亦波逸提。
     〔比丘波逸提十九〕

     百十六、 誤傷眾生 Sappāṇakasikkhāpadaṃ

     116. Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.
     〔百十六〕若比丘尼,明知而將有生物的水,澆到草或地上,或叫人澆,(誤殺水中生物)波逸提。
     〔比丘波逸提二十〕

     ───Bhūtagāmavaggo ekādasamo 植物品終───

卍    卍    卍

     第十二節 ❦ 受食品 Bhojanavaggo

     百十七、 施食處 Āvasathapiṇḍasikkhāpadaṃ

     117. Agilānāya bhikkhuniyā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.
     〔百十七〕無病比丘尼可以在公共施食處,取食一次。如果吃超過那次數,波逸提。
     〔比丘波逸提三一〕

     百十八、 一起受邀 Gaṇabhojanasikkhāpadaṃ

     118. Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo , cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.
     〔百十八〕四人以上的比丘尼眾一起受邀吃飯,除了適當的條件,波逸提。這裡的適當時候是這樣:生病時,佈施布時,作衣時,旅行時,乘船時,大眾集會時,外道沙門供養食物時。這是這裡的適當條件。
     〔比丘波逸提三二〕

     百十九、 兩三缽滿 Kāṇamātusikkhāpadaṃ

     119. Bhikkhuniṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānāya bhikkhuniyā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhunīhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.
     〔百十九〕在家人邀請到了家裡的比丘尼恣意地拿糕餅或米麩,需要的比丘尼可以接受兩三滿缽。如果接受超過那限量,波逸提。接受兩三滿缽,從那裡帶回去後,她應該與比丘尼們一起分享。這樣地分享,在這裡,是為正確做法。
     〔比丘波逸提三四〕

     百二十、 非時食 Vikālabhojanasikkhāpadaṃ

     120. Yā pana bhikkhunī vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
     〔百二十〕如果任何比丘尼,於非時食──在午後至隔天太陽出來前,咀嚼或食用零食或正餐,波逸提。
     〔比丘波逸提三七〕

     百二十一、 儲存糧食 Sannidhikārakasikkhāpadaṃ

     121. Yā pana bhikkhunī sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
     〔百二一〕若比丘尼,咀嚼或食用,儲存超過正午的零食或正餐,波逸提。
     〔比丘波逸提三八〕

     百二十二、 尚未授食 Dantaponasikkhāpadaṃ

     122. Yā pana bhikkhunī adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.
     〔百二二〕若比丘尼拿未給與她的食物到嘴吧,波逸提。除了水和刷牙用的齒木外。
     〔比丘波逸提四十〕

     百二十三、 驅逐同伴 Uyyojanasikkhāpadaṃ

     123. Yā pana bhikkhunī bhikkhuniṃ,
     〔百二三〕若比丘尼,如此對他比丘尼說:

     “ehāyye, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā”ti
     「尊姊!來呀,我們去村裡或鎮上托缽。」

     tassā dāpetvā vā adāpetvā vā uyyojeyya,
     不管有否托到食物,就趕走她,說:

     “gacchāyye, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekikāya me kathā vā nisajjā vā phāsu hotī”ti
     「尊姊!走吧,和妳一起說話或是坐在一起對我不方便,我一個人說話或坐著才方便。」

     etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     就為了這樣的理由而趕她走,不是因為其他理由,波逸提。
     〔比丘波逸提四二〕

     百二十四、 擅闖人家 Sabhojanasikkhāpadaṃ

     124. Yā pana bhikkhunī sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.
     〔百二四〕若比丘尼擅入、強坐於情欲外顯的居士家中,波逸提。
     〔比丘波逸提四三〕

     百二十五、 隱密共坐 Rahopaṭicchannasikkhāpadaṃ

     125. Yā pana bhikkhunī purisena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.
     〔百二五〕若比丘尼和男人一起共坐在隱密處,波逸提。
     〔比丘波逸提四四〕

     百二十六、 單獨共坐 Rahonisajjasikkhāpadaṃ

     126. Yā pana bhikkhunī purisena saddhiṃ ekenekā raho nisajjaṃ kappeyya, pācittiyaṃ.
     〔百二六〕若比丘尼和男人一對一單獨地坐著,波逸提。
     〔比丘波逸提四五〕

     ───Bhojanavaggo dvādasamo 受食品終───

卍    卍    卍

     第十三節 ❦ 拜訪品 Cārittavaggo

     百二十七、 爽約受邀 Cārittasikkhāpadaṃ

     127. Yā pana bhikkhunī nimantitā sabhattā samānā santiṃ bhikkhuniṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.
     〔百二七〕若比丘尼已經受某人邀請吃飯,沒有告訴共住的比丘尼,就在用餐前或用餐後拜訪其他人家,除了適當的情況,波逸提。這裡的適當情況是這樣:佈施布時、作衣時。這是這裡的適當情況。
     〔比丘波逸提四六〕

     百二十八、 索藥無度 Mahānāmasikkhāpadaṃ

     128. Agilānāya bhikkhuniyā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.
     〔百二八〕無病比丘尼可以接受四個月的醫藥用品供養,除了再次邀請、永久的邀請以外,如果接受超過那限制,波逸提。
     〔比丘波逸提四七〕

     百二十九、 參觀軍隊 Uyyuttasenāsikkhāpadaṃ

     129. Yā pana bhikkhunī uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.
     〔百二九〕若比丘尼,去參觀出征的軍隊,除了,探病等適當的理由外,波逸提。
     〔比丘波逸提四八〕

     百三十、 寄宿軍隊 Senāvāsasikkhāpadaṃ

     130. Siyā ca tassā bhikkhuniyā kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tāya bhikkhuniyā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.
     〔百三十〕如果比丘尼,有適當理由要去軍隊中,這位比丘尼,最多,寄宿軍隊,二至三夜,如果,超過期限,波逸提。
     〔比丘波逸提四九〕

     百三十一、 參觀演習 Uyyodhikasikkhāpadaṃ

     131. Dirattatirattaṃ ce bhikkhunī senāya vasamānā uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.
     〔百三一〕如果比丘尼,有適當理由,寄宿軍隊,二至三夜時,而她又順便參觀演習、集合、佈署或閱兵,波逸提。
     〔比丘波逸提五十〕

     百三十二、 飲用酒類 Surāpānasikkhāpadaṃ

     132. Surāmerayapāne pācittiyaṃ.
     〔百三二〕 飲用穀類或花果,所有釀造的酒類醉品,波逸提。
     〔比丘波逸提五一〕

     百三十三、 胳肢令笑 Aṅgulipatodakasikkhāpadaṃ

     133. Aṅgulipatodake pācittiyaṃ.
     〔百三三〕以手指胳肢搔癢他人,波逸提。
     〔比丘波逸提五二〕

     百三十四、 戲水 Hasadhammasikkhāpadaṃ

     134. Udake hasadhamme pācittiyaṃ.
     〔百三四〕在水中嬉戲,波逸提。
     〔比丘波逸提五三〕

     百三十五、 受教不恭 Anādariyasikkhāpadaṃ

     135. Anādariye pācittiyaṃ.
     〔百三五〕受教誡時態度輕侮不恭敬,波逸提。
     〔比丘波逸提五四〕

     百三十六、 故意驚嚇 Bhiṃsāpanasikkhāpadaṃ

     136. Yā pana bhikkhunī bhikkhuniṃ bhiṃsāpeyya, pācittiyaṃ.
     〔百三六〕若比丘尼,故意驚嚇其他比丘尼者,波逸提。
     〔比丘波逸提五五〕

     ───Cārittavaggo terasamo 拜訪品終───

卍    卍    卍

     第十四節 ❦ 點火品 Jotivaggo

     百三十七、 起火暖身 Jotisikkhāpadaṃ

     137. Yā pana bhikkhunī agilānā visibbanāpekkhā jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.
     〔百三七〕若比丘尼無病,想要取暖而點火或叫人點火,除了適當的理由,生病等外,波逸提。
     〔比丘波逸提五六〕

     百三十八、 不知適量沐浴 Nahānasikkhāpadaṃ

     138. Yā pana bhikkhunī orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ.
     〔百三八〕若比丘尼半個月內洗澡超過一次,除了適當的情況,波逸提。

     Tatthāyaṃ samayo
     在這裡,適當情況:

     “diyaḍḍho māso seso gimhāna”nti
     「熱季剩下一個半月」、

     “vassānassa paṭhamo māso”
     「雨季的第一個月」,

     iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo,
     這兩個半月是暑時,還有熱時,病時,工作時,旅行時,風雨時。

     ayaṃ tattha samayo.
     這是這裡的適當情況。
     〔比丘波逸提五七〕

     百三十九、 未作記號 Dubbaṇṇakaraṇasikkhāpadaṃ

     139. Navaṃ pana bhikkhuniyā cīvaralābhāya tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhunī tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.
     〔百三九〕若比丘尼獲得新衣時,應塗染點淨以三種暗色:暗青色、泥土色或黑褐色等,其中一種,作為記號。若比丘尼未塗染點淨三種暗色,其中一種,作為記號,就穿著、使用新衣者,波逸提。
     〔比丘波逸提五八〕

     百四十、 淨施不捨 Vikappanasikkhāpadaṃ

     140. Yā pana bhikkhunī bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.
     〔百四十〕若比丘尼親自以衣,淨施與對方:或比丘、或比丘尼、或式叉摩那、或沙彌、沙彌尼。卻沒有捨出,仍繼續使用,波逸提。
     〔比丘波逸提五九〕

     百四十一、 藏匿捉弄 Apanidhāpanasikkhāpadaṃ

     141. Yā pana bhikkhunī bhikkhuniyā pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhāpi, pācittiyaṃ.
     〔百四一〕若比丘尼藏匿,或叫人藏匿其他比丘尼之物,或缽、或衣布、或坐具、或針盒、或腰帶,雖為戲笑,亦波逸提。
     〔比丘波逸提六十〕

     百四十二、 故意殺生 Sañciccasikkhāpadaṃ

     142. Yā pana bhikkhunī sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.
     〔百四二〕若比丘尼故意奪取生物的性命,波逸提。
     〔比丘波逸提六一〕

     百四十三、 害水生物 Sappāṇakasikkhāpadaṃ

     143. Yā pana bhikkhunī jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.
     〔百四三〕若比丘尼,明知水中有生物而飲用者,波逸提。
     〔比丘波逸提六二〕

     百四十四、 擾亂判決 Ukkoṭanasikkhāpadaṃ

     144. Yā pana bhikkhunī jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.
     〔百四四〕若比丘尼為了重新判決,擾亂明知已經依法處置的諍事,波逸提。
     〔比丘波逸提六三〕

     百四十五、 伴隨走私 Theyyasatthasikkhāpadaṃ

     145. Yā pana bhikkhunī jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.
     〔百四五〕若比丘尼明知而與走私商隊相約,走上同一條道路,即使只穿過村落之間,波逸提。
     〔比丘波逸提六六〕

     百四十六、 邪見障道 Ariṭṭhasikkhāpadaṃ

     146. Yā pana bhikkhunī evaṃ vadeyya:
     〔百四六〕若比丘尼如此說:

     “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā”ti.
     「我如此理解世尊所開示的法,從事這些世尊所說享樂、障道行為,事實上,不會構成修行的障礙。」

     Sā bhikkhunī bhikkhunīhi evamassa vacanīyā:
     該比丘尼,應該被其他比丘尼,如此勸告:

     “māyye evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti.
     「尊姊!不要這樣說,不要誤解、批評世尊,誤解、批評世尊,是不良善,因為,世尊並未這樣說。事實上,世尊用許多譬喻、說明,從事享樂、障道行為,足以構成修行的障礙。」

     Evañca sā bhikkhunī bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā bhikkhunī bhikkhunīhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
     而當這位比丘尼被其他比丘尼這樣子說時,如果仍然固執己見,為了讓她捨棄這個想法,這位比丘尼,至少應該被其他比丘尼勸告三次,如果勸告三次以內,她捨棄了這個想法,這樣便很好。如果她不捨棄的話,波逸提。
     〔比丘波逸提六八〕

     ───Jotivaggo cuddasamo 點火品終───

卍    卍    卍

     第十五節 ❦ 邪見品 Diṭṭhivaggo

     百四十七、 邪見為伍 Ukkhittasambhogasikkhāpadaṃ

     147. Yā pana bhikkhunī jānaṃ tathāvādiniyā bhikkhuniyā akaṭānudhammāya taṃ diṭṭhiṃ appaṭinissaṭṭhāya saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
     〔百四七〕若比丘尼明知,而和批評佛所說法、不接受僧團處分、執著自己邪見的人,共食、共住、或共宿,波逸提。
     〔比丘波逸提六九〕

     百四十八、 誤沙彌尼 Kaṇṭakasikkhāpadaṃ

     148. Samaṇuddesāpi ce evaṃ vadeyya:
     〔百四八〕若沙彌尼這樣說:

     “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā”ti.
     「我如此理解世尊所開示的法,從事這些世尊所說享樂、障道行為,事實上,不會構成修行的障礙。」

     Sā samaṇuddesā bhikkhunīhi evamassa vacanīyā:
     這位沙彌尼,應該被其他比丘尼,這樣勸誡:

     “māyye, samaṇuddese evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāyye, samaṇuddese antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti.
     「沙彌尼!不要這樣說,不要誤解、批評世尊,誤解、批評世尊,是不良善,因為,世尊並未這樣說。事實上,世尊用許多譬喻、說明,從事享樂、障道行為,足以構成修行的障礙。」

     Evañca sā samaṇuddesā bhikkhunīhi vuccamānā tatheva paggaṇheyya, sā samaṇuddesā bhikkhunīhi evamassa vacanīyā:
     而這位沙彌尼,被比丘尼們這樣勸誡時,仍然那樣堅持,比丘尼們應該如此訓誡這位沙彌尼:

     “ajjatagge te, ayye, samaṇuddese na ceva so bhagavā satthā apadisitabbo, yampi caññā samaṇuddesā labhanti bhikkhunīhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā”ti.
     「沙彌尼!今後妳既不能尊稱世尊為導師,而且,其他的沙彌尼得與比丘尼們同宿兩三夜的許可,妳也沒有這種權力了。喂!妳走開吧,離開!」

     Yā pana bhikkhunī jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
     若有其他比丘尼,明知如此被逐出師門的沙彌尼,而安慰她、受她服務、與她共食或共宿,波逸提。
     〔比丘波逸提七十〕

     百四十九、 不遵學處 Sahadhammikasikkhāpadaṃ

     149. Yā pana bhikkhunī bhikkhunīhi sahadhammikaṃ vuccamānā evaṃ vadeyya:
     〔百四九〕若比丘尼被比丘尼們依法規勸時,她這樣說:

     “na tāvāhaṃ, ayye, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuniṃ byattaṃ vinayadharaṃ paripucchāmī”ti, pācittiyaṃ.
     「尊姊!我尚未請教其他精通戒律的有學問比丘尼之前,我就不遵行這條學處。」波逸提。

     Sikkhamānāya, bhikkhave, bhikkhuniyā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.
     比丘尼們!正在學習的比丘尼應該請教詢問以求理解。在這裡,是為正確做法。
     〔比丘波逸提七一〕

     百五十、 毀謗學處 Vilekhanasikkhāpadaṃ

     150. Yā pana bhikkhunī pātimokkhe uddissamāne evaṃ vadeyya: “kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī”ti, sikkhāpadavivaṇṇake pācittiyaṃ.
     〔百五十〕若比丘尼在誦波提木叉時,她這樣說:「為什麼誦出這些細小和更細小的學處呢?最多只是導致追悔、困擾、迷惑而已。」擔心日後行為,會經常受檢舉,便毀謗學處,波逸提。
     〔比丘波逸提七二〕

     百五十一、 不知學處 Mohanasikkhāpadaṃ

     151. Yā pana bhikkhunī anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya:
     〔百五一〕若有比丘尼在每半個月,誦波羅提木叉時,這樣說:

     “idāneva kho ahaṃ, ayye, jānāmi ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī”ti,
     「尊姊!現在我才知道,這條規則確實也收在戒經、包含在戒經中,每半個月被誦出來。」

     tañce bhikkhuniṃ aññā bhikkhuniyo jāneyyuṃ nisinnapubbaṃ imāya bhikkhuniyā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassā bhikkhuniyā aññāṇakena mutti atthi, yañca tattha āpattiṃ āpannā, tañca yathādhammo kāretabbo, uttari cassā moho āropetabbo:
     如果其他比丘尼,知道這位比丘尼,在誦波羅提木叉時,這位比丘尼,曾經出席過二至三次,無論說多少理由,不因這位比丘尼,是否真的無知?而不追究。如法地處理,她在此所犯的錯。並進一步,指出她的愚痴說:

     “tassā te, ayye, alābhā, tassā te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamāne na sādhukaṃ aṭṭhiṃ katvā manasi karosī”ti,
     「尊姊,妳沒有從誦戒中獲益,妳難以從誦戒中獲益,在誦波羅提木叉時,妳不好好地聽取,並專心致志。」

     idaṃ tasmiṃ mohanake pācittiyaṃ.
     在這一戒中,導致愚痴,波逸提。
     〔比丘波逸提七三〕

     百五十二、 憤怒毆打 Pahārasikkhāpadaṃ

     152. Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā pahāraṃ dadeyya, pācittiyaṃ.
     〔百五二〕若比丘尼憤怒不悅,而打比丘尼,波逸提。
     〔比丘波逸提七四〕

     百五十三、 作勢毆打 Talasattikasikkhāpadaṃ

     153. Yā pana bhikkhunī bhikkhuniyā kupitā anattamanā talasattikaṃ uggireyya, pācittiyaṃ.
     〔百五三〕若比丘尼,憤怒不悅,對比丘尼舉起手掌,作勢欲打狀,波逸提。
     〔比丘波逸提七五〕

     百五十四、 無根毀謗 Amūlakasikkhāpadaṃ

     154. Yā pana bhikkhunī bhikkhuniṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.
     〔百五四〕若比丘尼,沒有根據,毀謗比丘尼,犯僧殘戒,波逸提。
     〔比丘波逸提七六〕

     百五十五、 令人不安 Sañciccasikkhāpadaṃ

     155. Yā pana bhikkhunī bhikkhuniyā sañcicca kukkuccaṃ upadaheyya,
     〔百五五〕若有比丘尼,故意讓其他比丘尼憂悔,心想:

     “itissā muhuttampi aphāsu bhavissatī”ti
     「如此一來,她將有一段時間感到不安。」

     etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     正為這樣動機,沒有其他理由,波逸提。
     〔比丘波逸提七七〕

     百五十六、 偷聽口角 Upassuti sikkhāpadaṃ

     156. Yā pana bhikkhunī bhikkhunīnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya,
     〔百五六〕若有比丘尼與比丘尼們發生爭論、吵架或口角衝突,便站著傾聽,心想:

     “yaṃ imā bhaṇissanti, taṃ sossāmī”ti
     「我將聽聽,她們要說什麼?」

     etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     正為這樣動機,沒有其他理由,波逸提。
     〔比丘波逸提七八〕

     ───Diṭṭhivaggo pannarasamo 邪見品終───

卍    卍    卍

     第十六節 ❦ 如法品 Dhammikavaggo

     百五十七、 反悔決議 Kammappaṭibāhanasikkhāpadaṃ

     157. Yā pana bhikkhunī dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.
     〔百五七〕若比丘尼未出席,而委託餘比丘尼,表明同意如法的僧團決議,後來卻批評那決議,波逸提。
     〔比丘波逸提七九〕

     百五十八、 表決缺席 Chandaṃadatvāgamanasikkhāpadaṃ

     158. Yā pana bhikkhunī saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.
     〔百五八〕若比丘尼在僧團提案時,尚未表決而起座離去,波逸提。
     〔比丘波逸提八十〕

     百五十九、 嫌不公平 Dubbalasikkhāpadaṃ

     159. Yā pana bhikkhunī samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya,
     〔百五九〕當和合的僧團,給予衣服後,若有比丘尼,感到不滿,說:

     “yathāsanthutaṃ bhikkhuniyo saṅghikaṃ lābhaṃ pariṇāmentī”ti, pācittiyaṃ.
     「比丘尼們依照交情深淺,分配僧團的財物。」波逸提。
     〔比丘波逸提八一〕

     百六十、 轉施僧物 Pariṇāmanasikkhāpadaṃ

     160. Yā pana bhikkhunī jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.
     〔百六十〕若比丘尼明知,而命人將供養僧團的物品,轉送給個人,波逸提。
     〔比丘波逸提八二〕

     百六十一、 撿拾寶物 Ratanasikkhāpadaṃ

     161. Yā pana bhikkhunī ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhuniyā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ, “yassa bhavissati, so harissatī”ti, ayaṃ tattha sāmīci.
     〔百六一〕任何比丘尼,除於僧園或房舍內,見寶物或視同寶物者,若撿拾或令撿拾者,波逸提。若於僧園或房舍內,比丘尼見寶物,或視同寶物者,以為:「此物之所有者,將必持回。」可捉或令捉而收藏放置,在這裡,是為正確做法。
     〔比丘波逸提八四〕

     百六十二、 骨製針盒 Sūcigharasikkhāpadaṃ

     162. Yā pana bhikkhunī aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.
     〔百六二〕若比丘尼叫人作骨製、象牙製或獸角製的針盒,波逸提,而且針盒應打破。
     〔比丘波逸提八六〕

     百六十三、 床椅過高 Mañcapīṭhasikkhāpadaṃ

     163. Navaṃ pana bhikkhuniyā mañcaṃ vā pīṭhaṃ vā kārayamānāya aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
     〔百六三〕若比丘尼,叫人製作臥床或椅子時,腳部可以製作八善逝指長,除了下面的接榫部份,超過這長度,波逸提。而且,過長部份應切除。
     〔比丘波逸提八七〕

     百六十四、 床椅嵌棉 Tūlonaddhasikkhāpadaṃ

     164. Yā pana bhikkhunī mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.
     〔百六四〕若比丘尼,叫人嵌入棉花在臥床或椅子上,波逸提。而且,棉花應拿掉。
     〔比丘波逸提八八〕

     百六十五、 瘡衣過長 Kaṇḍuppaṭicchādisikkhāpadaṃ

     165. Kaṇḍuppaṭicchādiṃ pana bhikkhuniyā kārayamānāya pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmentiyā chedanakaṃ pācittiyaṃ.
     〔百六五〕當比丘尼叫人做覆瘡衣時,應該按照尺寸。這裡的尺寸是這樣:長四善逝張手、寬二善逝張手,由於超過這尺寸,波逸提。而且,超過的部份應剪掉。
     〔比丘波逸提九十〕

     百六十六、 袈裟過長 Nandasikkhāpadaṃ

     166. Yā pana bhikkhunī sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ.
     〔百六六〕若比丘尼製作袈裟時,和佛衣尺寸相同或超過,應切除,波逸提。

     Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.
     在這戒中,這是善逝佛衣的尺寸:長九指距以佛指距為準,寬六佛指距。這是善逝佛衣的尺寸。
     〔比丘波逸提九二〕

     ───Dhammikavaggo soḷasamo 如法品終───

     Uddiṭṭhā kho, ayyāyo, chasaṭṭhisatā pācittiyā dhammā.
     尊姊們!百六十六波逸提法已誦竟。

     Tatthāyyāyo, pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Pācittiyā niṭṭhitā 誦出波逸提終───

卍    卍    卍

     第五章 ✫ 八提舍尼法 Pāṭidesanīyā

     Ime kho panāyyāyo aṭṭha pāṭidesanīyā dhammā uddesaṃ āgacchanti.
     尊姊們!今誦出八提舍尼法。

     一、 無病乞酥 Sappiviññāpanasikkhāpadaṃ

     1. Yā pana bhikkhunī agilānā sappiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā: “gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī”ti.
     〔一〕任何比丘尼,無病乞酥而食者,此比丘尼應懺悔:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     二、 無病乞油 Telaviññāpanasikkhāpadaṃ

     2. Yā pana bhikkhunī agilānā telaṃ viññāpetvā bhuñjeyya … pe … taṃ paṭidesemīti.
     〔二〕任何比丘尼,無病乞油而食者,此比丘尼應懺悔:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     三、 無病乞蜜 Madhuviññāpanasikkhāpadaṃ

     3. Yā pana bhikkhunī agilānā madhuṃ viññāpetvā bhuñjeyya … pe … taṃ paṭidesemīti.
     〔三〕任何比丘尼,無病乞蜜而食者,此比丘尼應懺悔:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     四、 無病乞糖 Phāṇitaviññāpanasikkhāpadaṃ

     4. Yā pana bhikkhunī agilānā phāṇitaṃ viññāpetvā bhuñjeyya … pe … taṃ paṭidesemīti.
     〔四〕任何比丘尼,無病乞砂糖而食者,此比丘尼應懺悔:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     五、 無病乞魚 Macchaviññāpanasikkhāpadaṃ

     5. Yā pana bhikkhunī agilānā macchaṃ viññāpetvā bhuñjeyya … pe … taṃ paṭidesemīti.
     〔五〕任何比丘尼,無病乞魚而食者,此比丘尼應懺侮:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     六、 無病乞肉 Maṃsaviññāpanasikkhāpadaṃ

     6. Yā pana bhikkhunī agilānā maṃsaṃ viññāpetvā bhuñjeyya … pe … taṃ paṭidesemīti.
     〔六〕任何比丘尼,無病乞肉而食者,此比丘尼應懺悔:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     七、 無病乞乳 Khīraviññāpanasikkhāpadaṃ

     7. Yā pana bhikkhunī agilānā khīraṃ viññāpetvā bhuñjeyya … pe … taṃ paṭidesemīti.
     〔七〕任何比丘尼,無病乞乳而食者,此比丘尼應懺悔:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     八、 無病乞酪 Dadhiviññāpanasikkhāpadaṃ

     8. Yā pana bhikkhunī agilānā dadhiṃ viññāpetvā bhuñjeyya, paṭidesetabbaṃ tāya bhikkhuniyā: “gārayhaṃ, ayye, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī”ti.
     〔八〕任何比丘尼,無病乞酪而食者,此比丘尼應懺悔:「友!我犯應受非難、不相應而當懺悔之法,我為此懺悔。」

     Uddiṭṭhā kho, ayyāyo, aṭṭha pāṭidesanīyā dhammā.
     尊姊們!八提舍尼法已誦竟。

     Tatthāyyāyo, pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Pāṭidesanīyā niṭṭhitā 誦出提舍尼終───

卍    卍    卍

     第六章 ✫ 七十五眾學法 Sekhiyā
     〔相同於比丘眾學法。〕

     Ime kho panāyyāyo, sekhiyā dhammā uddesaṃ āgacchanti.
     尊姊們!今誦出七十五眾學法。

     第一節 ❦ 圓整品 Parimaṇḍalavaggo

     一、 內衣整齊 Parimaṇḍalasikkhāpadaṃ

     1. Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
     〔一〕「我著內衣,當圓整披覆。」
     應當學!

     二、 上衣整齊 Dutiyaparimaṇḍalasikkhāpadaṃ

     2. Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
     〔二〕「我著上衣,當圓整披覆。」
     應當學!

     三、 整齊而行 Suppaṭicchannasikkhāpadaṃ

     3. Suppaṭicchannā antaraghare gamissāmīti sikkhā karaṇīyā.
     〔三〕「我當披覆整齊,而行於俗家。」應當學!

     四、 整齊而坐 Dutiyasuppaṭicchannasikkhāpadaṃ

     4. Suppaṭicchannā antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔四〕「我當披覆整齊,而坐於俗家。」應當學!

     五、 威儀而行 Susaṃvutasikkhāpadaṃ

     5. Susaṃvutā antaraghare gamissāmīti sikkhā karaṇīyā.
     〔五〕「我當端正威儀,而行於俗家。」應當學!

     六、 威儀而坐 Dutiyasusaṃvutasikkhāpadaṃ

     6. Susaṃvutā antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔六〕「我當端正威儀,而坐於俗家。」
     應當學!

     七、 垂視而行 Okkhittacakkhusikkhāpadaṃ

     7. Okkhittacakkhunī antaraghare gamissāmīti sikkhā karaṇīyā.
     〔七〕「我當以目注視下方,而行於俗家。」應當學!

     八、 垂視而坐 Dutiya-okkhittacakkhusikkhāpadaṃ

     8. Okkhittacakkhunī antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔八〕「我當以目注視下方,而坐於俗家。」應當學!

     九、 不提衣角而行 Ukkhittakasikkhāpadaṃ

     9. Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
     〔九〕「我當不將衣角拉高,而行於俗家。」應當學!

     十、 不提衣角而坐 Dutiya-ukkhittakasikkhāpadaṃ

     10. Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十〕「我當不將衣角拉高,而坐於俗家。」應當學!

     ───Parimaṇḍalavaggo paṭhamo 圓整品終───

卍    卍    卍

     第二節 ❦ 哄笑品 Ujjagghikavaggo

     十一、 行不哄笑 Ujjagghikasikkhāpadaṃ

     11. Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十一〕「我當不哄笑,而行於俗家。」應當學!

     十二、 坐不哄笑 Dutiya-ujjagghikasikkhāpadaṃ

     12. Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十二〕「我當不哄笑,而坐於俗家。」應當學!

     十三、 安靜而行 Uccasaddasikkhāpadaṃ

     13. Appasaddā antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十三〕「我當低聲,而行於俗家。」
     應當學!

     十四、 安靜而坐 Dutiya-uccasaddasikkhāpadaṃ

     14. Appasaddā antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十四〕「我當低聲,而坐於俗家。」
     應當學!

     十五、 行不搖身 Kāyappacālakasikkhāpadaṃ

     15. Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十五〕「我當不搖身,而行於俗家。」應當學!

     十六、 坐不搖身 Dutiyakāyappacālakasikkhāpadaṃ

     16. Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十六〕「我當不搖身,而坐於俗家。」應當學!

     十七、 行不搖臂 Bāhuppacālakasikkhāpadaṃ

     17. Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十七〕「我當不搖臂,而行於俗家。」應當學!

     十八、 坐不搖臂 Dutiyabāhuppacālakasikkhāpadaṃ

     18. Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十八〕「我當不搖臂,而坐於俗家。」應當學!

     十九、 行不搖頭 Sīsappacālakasikkhāpadaṃ

     19. Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十九〕「我當不搖頭,而行於俗家。」應當學!

     二十、 坐不搖頭 Dutiyasīsappacālakasikkhāpadaṃ

     20. Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二十〕「我當不搖頭,而坐於俗家。」應當學!

     ───Ujjagghikavaggo dutiyo 哄笑品終───

卍    卍    卍

     第三節 ❦ 叉腰品 Khambhakatavaggo

     二十一、 行不叉腰 Khambhakatasikkhāpadaṃ

     21. Na khambhakatā antaraghare gamissāmīti sikkhā karaṇīyā.
     〔二一〕「我當不以手叉腰張肘,而行於俗家。」應當學!

     二十二、 坐不叉腰 Dutiyakhambhakatasikkhāpadaṃ

     22. Na khambhakatā antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二二〕「我當不以手叉腰張肘,而坐於俗家。」應當學!

     二十三、 脫帽而行 Oguṇṭhitasikkhāpadaṃ

     23. Na oguṇṭhitā antaraghare gamissāmīti sikkhā karaṇīyā.
     〔二三〕「我當不戴帽子、蓋頭巾,而行於俗家。」應當學!

     二十四、 脫帽而坐 Dutiya-oguṇṭhitasikkhāpadaṃ

     24. Na oguṇṭhitā antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二四〕「我當不戴帽子、蓋頭巾,而坐於俗家。」應當學!

     二十五、 行不踮腳 Ukkuṭikasikkhāpadaṃ

     25. Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
     〔二五〕「我當不踮著腳尖走路,而行於俗家。」應當學!

     二十六、 坐不翹腳 Pallatthikasikkhāpadaṃ

     26. Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二六〕「我當不翹腳──伸出兩腿,而坐於俗家。」應當學!

     二十七、 恭敬受食 Sakkaccapaṭiggahaṇasikkhāpadaṃ

     27. Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔二七〕「我當恭敬,接受施食。」應當學!

     二十八、 專心受食 Pattasaññinīpaṭiggahaṇasikkhāpadaṃ

     28. Pattasaññinī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔二八〕「我當注意缽食,接受施食。」應當學!

     二十九、 適量菜餚 Samasūpakapaṭiggahaṇasikkhāpadaṃ

     29. Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔二九〕「我當接受適量之菜餚。」
     應當學!

     三十、 適量缽食 Samatittikasikkhāpadaṃ

     30. Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔三十〕「我當接受適量之缽食。」
     應當學!

     ───Khambhakatavaggo tatiyo 叉腰品終───

卍    卍    卍

     第四節 ❦ 恭敬品 Sakkaccavaggo

     三十一、 恭敬用餐 Sakkaccabhuñjanasikkhāpadaṃ

     31. Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三一〕「我當恭敬,受食用餐。」
     應當學!

     三十二、 專心用餐 Pattasaññinībhuñjanasikkhāpadaṃ

     32. Pattasaññinī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三二〕「我當注意缽食,受食用餐。」
     應當學!

     三十三、 依序用餐 Sapadānasikkhāpadaṃ

     33. Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三三〕「我當依照飯菜順序,受食用餐。」應當學!

     三十四、 飯菜各半 Samasūpakasikkhāpadaṃ

     34. Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三四〕「我當依照等量飯菜,受食用餐。」應當學!

     三十五、 保持美觀 Na thūpakatasikkhāpadaṃ

     35. Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三五〕「我當不攪亂飯菜,受食用餐。」應當學!

     三十六、 不貪菜餚 Odanappaṭicchādanasikkhāpadaṃ

     36. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.
     〔三六〕「我不為貪愛美味、多得菜餚,而以飯覆藏菜。」應當學!

     三十七、 不求菜餚 Sūpodanaviññattisikkhāpadaṃ

     37. Na sūpaṃ vā odanaṃ vā agilānā attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
     〔三七〕「我無病時,我不為自己要求多得菜餚。」應當學!

     三十八、 滿足缽食 Ujjhānasaññinīsikkhāpadaṃ

     38. Na ujjhānasaññinī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.
     〔三八〕「我當不心存不滿,而眺視他人之缽。」應當學!

     三十九、 大小適口 Kabaḷasikkhāpadaṃ

     39. Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.
     〔三九〕「我當不作過大、不好入口之食物飯球。」應當學!

     四十、 形狀適口 Ālopasikkhāpadaṃ

     40. Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
     〔四十〕「我當作圓形、文雅美觀、剛好入口之食物飯球。」應當學!

     ───Sakkaccavaggo catuttho 恭敬品終───

卍    卍    卍

     第五節 ❦ 飯球品 Kabaḷavaggo

     四十一、 不張口食 Anāhaṭasikkhāpadaṃ

     41. Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.
     〔四一〕「食物飯球未送至時,我不張開嘴。」應當學!

     四十二、 手不入口 Bhuñjamānasikkhāpadaṃ

     42. Na bhuñjamānā sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.
     〔四二〕「我於吃東西時,我不將手塞入口中。」應當學!

     四十三、 食時不言 Sakabaḷasikkhāpadaṃ

     43. Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
     〔四三〕「我當不以口含食物飯球而言談。」應當學!

     四十四、 不擲口食 Piṇḍukkhepakasikkhāpadaṃ

     44. Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四四〕「我當不將食物飯球投入口中而食。」應當學!

     四十五、 不咬斷食 Kabaḷāvacchedakasikkhāpadaṃ

     45. Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四五〕「我當不咬斷食物飯球而食。」應當學!

     四十六、 不大口食 Avagaṇḍakārakasikkhāpadaṃ

     46. Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四六〕「我當不大口、脹頰滿口而食。」應當學!

     四十七、 食不甩手 Hatthaniddhunakasikkhāpadaṃ

     47. Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四七〕「我當於食時不甩手。」應當學!

     四十八、 不撒飯粒 Sitthāvakārakasikkhāpadaṃ

     48. Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四八〕「我當不於食時,撒落飯粒。」應當學!

     四十九、 不伸舌頭 Jivhānicchārakasikkhāpadaṃ

     49. Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四九〕「我當不於食時,伸出舌頭。」應當學!

     五十、 食不出聲 Capucapukārakasikkhāpadaṃ

     50. Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五十〕「我當不咀嚼出聲而食。」應當學!

     ───Kabaḷavaggo pañcamo 飯球品終───

卍    卍    卍

     第六節 ❦ 飲食品 Surusuruvaggo

     五十一、 飲不作響 Surusurukārakasikkhāpadaṃ

     51. Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五一〕「我當不囌囌作響而飲。」應當學!

     五十二、 不舐手食 Hatthanillehakasikkhāpadaṃ

     52. Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五二〕「我當不舐手而食。」應當學!

     五十三、 不舐缽食 Pattanillehakasikkhāpadaṃ

     53. Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五三〕「我當不舐缽而食。」應當學!

     五十四、 不舐唇食 Oṭṭhanillehakasikkhāpadaṃ

     54. Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五四〕「我當不舐唇而食。」應當學!

     五十五、 不污水瓶 Sāmisasikkhāpadaṃ

     55. Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔五五〕「我不用拿過食物的手,拿飲用水瓶。」應當學!

     五十六、 收拾飯粒 Sasitthakasikkhāpadaṃ

     56. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.
     〔五六〕「我當不以混有飯粒之洗缽水,捨棄於俗家。」應當學!

     五十七、 離傘說法 Chattapāṇisikkhāpadaṃ

     57. Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔五七〕「我當不對無病,而手持陽傘者說法。」應當學!

     五十八、 離杖說法 Daṇḍapāṇisikkhāpadaṃ

     58. Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔五八〕「我當不對手持杖者說法。」應當學!

     五十九、 離刀說法 Satthapāṇisikkhāpadaṃ

     59. Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔五九〕「我當不對無病,而手持刀者說法。」應當學!

     六十、 離械說法 Āvudhapāṇisikkhāpadaṃ

     60. Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六十〕「我當不對無病,而手持武器者說法。」應當學!

     ───Surusuruvaggo chaṭṭho 飲食品終───

卍    卍    卍

     第七節 ❦ 穿鞋品 Pādukavaggo

     六十一、 室內脫鞋 Pādukasikkhāpadaṃ

     61. Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六一〕「我當不對無病,而穿室內鞋者說法。」應當學!

     六十二、 室外脫鞋 Upāhanasikkhāpadaṃ

     62. Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六二〕「我當不對無病,而穿室外鞋者說法。」應當學!

     六十三、 離車說法 Yānasikkhāpadaṃ

     63. Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六三〕「我當不對無病,而坐於乘坐物者說法。」應當學!

     六十四、 離床說法 Sayanasikkhāpadaṃ

     64. Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六四〕「我當不對無病,而臥於床上者說法。」應當學!

     六十五、 端坐說法 Pallatthikasikkhāpadaṃ

     65. Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六五〕「我當不對無病,而以翹腳坐姿──伸出兩腿者說法。」應當學!

     六十六、 脫帽說法 Veṭhitasikkhāpadaṃ

     66. Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六六〕「我當不對無病,而戴帽子、蓋頭巾者說法。」應當學!

     六十七、 卸下口罩 Oguṇṭhitasikkhāpadaṃ

     67. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六七〕「我當不對無病,而蒙面、戴口罩者說法。」應當學!

     六十八、 高處說法 Chamāsikkhāpadaṃ

     68. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六八〕「我當不坐在低地上,而對無病、坐在高處位子的人說法。」應當學!

     六十九、 高座說法 Nīcāsanasikkhāpadaṃ

     69. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六九〕「我當不坐於卑下座位,而對無病、坐於高上座者說法。」應當學!

     七十、 坐著說法 Ṭhitāsikkhāpadaṃ

     70. Na ṭhitā nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔七十〕「我當不站著,對無病而坐著的人說法。」應當學!

     七十一、 走在前面 Pacchatogacchantīsikkhāpadaṃ

     71. Na pacchato gacchantī purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔七一〕「我當不走在後面,對無病而走在前面的人說法。」應當學!

     七十二、 走在路中 Uppathenagacchantīsikkhāpadaṃ

     72. Na uppathena gacchantī pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔七二〕「我當不走在路邊,對無病而走在路中間的人說法。」應當學!

     七十三、 上洗手間 Ṭhitāuccārasikkhāpadaṃ

     73. Na ṭhitā agilānā uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.
     〔七三〕「當我無病時,不站立在室外,大、小便。」應當學!

     七十四、 愛護植物 Hariteuccārasikkhāpadaṃ

     74. Na harite agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
     〔七四〕「我無病時,當不在青草地上大、小便或吐痰。」應當學!

     七十五、 環境衛生 Udakeuccārasikkhāpadaṃ

     75. Na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
     〔七五〕「我無病時,當不在洗手台上大、小便或吐痰。」應當學!

     ───Pādukavaggo sattamo 穿鞋品終───

     Uddiṭṭhā kho, ayyāyo, sekhiyā dhammā.
     尊姊們!眾學法已誦竟。

     Tatthāyyāyo, pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Sekhiyā niṭṭhitā 誦出眾學法終───

卍    卍    卍

     第七章 ✫ 七滅諍法 Adhikaraṇasamathā
     〔相同於比丘七滅諍法。〕

     Ime kho panāyyāyo, satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti.
     尊姊們!今誦出七滅諍法。

     Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya.
     每諍論生起,為止靜而滅除之──

     1. Sammukhāvinayo dātabbo.
     〔一〕應根據當面澄清原則、

     2. Sativinayo dātabbo.
     〔二〕應根據當事者回憶原則、

     3. Amūḷhavinayo dātabbo.
     〔三〕應根據並非痴狂原則、

     4. Paṭiññāya kāretabbaṃ.
     〔四〕應根據自白承認原則、

     5. Yebhuyyasikā.
     〔五〕應根據投票表決原則、

     6. Tassapāpiyasikā.
     〔六〕應根據蒐證調查原則、

     7. Tiṇavatthārakoti.
     〔七〕應根據如草覆地──撤銷原則。

     Uddiṭṭhā kho ayyāyo satta adhikaraṇasamathā dhammā.
     尊姊們!七滅諍法已誦竟。

     Tatthāyyāyo pucchāmi,
     在這裡,我今問尊姊們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyyāyo,
     今尊姊們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Adhikaraṇasamathā niṭṭhitā 誦出七滅諍法終───

     ☆ 四諍事 cattāri adhikaraṇāni ➾ ① 爭論諍事(教理諍事:當面法則、服從多數) vivādādhikaraṇa,② 教誡諍事(呵責諍事:當面法則、記憶法則、不痴法則、調查法則) anuvādādhikaraṇa,③ 犯罪諍事(戒律諍事:當面法則、自白法則、撤銷法則) āpattādhikaraṇa,④ 行事諍事(義務諍事:開會方面,當面法則) kiccādhikaraṇa。 (CV 4.8, 215-227)(CV 4.9, 228-242)(PV 5.1, 292-296)

     ☆ 七止諍(七滅諍、平息諍事) Satta adhikaraṇasamathā ➾ ① 現前毘尼(當面澄清,當面法則:爭論諍事、教誡諍事、犯罪諍事、行事諍事) sammukhāvinayo dātabbo,② 憶念毘尼(事者回憶,記憶法則:教誡諍事) sativinayo dātabbo,③ 不痴毘尼(並非痴狂,不痴法則:教誡諍事) amūḷhavinayo dātabbo,④ 自言毘尼(自白承認,自白法則:犯罪諍事) paṭiññāya kāretabbaṃ,⑤ 多語毘尼(投票表決,服從多數:爭論諍事) yebhuyyasikā,⑥ 覓罪毘尼(蒐證調查,調查法則:教誡諍事) tassapāpiyasikā,⑦ 如草覆地(撤銷不究,撤銷法則:犯罪諍事) tiṇavatthārako。 (MN 104, 41-54)(CV 4.9, 228-242)

     Uddiṭṭhaṃ kho ayyāyo nidānaṃ, uddiṭṭhā aṭṭha pārājikā dhammā, uddiṭṭhā sattarasa saṅghādisesā dhammā, uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā, uddiṭṭhā chasaṭṭhi satā pācittiyā dhammā, uddiṭṭhā aṭṭha pāṭidesanīyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā.
     尊姊們!已誦出序誦、已誦出八波羅夷法、已誦出十七僧殘法、已誦出三十捨墮法、已誦出百六十六波逸提法、已誦出八提舍尼法、已誦出眾學法、已誦出七滅諍法。

     Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbāheva samaggāhi sammodamānāhi avivadamānāhi sikkhitabbanti.
     凡是已收入佛之戒經,正確含攝於經者,盡於每半月誦出,由此一切和合、歡喜、無諍而修學之。

     ───Vitthāruddeso catuttho 細說(戒經)‧第四(經終)───
     ───Bhikkhunipātimokkhaṃ niṭṭhitaṃ 比丘尼波羅提木叉終───


☸*********************************************************************