2015年4月12日 星期日

☼ 何謂法? ☞ 蜜丸經

☼ 中部經典 ☞ 蜜丸經 (MN 18, 199-205)


    ☆ 何謂「法」? ➾ 緣起「相對論」 ➾ ➀ 身 ➾ ➁ 觸境 ➾ ➂ 身識 ➾ ➃ 接觸 ➾ ➄ 感受 ➾ ➅ 認知 ➾ ➆ 尋思 ➾ ➇ 推論(過去、未來、現在) ➾ ➈ 想像 ➾ ➉ 思惟。

    ☆ 緣起「相對論」應用題 ➾ 沒有「身識」時,知實非有接觸之施設;沒有「接觸」之施設時,知實非有「感受」之施設 ➾ 「感受」(p)、「接觸」(q)、「身識」(r)。➊ 歸謬律:(p → q) ⋀ (p → ∼q) = ∼p ⇔ 範例一:若感受必先接觸,但是,若感受而未接觸 ⇔ 結論:感受根本不存在。➋ 傳遞律:(p → q) → (q → r) = p → r ⇔ 範例二:如果若感受必先接觸,那麼若接觸必先身識 ⇔ 結論:若感受必先身識。


199. Evaṃ me sutaṃ –
如是我聞──

ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
一時,世尊在釋迦國迦毘羅衛城之尼拘律樹園。

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi.
爾時,世尊早晨著衣,執持衣鉢,為乞食故入迦毘羅衛城。

Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya.
於迦毘羅衛城行乞,食後,由行乞而歸,為日中安息而行往大林。

Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi.
入大林,於麥魯瓦樹之新枝葉下,為日中安息而結加趺坐。

    Daṇḍapāṇipi kho sakko jaṅghāvihāraṃ [jaṅghavihāraṃ (ka.)] anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami.
    時,釋迦族執杖者徘徊逍遙而往大林。

    Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
   
入大林而詣麥魯瓦樹之新枝葉下佛之處。詣已問訊世尊,交談友誼親睦之語後,拄杖而立一面。

    Ekamantaṃ ṭhito kho daṇḍapāṇi sakko bhagavantaṃ etadavoca – “kiṃvādī samaṇo kimakkhāyī”ti?
    依杖而立於一面之釋迦族執杖者白世尊言:「沙門為如何等論為如何說者?」

    “Yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti – evaṃvādī kho ahaṃ, āvuso, evamakkhāyī”ti.
   
〔世尊曰:〕「卿!所立之論者,俱天世界,俱魔世界,俱梵世界,俱沙門界、俱淨行界,俱人天界,雖與何者,亦不爭論。又,彼淨行者,脫離欲念而住,離猶豫、斷惡作、去存有愛、遠離諸想,而無隨眠。如是為予之論,為予之所說!」

    “Evaṃ vutte daṇḍapāṇi sakko sīsaṃ okampetvā, jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
    如是說時,釋迦族之執杖者,搖頭咋舌、三叉顰眉,作於前額,拄杖立去。

    200. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
    如是,世尊至傍晚,從宴默起而往尼拘律樹園,坐於設定之座。

    Nisajja kho bhagavā bhikkhū āmantesi – “idhāhaṃ, bhikkhave, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisiṃ.
   
世尊就座已,告諸比丘曰:「諸比丘!予今朝著衣執持衣鉢為乞食故入迦毘羅衛城。

    Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkamiṃ divāvihārāya.
    於其城行乞,食後,從行乞而歸,為日中安息往於大林。

    Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
    入大林而於麥魯瓦樹之新枝葉下,為日中安息而坐。

   Daṇḍapāṇipi kho, bhikkhave, sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami.
   諸比丘!釋迦族之執杖者亦徘徊逍遙而來大林。

    Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yenāhaṃ tenupasaṅkami; upasaṅkamitvā mayā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
   入大林走近麥魯瓦樹新枝葉下予之處。近而交談友誼親睦之語後,拄杖而立一面。

   Ekamantaṃ ṭhito kho, bhikkhave, daṇḍapāṇi sakko maṃ etadavoca – ‘kiṃvādī samaṇo kimakkhāyī’ti?
   諸比丘!於一面立之釋迦族執杖者問予曰:『沙門為如何論,為如何說者?』

   “Evaṃ vutte ahaṃ, bhikkhave, daṇḍapāṇiṃ sakkaṃ etadavocaṃ –
   諸比丘!如是問已,予為彼如此答之:

   yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti – evaṃvādī kho ahaṃ, āvuso, evamakkhāyī”ti.
   『卿!所立之論者,俱天世界,俱魔世界,俱梵世界,俱沙門界、俱淨行界,俱人天界,雖與何者,亦不爭論。又,彼淨行者,脫離欲念而住,離猶豫、斷惡作、去存有愛、遠離諸想,而無隨眠。如是為予之論,為予之所說!』

   “Evaṃ vutte bhikkhave, daṇḍapāṇi sakko sīsaṃ okampetvā, jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmī”ti.
   如是說時,諸比丘!釋迦族之執杖者,搖頭咋舌、三叉顰眉,作於前額,拄杖立去。」

   201. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – “kiṃvādī pana, bhante, bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati?
   如是說時,有比丘白世尊言:「世尊!世尊如何為:『俱天世界,俱魔世界,俱梵世界,俱沙門界、俱淨行界,俱人天界,雖與何者,亦不爭論。』耶?

   Kathañca pana, bhante, bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentī”ti?
   又,如何世尊:『彼淨行者,脫離欲念而住,離猶豫、斷惡作、去存有愛、遠離諸想,而無隨眠。』耶?」

   “Yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   〔世尊曰:〕「比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:

   Esevanto ① rāgānusayānaṃ, esevanto ② paṭighānusayānaṃ, esevanto ③ diṭṭhānusayānaṃ, esevanto ④ vicikicchānusayānaṃ, esevanto ⑤ mānānusayānaṃ, esevanto ⑥ bhavarāgānusayānaṃ, esevanto ⑦ avijjānusayānaṃ, ⑧ esevanto daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādānaṃ.
   ①
貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。

   Etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti. Idamavoca bhagavā.
   彼於其處,惡不善法,滅盡無餘。」世尊如是說已。

   Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
   如是說之善逝,從座起而入室。

   202. Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi –
   世尊入去後未久,彼等比丘生如此之念:

   “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā, vitthārena atthaṃ avibhajitvā, uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「諸賢!世尊對我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthtththi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti?
   從此世尊之略說,對此無詳細解說,所教之意義,誰能詳細解說者耶?」

   Atha kho tesaṃ bhikkhūnaṃ etadahosi –
   於是,彼等比丘又生如此之念:

   “ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
   「尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā”ti.
   今我等往尊者大迦旃延之處,向尊者大迦旃延問此之意義。」

   Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu;
   於是,彼等比丘往尊者大迦旃延處。

   upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu.
   往而向尊者大迦旃延問訊,

   Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
   交談友誼親睦之語後,坐於一面。

   Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ –
   坐於一面之彼等比丘,對尊者大迦旃延如此言曰:

   “idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「尊者迦旃延!世尊為我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   Tesaṃ no, āvuso kaccāna, amhākaṃ acirapakkantassa bhagavato etadahosi –
   尊者迦旃延!於是,世尊去後未久,我等生如此之念:

   ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   『諸兄!世尊為我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即──

   “yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   比丘,由其因緣,人間推論、想像、思惟之生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī”ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘!

   Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti?
   從此世尊之略說,無詳細解說,所教之意義,誰能詳細解說者耶?』

   Tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi –
   尊者迦旃延!於是,我等又生如此之念:

   ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,
   『尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
   今我等往尊者大迦旃延之處,向尊者大迦旃延問此之意義。』

   Vibhajatāyasmā mahākaccāno”ti.
   尊者大迦旃延!願為解說!」

   203. “Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ, atikkamma khandhaṃ, sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃsampadamidaṃ āyasmantānaṃ satthari sammukhībhūte, taṃ bhagavantaṃ atisitvā, amhe etamatthaṃ paṭipucchitabbaṃ maññatha.
   大迦旃延曰:「諸賢!猶如有人欲心材、求心材者,探索具有心材之大樹,持斧入林,經過有心材之大樹根,以過其幹,想於枝葉索取心材;諸賢亦如是,我師當面請教,以越世尊,於我等,想問得其意義,是不適宜!

   So hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī tathāgato.
   諸賢!彼世尊實知所知、見所見者。世尊為眼源、智源、法源、淨源。是教說之宣布者、利益之引導者、不死之施與者、法主之如來也。

   So ceva panetassa kālo ahosi, yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha.
   因此,實應向世尊問此意義;

   Yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā”ti.
   並且,應依世尊所解說,如實受持之!」

   “Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī tathāgato.
   諸比丘曰:「尊者迦旃延!世尊實知所知、見所見者。世尊為眼源、智源、法源、淨源。是教說之宣布者、利益之引導者、不死之施與者、法主之如來也。

   So ceva panetassa kālo ahosi, yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma. Yathā no bhagavā byākareyya tathā naṃ dhāreyyāma.
   因此,實應向世尊問此意義;並且,應依世尊所解說,如實受持之。

   Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,
   然,尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   Vibhajatāyasmā mahākaccāno agaruṃ katvā”ti [agarukatvā (sī.), agarukaritvā (syā. pī.)].
   尊者大迦旃延!願無妨礙,請解說之!」

    “Tena hāvuso, suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evamāvuso”ti
   大迦旃延曰:「若然!諸賢!諦聽!善思念之!我今將說。」

   kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ.
   彼等比丘,回答尊者大迦旃延:「願樂欲聞!」

   Āyasmā mahākaccāno etadavoca –
   如是,尊者大迦旃延曰:

   204. “Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「諸賢!實世尊如此略說,其意義不詳解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti,
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』


   imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi –
   此世尊之略說,不詳解說所教之意義,予如此解說,即:

“Cakkhuñcāvuso, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ,
諸賢,緣眼於色,而眼識生,

tiṇṇaṃ saṅgati phasso,
三事和合而有觸;

phassapaccayā vedanā,
緣觸而有受,

yaṃ vedeti taṃ sañjānāti,
以想所受者,

yaṃ sañjānāti taṃ vitakketi,
若尋思所想者,

yaṃ vitakketi taṃ papañceti,
即推論所尋思者;

   yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu.
   所推論者,由其因緣,人於過去、未來、現在,依眼而識於色,即生起推論之想像、思惟。

   Sotañcāvuso, paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe…
   ② 諸賢!緣耳於聲,而耳識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依耳識於聲,即生起推論之想像、思惟。

   ghānañcāvuso, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ…pe…
   ③ 諸賢!緣鼻於香,而鼻識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依鼻識於香,即生起推論之想像、思惟。

   jivhañcāvuso, paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe…
   ④ 諸賢!緣舌於味,而舌識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依舌識於味,即生起推論之想像、思惟。

   kāyañcāvuso, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ…pe…
   ⑤ 諸賢!緣身於觸,而身識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依身而識於觸,即生起推論之想像、思惟。

   manañcāvuso, paṭicca dhamme ca uppajjati manoviññāṇaṃ,
   ⑥
諸賢!緣意於法,而意識生,

   tiṇṇaṃ saṅgati phasso,
   三事和合而有觸;

   phassapaccayā vedanā,
   緣觸而有受,

   yaṃ vedeti taṃ sañjānāti,
   以想所受者,

   yaṃ sañjānāti taṃ vitakketi,
   若尋思所想者,

   yaṃ vitakketi taṃ papañceti,
   即推論所尋思者;

   yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.
   所推論者,由其因緣,人於過去、未來、現在,依意識於法,即生起推論之想像、思惟。

“So vatāvuso, cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
諸賢!若眼有、色有、眼識有之時,知實有觸之施設。
 
Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有觸之施設時,知實有受之施設。
 
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有受之施設時,知實有想之施設。
 
Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有想之施設時,知實有尋思之施設。
 
Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
So vatāvuso, sotasmiṃ sati sadde sati…pe…
諸賢!若耳有、聲有、耳識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
ghānasmiṃ sati gandhe sati…pe…
諸賢!若鼻有、香有、鼻識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
jivhāya sati rase sati…pe…
諸賢!若舌有、味有、舌識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
kāyasmiṃ sati phoṭṭhabbe sati…pe…
諸賢!若身有、所觸有、身識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
諸賢!若意有、法有、意識有之時,知實有觸之施設。
 
Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
觸之施設有之時,知實有受之施設。
 
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
受之施設有之時,知實有想之施設。
 
Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
想之施設有之時,知實有尋思之施設。
 
Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
尋思之施設有之時,知實有生起推論、想像、思惟之施設。
 
“So vatāvuso, cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
⓵ 諸賢!若眼非有、色非有、眼識非有之時,知實非有觸之施設。
 
Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
觸之施設非有之時,知實非有受之施設。
 
Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
受之施設非有之時,知實非有想之施設。
 
Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
想之施設非有之時,知實非有尋思之施設。
 
Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。
 
So vatāvuso, sotasmiṃ asati sadde asati…pe…
⓶ 諸賢!若耳非有、聲非有、耳識非有之時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。
 
ghānasmiṃ asati gandhe asati…pe…
⓷ 諸賢!若鼻非有、香非有鼻識非有之時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。
 
jivhāya asati rase asati…pe…
⓸ 諸賢!若舌非有、味非有、舌識非有之時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。

kāyasmiṃ asati phoṭṭhabbe asati…pe…
⓹ 諸賢!若身非有、所觸非有、身識非有時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。

manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
⓺ 諸賢!若意非有、法非有、意識非有時,知實非有觸之施設。

Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
觸之施設非有之時,知實非有受之施設。

Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
受之施設非有之時,知實非有想之施設。

Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
想之施設非有之時,知實非有尋思之施設。

Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。

“Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
諸賢!實世尊如此略說,其義不詳解說,從座起而入室,即:

‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti
『比丘!由其因緣,人之推論、想像、思惟生起,

   ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti,
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
   此世尊之略說,不詳解說所教之意義,予如此解說之。

   Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha.
   若諸賢歡喜,詣世尊處,問其意義;

   Yathā no bhagavā byākaroti tathā naṃ dhāreyyāthā”ti.
   並且,應依世尊所解說,如實受持之!」

   205. Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu;
   於是,彼等比丘,歡喜尊者大迦旃延之說法,隨喜從座起,而詣世尊之處。

   upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
   詣而稽首世尊,坐於一面。

   Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –
   於一面坐之彼等比丘,白世尊言:

   “yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「世尊!實世尊如此略說,其意義不詳解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   Tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi –
   世尊!於是,世尊去後未久,我等生如此之念:

   ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   『諸兄!世尊為我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即──

   “yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   比丘,由其因緣,人間推論、想像、思惟之生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ, esevanto paṭighānusayānaṃ, esevanto diṭṭhānusayānaṃ, esevanto vicikicchānusayānaṃ, esevanto mānānusayānaṃ, esevanto bhavarāgānusayānaṃ, esevanto avijjānusayānaṃ, esevanto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvaṃtuvaṃ-pesuñña-musāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī”ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘!

   Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti?
   從此世尊之略說,無詳細解說,所教之意義,誰能詳細解說者耶?』

Tesaṃ no, bhante, amhākaṃ etadahosi –
世尊!於是,我等又生如此之念:

   ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,
   『尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ,
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
   今我等往尊者大迦旃延之處,向尊者大迦旃延問此之意義。』

   Atha kho mayaṃ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha.
   世尊,於是,我等往尊者大迦旃延之處。往而以其意義,問尊者大迦旃延。

   Tesaṃ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto”ti.
   世尊!於是,我等從尊者大迦旃延,依此等方法,以此等句、以此等語,解說其義。」

   “Paṇḍito, bhikkhave, mahākaccāno;
   世尊曰:「諸比丘!大迦旃延是賢者;

   mahāpañño, bhikkhave, mahākaccāno.
   諸比丘!大迦旃延是大慧者。

   Maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākataṃ. Eso cevetassa attho. Evañca [evemeva ca (ka.)] naṃ dhārethā”ti.
   諸比丘!若汝等向予問其意義,予亦唯如從大迦旃延所解說,其義,完全唯如其解說也。應如此受持之!」

   Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca –
   如是說時,尊者阿難白世尊言:

   “seyyathāpi, bhante, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya, labhetheva sādurasaṃ asecanakaṃ.
   「世尊!譬喻因飢力衰之人,以得蜜丸者,彼從次第而食,如得淳甘味;

   Evameva kho, bhante, cetaso bhikkhu dabbajātiko, yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya, labhetheva attamanataṃ, labhetheva cetaso pasādaṃ.
   如是,世尊!有理解力之比丘,若得此教法,並以智慧,確認意義,可得愉悅、心之明淨。

   Ko nāmo ayaṃ [ko nāmāyaṃ (syā.)], bhante, dhammapariyāyo”ti?
   世尊!今此教法,應以何名之耶?」

   “Tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ madhupiṇḍikapariyāyo tveva naṃ dhārehī”ti.
   世尊曰:「阿難!如是之故,於此,汝以此教法,名為『蜜丸教法』,而受持之!」

   Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
   世尊說法已,尊者阿難,歡喜信受世尊之所說。
 

Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
蜜丸經終

~《中部經典‧Madhupiṇḍikasutta 蜜丸經》(MN 18, 199-205)


卍        卍        卍


☼ 涅槃無取 ☞ 焰摩迦經

☼ 寶筏心燈 ☞ 焰摩迦經 (SN 22.85)


    ☆ 舍利弗對於主張:「漏盡阿羅漢身壞、命終為灰身滅智」之學者,一記棒喝!
    ☆ 不可以五蘊、六塵見「如來」;但是,若離開五蘊、六塵,亦無法見「如來」!
    ☆ 在這裡,不是說「五法蘊身」是否會般涅槃的問題?而是說明──如果執取任何一法為「有」或「無」,都不叫作「涅槃真理」!

85. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
爾時,具壽舍利弗,住舍衛城祇樹林給孤獨園。

Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti –
時,有比丘名為焰摩迦、起如是惡見,謂:

    “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!」

Assosuṃ kho sambahulā bhikkhū yamakassa kira nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti –
眾多比丘聞名為焰摩迦比丘,起如是惡見,謂:

    “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!」

    Atha kho te bhikkhū yenāyasmā yamako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
    時,彼諸比丘來到具壽焰摩迦之處,到而與焰摩迦俱交談慶慰、可歡喜、感銘
之語,而坐於一面。

Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ –
坐至一面彼諸比丘,言具壽焰摩迦曰:

“Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ –
「友焰摩迦!汝起如是惡見,真實耶?謂:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti?
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』」

“Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi –
「友等!如是我解所說之法,謂:

‘khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti.
『漏盡比丘,身壞、命終而斷滅無有!』」

    “Mā, āvuso yamaka, evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhācikkhanaṃ. Na hi bhagavā evaṃ vadeyya –
    友,焰摩迦!勿作如是言,勿饞誣世尊,讒誣世尊者不善,世尊不曾如是說,謂:

‘khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti.
『漏盡比丘,身壞、命終而斷滅無有!』」

    Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati –
彼諸比丘如是說已,具壽焰摩迦仍妄取惡見、獨斷而說:

    “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!」

Yato kho te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ,
彼諸比丘,不能使具壽焰摩迦離此惡見,

atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiṃsu;
時,諸比丘,則從座起,來到具壽舍利弗之處。

upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavocuṃ –
到而言於舍利弗曰:

“yamakassa nāma, āvuso sāriputta, bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ –
「友舍利弗!名焰摩迦比丘,起如是惡見,謂:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’ti.
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』

Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ upādāyā”ti.
具壽舍利弗!願憐愍故,請到焰摩迦比丘之處。」

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
具壽舍利弗,默然聽許。

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami;
時,具壽舍利弗,於暮時從阿蘭若起,即到具壽焰摩迦之處,

upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi.
詣已,與具壽焰摩迦相互致問,

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
交談慶慰可記憶之語,而坐於一面。

ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ yamakaṃ etadavoca –
坐於一而之具壽舍利弗,言於具壽焰摩迦曰:

“Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ –
「友焰摩迦!汝起如是惡見者,真實耶?謂:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti?
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』」

    “Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「友!我實如是知解世尊所說之法,謂:『漏盡比丘,身壞、命終而斷滅無有!』」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
「友焰摩迦!於汝意如何,色是常耶?是無常耶?」

“Aniccaṃ, āvuso”.
「友!是無常。」

“Vedanā niccā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
「受……想……行……識是常耶?是無常耶?」

“Aniccaṃ, āvuso”. …pe…
「友!是無常。」

「凡物之無常,是苦耶?抑樂耶?」
「友!是苦。」

「凡物之無常、苦而變壞之法,以『此是我所,此是我,此是我之靈魂。』如是認識否?」
「友!非是。」

    Tasmātiha, āvuso, evaṃ passaṃ sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī”ti.
    「友!有聞之聖弟子,作如是觀,以厭患於色,以厭患於受,以厭患於想,以厭患於行,以厭患於識,厭患而離貪,離貪而解脫,解脫而生解脫智,則知:『此生已盡、梵行已立、所作已辦、不受後有!』」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgatoti samanupassasī”ti?
「友焰摩迦!於汝意如何?見如來是色耶?」

“No hetaṃ, āvuso”
「友!不也。」

…“vedanaṃ tathāgatoti samanupassasī”ti?
「見如來是受耶?」

“No hetaṃ, āvuso”
「友!不也。」

… “saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī”ti?
「見如來是想……行……識耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpasmiṃ tathāgatoti samanupassasī”ti?
「友焰摩迦!汝意如何?見於色中有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Aññatra rūpā tathāgatoti samanupassasī”ti?
「見離於色有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Vedanāya…
「見於受中有如來耶?」
「友!不也。」

aññatra vedanāya…pe…
「見離於受有如來耶?」
「友!不也。」

saññāya…
「見於想中有如來耶?」
「友!不也。」

aññatra saññāya…
「見離於想有如來耶?」
「友!不也。」

saṅkhāresu…
「見於行中有如來耶?」
「友!不也。」

aññatra saṅkhārehi…
「見離於行有如來耶?」
「友!不也。」

viññāṇasmiṃ tathāgatoti samanupassasī”ti?
「見於識中有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Aññatra viññāṇā tathāgatoti samanupassasī”ti?
「見離於識有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī”ti?
「友焰摩迦!汝意如何?見如來是色、受、想、行、識耶?」

“No hetaṃ, āvuso”.
「友!不也。」

    “Taṃ kiṃ maññasi, āvuso yamaka, ayaṃ so arūpī… avedano… asaññī… asaṅkhāro… aviññāṇo tathāgatoti samanupassasī”ti?
「友焰摩迦!汝意如何!見如來是無色、無受、無想、無行、無識耶?」

“No hetaṃ, āvuso”.
「友!不也。」

    “Ettha ca te, āvuso yamaka, diṭṭheva dhamme saccato thetato [tathato (syā. kaṃ.)] tathāgate anupalabbhiyamāne [tathāgate anupalabbhamāne (?)],
「友焰摩迦!汝於是處、於現法,不得真實之如來,

kallaṃ nu te taṃ veyyākaraṇaṃ –
汝能解說而言:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti?
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』耶?」

“Ahu kho me taṃ, āvuso sāriputta, pubbe aviddasuno pāpakaṃ diṭṭhigataṃ;
「友舍利弗!我於先無知故,以起彼惡見。

    idañca panāyasmato sāriputtassa dhammadesanaṃ sutvā tañceva pāpakaṃ diṭṭhigataṃ pahīnaṃ, dhammo ca me abhisamito”ti.
今聞具壽舍利弗之說法,則斷彼惡成見,於法現觀。」

“Sace taṃ, āvuso yamaka, evaṃ puccheyyuṃ –
「友焰摩迦!有如是問汝者,謂:

‘yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī’ti?
『友焰摩迦比丘!漏盡之阿羅漢身壞、命終為如何耶?』
Evaṃ puṭṭho tvaṃ, āvuso yamaka, kinti byākareyyāsī”ti?
友焰摩迦!有如是問者,當如何答耶?」

“Sace maṃ, āvuso, evaṃ puccheyyuṃ –
「友!有如是問我者,謂:

‘yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī’ti?
『友焰摩迦比丘!漏盡之阿羅漢身壞、命終為如何耶?』

Evaṃ puṭṭhohaṃ, āvuso, evaṃ byākareyyaṃ –
友!有如是問者,則如是答,謂:

‘rūpaṃ kho, āvuso, aniccaṃ.
『友!色是無常,

Yadaniccaṃ taṃ dukkhaṃ;
無常者則是苦,

yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgataṃ.
苦者則已滅、已沒。

Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ.
受、想、行、識是無常,

Yadaniccaṃ taṃ dukkhaṃ;
無常者則是苦,

yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgatan’ti.
苦者則已滅、已沒。』

Evaṃ puṭṭhohaṃ, āvuso, evaṃ byākareyyan”ti.
友!有如是問者,則如是作答。」

“Sādhu sādhu, āvuso yamaka! Tena hāvuso, yamaka, upamaṃ te karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya.
「善哉、善哉!友焰摩迦!友焰摩迦!然則當為汝說譬,則得廣知。

Seyyathāpi, āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno.
友焰摩迦!譬如有居士,或居士之子,富裕而財多、物多具足守護。

Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo.
有一人,欲彼之無益、不利、不安穩、欲奪彼命。

Tassa evamassa – ‘ayaṃ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno;
彼如是思惟:『此居士或居士子,富裕財多、物多,具足守護。

nāyaṃ [na hāyaṃ (syā. kaṃ.)] sukaro pasayha jīvitā voropetuṃ.
以力不易奪其命,

Yaṃnūnāhaṃ anupakhajja jīvitā voropeyyan’ti.
我宜侵入以奪命。』

So taṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ vadeyya –
彼則到彼居士或居士子之處,作如是言曰:

‘upaṭṭhaheyyaṃ taṃ, bhante’ti.
「尊者!我奉侍汝。」

Tamenaṃ so gahapati vā gahapatiputto vā upaṭṭhāpeyya.
彼居士或居士子令彼奉侍。

So upaṭṭhaheyya pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī.
彼奉侍早起晚睡,事敬,受語令喜悅。

    Tassa so gahapati vā gahapatiputto vā mittatopi naṃ saddaheyya [daheyya (syā. kaṃ. pī. ka.)]; suhajjatopi naṃ saddaheyya; tasmiñca vissāsaṃ āpajjeyya.
彼居士或居士子,信彼為親友;信彼為親友,而信賴彼。

Yadā kho, āvuso, tassa purisassa evamassa –
友!彼人如是:

‘saṃvissattho kho myāyaṃ gahapati vā gahapatiputto vā’ti,
『此居士或居士子,思惟信賴我之時。』

atha naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeyya.
見彼獨居,則以利刀以奪其命。

“Taṃ kiṃ maññasi, āvuso yamaka, yadā hi so puriso amuṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ āha –
友焰摩迦!汝意如何!彼人到此居士或居士子之處,到而如是言:

‘upaṭṭhaheyyaṃ taṃ, bhante’ti, tadāpi so vadhakova.
『尊者!我奉侍汝』之時,彼為謀害者耶?

Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’ti.
為謀害者,但卻不知:『將謀害我者』耶?

Yadāpi so upaṭṭhahati pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, tadāpi so vadhakova.
彼奉侍早起晚睡、事敬、愛語以令喜悅時,彼乃為謀害者耶?

Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’ti.
為謀害者,但卻不知:『將謀害我者』耶?

Yadāpi naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeti, tadāpi so vadhakova.
見彼之獨居,以利刀奪其命時,彼為謀害者耶?

Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’”ti.
為謀害者,但卻不知:『將謀害我者』耶?

“Evamāvuso”ti.
「友!如是。」

    “Evameva kho, āvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
    「友!如是無聞凡夫,不見聖人,不知聖人之法,不順聖人之法,不見善知識,不知善知識之法,不順善知識之法,

rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.
故觀色是我,我以色有,我中有色,色中有我。

Vedanaṃ…
觀受是我,我以受有,我中有受,受中有我。

saññaṃ…
觀想是我,我以想有,我中有想,想中有我。

saṅkhāre…
觀行是我,我以行有,我中有行,行中有我。

viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ”.
觀識是我,我以識有,我中有識,識中有我。

“So aniccaṃ rūpaṃ ‘aniccaṃ rūpan’ti yathābhūtaṃ nappajānāti.
彼不如實知無常之色,色為無常;

Aniccaṃ vedanaṃ ‘aniccā vedanā’ti yathābhūtaṃ nappajānāti.
不如實知無常之受,受為無常;

Aniccaṃ saññaṃ ‘aniccā saññā’ti yathābhūtaṃ nappajānāti.
不如實知無常之想,想為無常;

Anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṃ nappajānāti.
不如實知無常之行,行為無常;

Aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知無常之識,識為無常。

“Dukkhaṃ rūpaṃ ‘dukkhaṃ rūpan’ti yathābhūtaṃ nappajānāti.
不如實知苦為色,色為苦;

Dukkhaṃ vedanaṃ…
不如實知苦為受,受為苦;

dukkhaṃ saññaṃ…
不如實知苦為想,想為苦;

dukkhe saṅkhāre…
不如實知苦為行,行為苦;

dukkhaṃ viññāṇaṃ ‘dukkhaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知苦為識,識為苦。

“Anattaṃ rūpaṃ ‘anattā rūpan’ti yathābhūtaṃ nappajānāti.
不如實知無我之色,色為無我;

Anattaṃ vedanaṃ…
不如實知無我之受,受為無我;

anattaṃ saññaṃ…
不如實知無我之想,想為無我;

anatte saṅkhāre…
不如實知無我之行,行為無我;

anattaṃ viññāṇaṃ ‘anattaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知無我之識,識為無我。

“Saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpan’ti yathābhūtaṃ nappajānāti.
不如實知有為之色,色是有為;

Saṅkhataṃ vedanaṃ…
不如實知有為之受,受是有為;

saṅkhataṃ saññaṃ…
不如實知有為之想,想是有為;

saṅkhate saṅkhāre…
不如實知有為之行,行是有為;

saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知有為之識,識是有為。

“Vadhakaṃ rūpaṃ ‘vadhakaṃ rūpan’ti yathābhūtaṃ nappajānāti.
不如實知謀害者之色,色為謀害者;

Vadhakaṃ vedanaṃ ‘vadhakā vedanā’ti…
不如實知謀害者之受,受為謀害者;

vadhakaṃ saññaṃ ‘vadhakā saññā’ti…
不如實知謀害者之想,想為謀害者;

vadhake saṅkhāre ‘vadhakā saṅkhārā’ti yathābhūtaṃ nappajānāti.
不如實知謀害者之行,行為謀害者;

Vadhakaṃ viññāṇaṃ ‘vadhakaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知謀害者之識,識為謀害者。

“So rūpaṃ upeti upādiyati adhiṭṭhāti ‘attā me’ti.
彼依色執取,執為我體;

Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upeti upādiyati adhiṭṭhāti ‘attā me’ti.
依受執取,執為我體;
依想執取,執為我體;
依行執取,執為我體;
依識執取,執為我體。

Tassime pañcupādānakkhandhā upetā upādinnā dīgharattaṃ ahitāya dukkhāya saṃvattanti.
彼依執此五取蘊,以資長夜不利、苦惱。

“Sutavā ca kho, āvuso, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto
    友!有聞之聖弟子,以見聖人,知聖人之法,善順聖人之法,見善知識,知善知識之法,善順善知識之法。

na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ; na attani rūpaṃ, na rūpasmiṃ attānaṃ.
不觀色是我,我以色有,我中有色,色中有我;

Na vedanaṃ…
不觀受是我,我以受有,我中有受,受中有我;

na saññaṃ…
不觀想是我,我以想有,我中有想,想中有我;

na saṅkhāre…
不觀行是我,我以行有,我中有行,行中有我;

na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ; na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ.
不觀識是我,我以識有,我中有識,識中有我。

“So aniccaṃ rūpaṃ ‘aniccaṃ rūpan’ti yathābhūtaṃ pajānāti.
彼如實知無常之色,色為無常;

Aniccaṃ vedanaṃ …
如實知無常之受,受為無常;

aniccaṃ saññaṃ…
如實知無常之想,想為無常;

anicce saṅkhāre …
如實知無常之行,行為無常;

aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知無常之識,識為無常。

“Dukkhaṃ rūpaṃ ‘dukkhaṃ rūpan’ti yathābhūtaṃ pajānāti.
如實知苦為色,色為苦;

Dukkhaṃ vedanaṃ…
如實知苦為受,受為苦;

dukkhaṃ saññaṃ…
如實知苦為想,想為苦;

dukkhe saṅkhāre…
如實知苦為行,行為苦;

dukkhaṃ viññāṇaṃ ‘dukkhaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知苦為識,識為苦。

“Anattaṃ rūpaṃ ‘anattā rūpan’ti yathābhūtaṃ pajānāti.
如實知無我之色,色為無我;

Anattaṃ vedanaṃ…
如實知無我之受,受為無我;

anattaṃ saññaṃ…
如實知無我之想,想為無我;

anatte saṅkhāre…
如實知無我之行,行為無我;

anattaṃ viññāṇaṃ ‘anattā viññāṇan’ti yathābhūtaṃ pajānāti.
如實知無我之識,識為無我。

“Saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpan’ti yathābhūtaṃ pajānāti.
如實知有為之色,色是有為;

Saṅkhataṃ vedanaṃ…
如實知有為之受,受是有為;

saṅkhataṃ saññaṃ…
如實知有為之想,想是有為;

saṅkhate saṅkhāre…
如實知有為之行,行是有為;

saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知有為之識,識是有為。

“Vadhakaṃ rūpaṃ ‘vadhakaṃ rūpan’ti yathābhūtaṃ pajānāti.
如實知謀害者之色,色為謀害者;

Vadhakaṃ vedanaṃ…
如實知謀害者之受,受為謀害者;

vadhakaṃ saññaṃ…
如實知謀害者之想,想為謀害者;

vadhake saṅkhāre “vadhakā saṅkhārā”ti yathābhūtaṃ pajānāti.
如實知謀害者之行,行為謀害者;

Vadhakaṃ viññāṇaṃ ‘vadhakaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知謀害者之識,識為謀害者。

“So rūpaṃ na upeti, na upādiyati, nādhiṭṭhāti – ‘attā me’ti.
彼不依色執取,不執為我體;

Vedanaṃ…
不依受執取,不執為我體;

saññaṃ…
不依想執取,不執為我體;

saṅkhāre…
不依行執取,不執為我體;

viññāṇaṃ na upeti, na upādiyati, nādhiṭṭhāti – ‘attā me’ti.
不依識執取,不執為我體。

Tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantī”ti.
彼依不執此五取蘊,以資長夜利益、安樂。」

    “Evametaṃ, āvuso sāriputta, hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā.
「友舍利弗!若諸具壽如是哀愍,欲利益以教導、教誡同梵行者,則等於此。

Idañca pana me āyasmato sāriputtassa dhammadesanaṃ sutvā anupādāya āsavehi cittaṃ vimuttan”ti. Tatiyaṃ.
我於此聞具壽舍利弗所說法,無取著,由諸漏得心解脫。」

~《蘊相應‧長老品‧Yamakasutta 焰摩迦經》(SN 22.85)


卍        卍        卍