2019年1月13日 星期日

《 🍃 經集‧彼岸道品之四 Puṇṇakamāṇavapucchā 布那迦問經 👌 》

    ❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
    【經名】 5.3 Puṇṇakamāṇavapucchā 布那迦問經 (Snp 58, 1049-1054)
    ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

    【巴利佛經】

    3. Puṇṇakamāṇavapucchā
    布那迦問經

    ۝ 布那迦( Puṇṇaka ) ⇨
    字義叫做:福果、善福、功徳。
    本經大意:沒有主宰者,內觀智慧才能橫越生死海。

    1049.
    ① (一○四九偈:)
    〔青年朋友布那迦問說:〕

    “Anejaṃ mūladassāviṃ, (iccāyasmā puṇṇako)
    「不動法眼根(您是人天眼目的法根),

    Atthi [atthī (syā.)] pañhena āgamaṃ;
    我問聖教義(請問聖教傳承真實義)?

    Kiṃ nissitā isayo manujā,
    仙俗皈依誰(仙人與君王信仰什麼)?

    khattiyā brāhmaṇā devatānaṃ;
    梵志與人天(王族婆羅門以及天神),

    Yaññamakappayiṃsu puthūdha loke,
    世何多祭祀(為何舉行各種的獻供)?

    pucchāmi taṃ bhagavā brūhi me taṃ”.
    世尊請教導(懇請世尊對我來說示)。」

    1050.
    ② (一○五○偈:)
    〔世尊回答布那迦說:〕

    “Ye kecime isayo manujā, (puṇṇakāti bhagavā)
    「一切仙或俗(不論是仙人或者君王),

    Khattiyā brāhmaṇā devatānaṃ;
    梵志與人天(王族婆羅門以及天神),

    Yaññamakappayiṃsu puthūdha loke,
    世何多祭祀(為何舉行各種的獻供)?

    āsīsamānā puṇṇaka itthattaṃ [itthabhāvaṃ (sī. syā.)];
    彼望有福果(他們渴望獻供的功德);

    Jaraṃ sitā yaññamakappayiṃsu”.
    祭祀以防老(怕老死仰賴福報長存)。」

    1051.
    ③ (一○五一偈:)
    〔布那迦再次問說:〕

    “Ye kecime isayo manujā, (iccāyasmā puṇṇako)
    「一切仙或俗(不論是仙人或者君王),

    Khattiyā brāhmaṇā devatānaṃ;
    梵志與人天(王族婆羅門以及天神),

    Yaññamakappayiṃsu puthūdha loke,
    世何多祭祀(為何舉行各種的獻供)?

    kaccissu te bhagavā yaññapathe appamattā;
    或得福運否(依獻供獲少許幸福嗎)?

    Atāruṃ jātiñca jarañca mārisa,
    生老度脫否(能橫越度過生和老嗎)?

    pucchāmi taṃ bhagavā brūhi me taṃ”.
    世尊請教導(懇請世尊對我來說示)。」

    1052.
    ④ (一○五二偈:)
    〔世尊接著回答說:〕

    “Āsīsanti thomayanti,
    「渴望梵唱祭(他們獻供又歌頌愛欲),

    abhijappanti juhanti; (Puṇṇakāti bhagavā)
    喃喃祈求祭(諷誦祈禱更貪求獻供);

    Kāmābhijappanti paṭicca lābhaṃ,
    利得增渴愛(希求利養故慾念增加),

    te yājayogā bhavarāgarattā;
    祭軛入迷著(獻供繫縛著強烈情慾);

    Nātariṃsu jātijaranti brūmi”.
    不名脫生老(我說不橫越度生和老)!」

    1053.
    ⑤ (一○五三偈:)
    〔布那迦第三次問說:〕

    “Te ce nātariṃsu yājayogā, (iccāyasmā puṇṇako)
    「祭軛若不度(如果執著獻供沒超度),

    Yaññehi jātiñca jarañca mārisa;
    尊者示生老(那請導師說示生和老)──

    Atha ko carahi devamanussaloke,
    天上或人間(在所有神界和人界中),

    atāri jātiñca jarañca mārisa;
    何人脫生老(誰能橫越度過生和老)?

    Pucchāmi taṃ bhagavā brūhi me taṃ”.
    世尊請教導(懇請世尊對我來說示)。」

    1054.
    ⑥ (一○五四偈:)
    〔世尊最後總結說:〕

    “Saṅkhāya lokasmi [lokasmiṃ (AN 4.41)] paroparāni [parovarāni (sī. syā.)], (puṇṇakāti bhagavā)
    「洞察此岸彼岸滅;
    (生起內觀智慧,洞察世間此岸之六根,與彼岸之六塵,全都滅盡;)

    Yassiñjitaṃ natthi kuhiñci loke;
    世無創造何動搖?
    (世間不曾有任何主宰者,也未曾被創造過,何曾會動搖呢?)

    Santo vidhūmo anīgho nirāso,
    涅槃無味離苦憂;
    (涅槃寂靜之快樂無以言喻:既無貪著之滋味,又無瞋憂之煙塵,更無苦惱之殺害;)

    atāri so jātijaranti brūmī”ti.
    我說彼脫生與老!
    (我說:對於生與老死之輪迴,他已經成功橫越度脫!)」

    Puṇṇakamāṇavapucchā tatiyā niṭṭhitā.
    布那迦問經 ~彼岸道品‧第三經終

    ~《經集‧彼岸道品‧Puṇṇakamāṇavapucchā 布那迦問經》(Snp 58, 1049-1054)

卍        卍        卍

沒有留言:

張貼留言

(感謝您的留言!歡迎藏經校對,校對稿請寄回 “翠峰精舍” palitxt@gmail.com ✍)