2015年4月12日 星期日

☼ 何謂法? ☞ 蜜丸經

☼ 中部經典 ☞ 蜜丸經 (MN 18, 199-205)


    ☆ 何謂「法」? ➾ 緣起「相對論」 ➾ ➀ 身 ➾ ➁ 觸境 ➾ ➂ 身識 ➾ ➃ 接觸 ➾ ➄ 感受 ➾ ➅ 認知 ➾ ➆ 尋思 ➾ ➇ 推論(過去、未來、現在) ➾ ➈ 想像 ➾ ➉ 思惟。

    ☆ 緣起「相對論」應用題 ➾ 沒有「身識」時,知實非有接觸之施設;沒有「接觸」之施設時,知實非有「感受」之施設 ➾ 「感受」(p)、「接觸」(q)、「身識」(r)。➊ 歸謬律:(p → q) ⋀ (p → ∼q) = ∼p ⇔ 範例一:若感受必先接觸,但是,若感受而未接觸 ⇔ 結論:感受根本不存在。➋ 傳遞律:(p → q) → (q → r) = p → r ⇔ 範例二:如果若感受必先接觸,那麼若接觸必先身識 ⇔ 結論:若感受必先身識。


199. Evaṃ me sutaṃ –
如是我聞──

ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
一時,世尊在釋迦國迦毘羅衛城之尼拘律樹園。

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi.
爾時,世尊早晨著衣,執持衣鉢,為乞食故入迦毘羅衛城。

Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkami divāvihārāya.
於迦毘羅衛城行乞,食後,由行乞而歸,為日中安息而行往大林。

Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdi.
入大林,於麥魯瓦樹之新枝葉下,為日中安息而結加趺坐。

    Daṇḍapāṇipi kho sakko jaṅghāvihāraṃ [jaṅghavihāraṃ (ka.)] anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami.
    時,釋迦族執杖者徘徊逍遙而往大林。

    Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
   
入大林而詣麥魯瓦樹之新枝葉下佛之處。詣已問訊世尊,交談友誼親睦之語後,拄杖而立一面。

    Ekamantaṃ ṭhito kho daṇḍapāṇi sakko bhagavantaṃ etadavoca – “kiṃvādī samaṇo kimakkhāyī”ti?
    依杖而立於一面之釋迦族執杖者白世尊言:「沙門為如何等論為如何說者?」

    “Yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti – evaṃvādī kho ahaṃ, āvuso, evamakkhāyī”ti.
   
〔世尊曰:〕「卿!所立之論者,俱天世界,俱魔世界,俱梵世界,俱沙門界、俱淨行界,俱人天界,雖與何者,亦不爭論。又,彼淨行者,脫離欲念而住,離猶豫、斷惡作、去存有愛、遠離諸想,而無隨眠。如是為予之論,為予之所說!」

    “Evaṃ vutte daṇḍapāṇi sakko sīsaṃ okampetvā, jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmi.
    如是說時,釋迦族之執杖者,搖頭咋舌、三叉顰眉,作於前額,拄杖立去。

    200. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
    如是,世尊至傍晚,從宴默起而往尼拘律樹園,坐於設定之座。

    Nisajja kho bhagavā bhikkhū āmantesi – “idhāhaṃ, bhikkhave, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisiṃ.
   
世尊就座已,告諸比丘曰:「諸比丘!予今朝著衣執持衣鉢為乞食故入迦毘羅衛城。

    Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena mahāvanaṃ tenupasaṅkamiṃ divāvihārāya.
    於其城行乞,食後,從行乞而歸,為日中安息往於大林。

    Mahāvanaṃ ajjhogāhetvā beluvalaṭṭhikāya mūle divāvihāraṃ nisīdiṃ.
    入大林而於麥魯瓦樹之新枝葉下,為日中安息而坐。

   Daṇḍapāṇipi kho, bhikkhave, sakko jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ tenupasaṅkami.
   諸比丘!釋迦族之執杖者亦徘徊逍遙而來大林。

    Mahāvanaṃ ajjhogāhetvā yena beluvalaṭṭhikā yenāhaṃ tenupasaṅkami; upasaṅkamitvā mayā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā daṇḍamolubbha ekamantaṃ aṭṭhāsi.
   入大林走近麥魯瓦樹新枝葉下予之處。近而交談友誼親睦之語後,拄杖而立一面。

   Ekamantaṃ ṭhito kho, bhikkhave, daṇḍapāṇi sakko maṃ etadavoca – ‘kiṃvādī samaṇo kimakkhāyī’ti?
   諸比丘!於一面立之釋迦族執杖者問予曰:『沙門為如何論,為如何說者?』

   “Evaṃ vutte ahaṃ, bhikkhave, daṇḍapāṇiṃ sakkaṃ etadavocaṃ –
   諸比丘!如是問已,予為彼如此答之:

   yathāvādī kho, āvuso, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati, yathā ca pana kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusenti – evaṃvādī kho ahaṃ, āvuso, evamakkhāyī”ti.
   『卿!所立之論者,俱天世界,俱魔世界,俱梵世界,俱沙門界、俱淨行界,俱人天界,雖與何者,亦不爭論。又,彼淨行者,脫離欲念而住,離猶豫、斷惡作、去存有愛、遠離諸想,而無隨眠。如是為予之論,為予之所說!』

   “Evaṃ vutte bhikkhave, daṇḍapāṇi sakko sīsaṃ okampetvā, jivhaṃ nillāḷetvā, tivisākhaṃ nalāṭikaṃ nalāṭe vuṭṭhāpetvā daṇḍamolubbha pakkāmī”ti.
   如是說時,諸比丘!釋迦族之執杖者,搖頭咋舌、三叉顰眉,作於前額,拄杖立去。」

   201. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – “kiṃvādī pana, bhante, bhagavā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya na kenaci loke viggayha tiṭṭhati?
   如是說時,有比丘白世尊言:「世尊!世尊如何為:『俱天世界,俱魔世界,俱梵世界,俱沙門界、俱淨行界,俱人天界,雖與何者,亦不爭論。』耶?

   Kathañca pana, bhante, bhagavantaṃ kāmehi visaṃyuttaṃ viharantaṃ taṃ brāhmaṇaṃ akathaṃkathiṃ chinnakukkuccaṃ bhavābhave vītataṇhaṃ saññā nānusentī”ti?
   又,如何世尊:『彼淨行者,脫離欲念而住,離猶豫、斷惡作、去存有愛、遠離諸想,而無隨眠。』耶?」

   “Yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   〔世尊曰:〕「比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:

   Esevanto ① rāgānusayānaṃ, esevanto ② paṭighānusayānaṃ, esevanto ③ diṭṭhānusayānaṃ, esevanto ④ vicikicchānusayānaṃ, esevanto ⑤ mānānusayānaṃ, esevanto ⑥ bhavarāgānusayānaṃ, esevanto ⑦ avijjānusayānaṃ, ⑧ esevanto daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādānaṃ.
   ①
貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。

   Etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti. Idamavoca bhagavā.
   彼於其處,惡不善法,滅盡無餘。」世尊如是說已。

   Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
   如是說之善逝,從座起而入室。

   202. Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi –
   世尊入去後未久,彼等比丘生如此之念:

   “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā, vitthārena atthaṃ avibhajitvā, uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「諸賢!世尊對我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthtththi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti?
   從此世尊之略說,對此無詳細解說,所教之意義,誰能詳細解說者耶?」

   Atha kho tesaṃ bhikkhūnaṃ etadahosi –
   於是,彼等比丘又生如此之念:

   “ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
   「尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā”ti.
   今我等往尊者大迦旃延之處,向尊者大迦旃延問此之意義。」

   Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu;
   於是,彼等比丘往尊者大迦旃延處。

   upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu.
   往而向尊者大迦旃延問訊,

   Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
   交談友誼親睦之語後,坐於一面。

   Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ –
   坐於一面之彼等比丘,對尊者大迦旃延如此言曰:

   “idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「尊者迦旃延!世尊為我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   Tesaṃ no, āvuso kaccāna, amhākaṃ acirapakkantassa bhagavato etadahosi –
   尊者迦旃延!於是,世尊去後未久,我等生如此之念:

   ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   『諸兄!世尊為我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即──

   “yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   比丘,由其因緣,人間推論、想像、思惟之生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī”ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘!

   Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti?
   從此世尊之略說,無詳細解說,所教之意義,誰能詳細解說者耶?』

   Tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi –
   尊者迦旃延!於是,我等又生如此之念:

   ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,
   『尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
   今我等往尊者大迦旃延之處,向尊者大迦旃延問此之意義。』

   Vibhajatāyasmā mahākaccāno”ti.
   尊者大迦旃延!願為解說!」

   203. “Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ, atikkamma khandhaṃ, sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃsampadamidaṃ āyasmantānaṃ satthari sammukhībhūte, taṃ bhagavantaṃ atisitvā, amhe etamatthaṃ paṭipucchitabbaṃ maññatha.
   大迦旃延曰:「諸賢!猶如有人欲心材、求心材者,探索具有心材之大樹,持斧入林,經過有心材之大樹根,以過其幹,想於枝葉索取心材;諸賢亦如是,我師當面請教,以越世尊,於我等,想問得其意義,是不適宜!

   So hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī tathāgato.
   諸賢!彼世尊實知所知、見所見者。世尊為眼源、智源、法源、淨源。是教說之宣布者、利益之引導者、不死之施與者、法主之如來也。

   So ceva panetassa kālo ahosi, yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha.
   因此,實應向世尊問此意義;

   Yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā”ti.
   並且,應依世尊所解說,如實受持之!」

   “Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmī tathāgato.
   諸比丘曰:「尊者迦旃延!世尊實知所知、見所見者。世尊為眼源、智源、法源、淨源。是教說之宣布者、利益之引導者、不死之施與者、法主之如來也。

   So ceva panetassa kālo ahosi, yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma. Yathā no bhagavā byākareyya tathā naṃ dhāreyyāma.
   因此,實應向世尊問此意義;並且,應依世尊所解說,如實受持之。

   Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,
   然,尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   Vibhajatāyasmā mahākaccāno agaruṃ katvā”ti [agarukatvā (sī.), agarukaritvā (syā. pī.)].
   尊者大迦旃延!願無妨礙,請解說之!」

    “Tena hāvuso, suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evamāvuso”ti
   大迦旃延曰:「若然!諸賢!諦聽!善思念之!我今將說。」

   kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ.
   彼等比丘,回答尊者大迦旃延:「願樂欲聞!」

   Āyasmā mahākaccāno etadavoca –
   如是,尊者大迦旃延曰:

   204. “Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「諸賢!實世尊如此略說,其意義不詳解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ, esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti,
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』


   imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi –
   此世尊之略說,不詳解說所教之意義,予如此解說,即:

“Cakkhuñcāvuso, paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ,
諸賢,緣眼於色,而眼識生,

tiṇṇaṃ saṅgati phasso,
三事和合而有觸;

phassapaccayā vedanā,
緣觸而有受,

yaṃ vedeti taṃ sañjānāti,
以想所受者,

yaṃ sañjānāti taṃ vitakketi,
若尋思所想者,

yaṃ vitakketi taṃ papañceti,
即推論所尋思者;

   yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu.
   所推論者,由其因緣,人於過去、未來、現在,依眼而識於色,即生起推論之想像、思惟。

   Sotañcāvuso, paṭicca sadde ca uppajjati sotaviññāṇaṃ…pe…
   ② 諸賢!緣耳於聲,而耳識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依耳識於聲,即生起推論之想像、思惟。

   ghānañcāvuso, paṭicca gandhe ca uppajjati ghānaviññāṇaṃ…pe…
   ③ 諸賢!緣鼻於香,而鼻識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依鼻識於香,即生起推論之想像、思惟。

   jivhañcāvuso, paṭicca rase ca uppajjati jivhāviññāṇaṃ…pe…
   ④ 諸賢!緣舌於味,而舌識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依舌識於味,即生起推論之想像、思惟。

   kāyañcāvuso, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ…pe…
   ⑤ 諸賢!緣身於觸,而身識生,三事和合而有觸;緣觸而有受,以想所受者,若尋思所想者,即推論所尋思者;所推論者,由其因緣,人於過去、未來、現在,依身而識於觸,即生起推論之想像、思惟。

   manañcāvuso, paṭicca dhamme ca uppajjati manoviññāṇaṃ,
   ⑥
諸賢!緣意於法,而意識生,

   tiṇṇaṃ saṅgati phasso,
   三事和合而有觸;

   phassapaccayā vedanā,
   緣觸而有受,

   yaṃ vedeti taṃ sañjānāti,
   以想所受者,

   yaṃ sañjānāti taṃ vitakketi,
   若尋思所想者,

   yaṃ vitakketi taṃ papañceti,
   即推論所尋思者;

   yaṃ papañceti tatonidānaṃ purisaṃ papañcasaññāsaṅkhā samudācaranti atītānāgatapaccuppannesu manoviññeyyesu dhammesu.
   所推論者,由其因緣,人於過去、未來、現在,依意識於法,即生起推論之想像、思惟。

“So vatāvuso, cakkhusmiṃ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
諸賢!若眼有、色有、眼識有之時,知實有觸之施設。
 
Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有觸之施設時,知實有受之施設。
 
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有受之施設時,知實有想之施設。
 
Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有想之施設時,知實有尋思之施設。
 
Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
So vatāvuso, sotasmiṃ sati sadde sati…pe…
諸賢!若耳有、聲有、耳識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
ghānasmiṃ sati gandhe sati…pe…
諸賢!若鼻有、香有、鼻識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
jivhāya sati rase sati…pe…
諸賢!若舌有、味有、舌識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
kāyasmiṃ sati phoṭṭhabbe sati…pe…
諸賢!若身有、所觸有、身識有之時,知實有觸之施設。
有觸之施設時,知實有受之施設。
有受之施設時,知實有想之施設。
有想之施設時,知實有尋思之施設。
有尋思之施設時,知實有生起推論、想像、思惟之施設。
 
manasmiṃ sati dhamme sati manoviññāṇe sati phassapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
諸賢!若意有、法有、意識有之時,知實有觸之施設。
 
Phassapaññattiyā sati vedanāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
觸之施設有之時,知實有受之施設。
 
Vedanāpaññattiyā sati saññāpaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
受之施設有之時,知實有想之施設。
 
Saññāpaññattiyā sati vitakkapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
想之施設有之時,知實有尋思之施設。
 
Vitakkapaññattiyā sati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – ṭhānametaṃ vijjati.
尋思之施設有之時,知實有生起推論、想像、思惟之施設。
 
“So vatāvuso, cakkhusmiṃ asati rūpe asati cakkhuviññāṇe asati phassapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
⓵ 諸賢!若眼非有、色非有、眼識非有之時,知實非有觸之施設。
 
Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
觸之施設非有之時,知實非有受之施設。
 
Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
受之施設非有之時,知實非有想之施設。
 
Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
想之施設非有之時,知實非有尋思之施設。
 
Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。
 
So vatāvuso, sotasmiṃ asati sadde asati…pe…
⓶ 諸賢!若耳非有、聲非有、耳識非有之時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。
 
ghānasmiṃ asati gandhe asati…pe…
⓷ 諸賢!若鼻非有、香非有鼻識非有之時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。
 
jivhāya asati rase asati…pe…
⓸ 諸賢!若舌非有、味非有、舌識非有之時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。

kāyasmiṃ asati phoṭṭhabbe asati…pe…
⓹ 諸賢!若身非有、所觸非有、身識非有時,知實非有觸之施設。
觸之施設非有之時,知實非有受之施設。
受之施設非有之時,知實非有想之施設。
想之施設非有之時,知實非有尋思之施設。
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。

manasmiṃ asati dhamme asati manoviññāṇe asati phassapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
⓺ 諸賢!若意非有、法非有、意識非有時,知實非有觸之施設。

Phassapaññattiyā asati vedanāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
觸之施設非有之時,知實非有受之施設。

Vedanāpaññattiyā asati saññāpaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
受之施設非有之時,知實非有想之施設。

Saññāpaññattiyā asati vitakkapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
想之施設非有之時,知實非有尋思之施設。

Vitakkapaññattiyā asati papañcasaññāsaṅkhāsamudācaraṇapaññattiṃ paññāpessatīti – netaṃ ṭhānaṃ vijjati.
尋思之施設非有之時,知實非有生起推論、想像、思惟之施設。

“Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
諸賢!實世尊如此略說,其義不詳解說,從座起而入室,即:

‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti
『比丘!由其因緣,人之推論、想像、思惟生起,

   ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti,
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
   此世尊之略說,不詳解說所教之意義,予如此解說之。

   Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha.
   若諸賢歡喜,詣世尊處,問其意義;

   Yathā no bhagavā byākaroti tathā naṃ dhāreyyāthā”ti.
   並且,應依世尊所解說,如實受持之!」

   205. Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu;
   於是,彼等比丘,歡喜尊者大迦旃延之說法,隨喜從座起,而詣世尊之處。

   upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
   詣而稽首世尊,坐於一面。

   Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –
   於一面坐之彼等比丘,白世尊言:

   “yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   「世尊!實世尊如此略說,其意義不詳解說,從座起而入室,即:

   ‘yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   『比丘!由其因緣,人之推論、想像、思惟生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ…pe… etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘。』

   Tesaṃ no, bhante, amhākaṃ acirapakkantassa bhagavato etadahosi –
   世尊!於是,世尊去後未久,我等生如此之念:

   ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   『諸兄!世尊為我等略說如此之教,對其意義,無詳細之解說,從座起而入室,即──

   “yatonidānaṃ, bhikkhu, purisaṃ papañcasaññāsaṅkhā samudācaranti.
   比丘,由其因緣,人間推論、想像、思惟之生起,

   Ettha ce natthi abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ. Esevanto rāgānusayānaṃ, esevanto paṭighānusayānaṃ, esevanto diṭṭhānusayānaṃ, esevanto vicikicchānusayānaṃ, esevanto mānānusayānaṃ, esevanto bhavarāgānusayānaṃ, esevanto avijjānusayānaṃ, esevanto daṇḍādāna-satthādāna-kalaha-viggaha-vivādatuvaṃtuvaṃ-pesuñña-musāvādānaṃ. Etthete pāpakā akusalā dhammā aparisesā nirujjhantī”ti.
   若於事物,而至,無可歡喜、歡迎、執著之時,此是:① 貪隨眠、② 瞋隨眠、③ 見隨眠、④ 疑隨眠、⑤ 慢隨眠、⑥ 存有愛隨眠、⑦ 無明隨眠之唾棄;⑧ 又,執其棒、執劍者至鬥爭、諍爭、論爭、抗爭、離間語、妄語之唾棄也。彼於其處,惡不善法,滅盡無餘!

   Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti?
   從此世尊之略說,無詳細解說,所教之意義,誰能詳細解說者耶?』

Tesaṃ no, bhante, amhākaṃ etadahosi –
世尊!於是,我等又生如此之念:

   ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ,
   『尊者大迦旃延,為師所稱譽,被有智之同淨行者所尊敬。

   pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ,
   尊者大迦旃延,適宜從此世尊之略說,無詳細解說,所教之意義,與以詳細解說者也。

   yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
   今我等往尊者大迦旃延之處,向尊者大迦旃延問此之意義。』

   Atha kho mayaṃ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha.
   世尊,於是,我等往尊者大迦旃延之處。往而以其意義,問尊者大迦旃延。

   Tesaṃ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto”ti.
   世尊!於是,我等從尊者大迦旃延,依此等方法,以此等句、以此等語,解說其義。」

   “Paṇḍito, bhikkhave, mahākaccāno;
   世尊曰:「諸比丘!大迦旃延是賢者;

   mahāpañño, bhikkhave, mahākaccāno.
   諸比丘!大迦旃延是大慧者。

   Maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākataṃ. Eso cevetassa attho. Evañca [evemeva ca (ka.)] naṃ dhārethā”ti.
   諸比丘!若汝等向予問其意義,予亦唯如從大迦旃延所解說,其義,完全唯如其解說也。應如此受持之!」

   Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca –
   如是說時,尊者阿難白世尊言:

   “seyyathāpi, bhante, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya, labhetheva sādurasaṃ asecanakaṃ.
   「世尊!譬喻因飢力衰之人,以得蜜丸者,彼從次第而食,如得淳甘味;

   Evameva kho, bhante, cetaso bhikkhu dabbajātiko, yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya, labhetheva attamanataṃ, labhetheva cetaso pasādaṃ.
   如是,世尊!有理解力之比丘,若得此教法,並以智慧,確認意義,可得愉悅、心之明淨。

   Ko nāmo ayaṃ [ko nāmāyaṃ (syā.)], bhante, dhammapariyāyo”ti?
   世尊!今此教法,應以何名之耶?」

   “Tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ madhupiṇḍikapariyāyo tveva naṃ dhārehī”ti.
   世尊曰:「阿難!如是之故,於此,汝以此教法,名為『蜜丸教法』,而受持之!」

   Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
   世尊說法已,尊者阿難,歡喜信受世尊之所說。
 

Madhupiṇḍikasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
蜜丸經終

~《中部經典‧Madhupiṇḍikasutta 蜜丸經》(MN 18, 199-205)


卍        卍        卍