2015年6月18日 星期四

☼ 誰知明日死之一 ☞ 一夜賢者經

☼ 中部經典 ☞ 解說品 (MN 131-142, 272-382)


1.     一夜賢者經 Bhaddekarattasutta


    272. Evaṃ me sutaṃ –
    如是我聞──

    ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
    一時,世尊住舍衛城祇陀林給孤獨園。

    Tatra kho bhagavā bhikkhū āmantesi – “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
    時,世尊告比丘們:「比丘們!」比丘們應諾:「世尊!」世尊如是曰:

    “bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
   
「比丘們!一夜賢者,我為你們總說及解說,應諦聽,善思念之。我當說之。」比丘們應世尊言:「如是,世尊!」世尊如是曰:


    ☼ 【一夜賢者經──四念處之實踐】


    ✩ 一、一夜賢者經偈

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
    「勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
    一切過去者,彼已皆捨棄,未來者未至!

    Paccuppannañca yo [yaṃ (nettipāḷi)] dhammaṃ, tattha tattha vipassati;
    而彼現在法,處處善觀察;

    Asaṃhīraṃ [asaṃhiraṃ (syā. kaṃ. ka.)] asaṃkuppaṃ, taṃ vidvā manubrūhaye.
    現觀五蘊法──不搖又不動,了知彼修習!

    Ajjeva kiccamātappaṃ [kiccaṃ ātappaṃ (sī. ka.)], ko jaññā maraṇaṃ suve;
    唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
    實謂無其事?不遇死大軍!

    Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
    熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate muni” [munīti (sī. syā. kaṃ. pī.)].
    此一夜賢者,謂靜寂默者。」


    ✩ 二、一夜賢者經偈之解說


    ☞ 【一】勿追憶、勿喜悅於過去五蘊諸法!

    273. “Kathañca, bhikkhave, atītaṃ anvāgameti?
    「然者,比丘們!如何,為『追於過去』?

    ‘Evaṃrūpo ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti,
    『於過去時,有如是色。』於此,隨起喜悅。

    ‘evaṃvedano ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti,
    『過去時,有如是受。』於此,隨起喜悅。

    ‘evaṃsañño ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti,
    『於過去時,有如是想。』於此,隨起喜悅。

    ‘evaṃsaṅkhāro ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti,
    『於過去時,有如是行。』於此,隨起喜悅。

    ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti –
    『於過去時,有如是識。』於此,隨起喜悅。

    evaṃ kho, bhikkhave, atītaṃ anvāgameti.
    比丘們!如是,為『追於過去』。

    Kathañca, bhikkhave, atītaṃ nānvāgameti?
    比丘們!然者,如何,為『勿追於過去』?

    ‘Evaṃrūpo ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti,
    『於過去時,有如是色。』於此,不起喜悅。

    ‘evaṃvedano ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti,
    『於過去時,有如是受。』於此,不起喜悅。

    ‘evaṃsañño ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti,
    『於過去時,有如是想。』於此,不起喜悅。

    ‘evaṃsaṅkhāro ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti,
    『於過去時,有如是行。』於此,不起喜悅。

    ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti –
    『於過去時,有如是識。』於此,不起喜悅。

    evaṃ kho, bhikkhave, atītaṃ nānvāgameti.
    比丘們!如是,為『勿追於過去』。


    ☞ 【二】勿盼願、勿喜悅於未來五蘊諸法!

    274. Kathañca, bhikkhave, anāgataṃ paṭikaṅkhati?
    比丘們!然者,如何,為『願於未來』?

    ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ti tattha nandiṃ samanvāneti,
    『於未來時,應有如是色。』於此,隨起喜悅。

    evaṃvedano siyaṃ…pe…
    『於未來時,應有如是受。』於此,隨起喜悅。

    evaṃsañño siyaṃ…
    『於未來時,應有如是想。』於此,隨起喜悅。

    evaṃsaṅkhāro siyaṃ…
    『於未來時,應有如是行。』於此,隨起喜悅。

    evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti –
    『於未來時,應有如是識。』於此,隨起喜悅。

    evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati.
    比丘們!如是,為『願於未來』。

    Kathañca, bhikkhave, anāgataṃ nappaṭikaṅkhati?
    比丘們!然者,如何,為『勿願於未來』?

    ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ti tattha nandiṃ na samanvāneti,
    『於未來時,應有如是色。』於此,不起喜悅。

    evaṃvedano siyaṃ …
    『於未來時,應有如是受。』於此,不起喜悅。

    evaṃsañño siyaṃ…
    『於未來時,應有如是想。』於此,不起喜悅。

    evaṃsaṅkhāro siyaṃ…
    『於未來時,應有如是行。』於此,不起喜悅。

    ‘evaṃviññāṇo siyaṃ anāgatamaddhānan’ti tattha nandiṃ na samanvāneti –
    『於未來時,應有如是識。』於此,不起喜悅。

    evaṃ kho, bhikkhave, anāgataṃ nappaṭikaṅkhati.
    比丘們!如是,為『勿願於未來』。


    ☞ 【三】不動搖、善觀察於現在五蘊諸法!

    275. Kathañca, bhikkhave, paccuppannesu dhammesu saṃhīrati?
    比丘們!然者,如何,為『動搖於現在之諸法』?

    Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto
    比丘們!在此,無聞凡夫,不見諸聖者,不熟達聖法,不通曉聖法;

    sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
    不見諸善人,不熟達諸善人法,不通曉諸善人法。

    rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ;
    見色是我、或我有色、或我中有色、或色中有我。

    vedanaṃ…pe…
    見受是我、或我有受、或我中有受、或受中有我。

    saññaṃ…
    見想是我、或我有想、或我中有想、或想中有我。

    saṅkhāre…
    見行是我、或我有行、或我中有行、或行中有我。

    viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ –
    見識是我、或我有識、或我中有識、或識中有我。

    evaṃ kho, bhikkhave, paccuppannesu dhammesu saṃhīrati.
    比丘們!如是,為『動搖於現在之諸法』

    Kathañca, bhikkhave, paccuppannesu dhammesu na saṃhīrati?
    比丘們!然者,如何,為『不動搖於現在之諸法』?

    Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto
    比丘們!在此,有聞聖弟子,見諸聖者,熟達聖法,通曉聖法;

    sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
    以見善人,熟達善人法,通曉善人法。

    na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ;
    不見色是我、或我有色、或我中有色、或色中有我。

    na vedanaṃ…
    不見受是我、或我有受、或我中有受、或受中有我。

    na saññaṃ…
    不見想是我、或我有想、或我中有想、或想中有我。

    na saṅkhāre…
    不見行是我、或我有行、或我中有行、或行中有我。

    na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ –
    不見識是我、或我有識、或我中有識、或識中有我。

    evaṃ kho, bhikkhave, paccuppannesu dhammesu na saṃhīra”ti.
    比丘們!如是,為『不動搖於現在之諸法』。」


    ✩ 三、結語

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
    「勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
    一切過去者,彼已皆捨棄,未來者未至!

    Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
    而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
    現觀五蘊法──不搖又不動,了知彼修習!

    Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
    唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
    實謂無其事?不遇死大軍!

    Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
    熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
    此一夜賢者,謂靜寂默者。」

    “‘Bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmī’ti – iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti.
    「比丘們!一夜賢者,我為你們總說及解說,如是說者,即緣此而善說。」

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
    世尊如是說法已。比丘們,心滿意足、歡喜信受世尊之所說。

    Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ.
    一夜賢者經 ~解說品‧第一經終
 

    ~《中部經典‧解說品‧Bhaddekarattasutta 一夜賢者經(MN 131, 272-275)


    卍        卍        卍