2015年4月11日 星期六

☼ 因果觀念 ☞ 不思不悔

☼ 因果觀念 ☞ 不思不悔 (AN 11.2)


2. [a. ni. 10.2] “Sīlavato, bhikkhave, sīlasampannassa na cetanāya karaṇīyaṃ – ‘avippaṭisāro me uppajjatū’ti.
➀ 「諸比丘!持戒、具戒者,不可思:『我得不悔』。

Dhammatā esā, bhikkhave, yaṃ sīlavato sīlasampannassa avippaṭisāro uppajjati.

諸比丘!依於法,持戒、具戒者得不悔。

“Avippaṭisārissa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pāmojjaṃ me uppajjatū’ti.

➁ 諸比丘!不悔者,不可思:『我得愉悅』。

Dhammatā esā, bhikkhave, yaṃ avippaṭisārissa pāmojjaṃ uppajjati.
諸比丘!依於法,不悔者得愉悅。

“Pamuditassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘pīti me uppajjatū’ti.
➂ 諸比丘!愉悅者,不可思:『我得喜』。

Dhammatā esā, bhikkhave, yaṃ pamuditassa pīti uppajjati.

諸比丘!依於法,愉悅者得喜。

“Pītimanassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘kāyo me passambhatū’ti.

➃ 諸比丘!於意有喜者,不可思:『我得止於身』。

Dhammatā esā, bhikkhave, yaṃ pītimanassa kāyo passambhati.
諸比丘!依於法,於意有喜者得止於身。

“Passaddhakāyassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘sukhaṃ vediyāmī’ti.
➄ 諸比丘!於身有止者,不可思:『我覺樂』。

Dhammatā esā, bhikkhave, yaṃ passaddhakāyo sukhaṃ vediyati.
諸比丘!依於法,於身有止者覺樂。

“Sukhino, bhikkhave, na cetanāya karaṇīyaṃ – ‘cittaṃ me samādhiyatū’ti.
➅ 諸比丘!於樂者,不可思:『我得定心』。

Dhammatā esā, bhikkhave, yaṃ sukhino cittaṃ samādhiyati.

諸比丘!依於法,於樂者得定心。

“Samāhitassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘yathābhūtaṃ jānāmi passāmī’ti.
➆ 諸比丘!得定者,不可思:『我如實知見』。

Dhammatā esā, bhikkhave, yaṃ samāhito yathābhūtaṃ jānāti passati.

諸比丘!依於法,得定者如實知見。

“Yathābhūtaṃ, bhikkhave, jānato passato na cetanāya karaṇīyaṃ – ‘nibbindāmī’ti.

➇ 諸比丘!如實知見者,不可思:『我厭患』。

Dhammatā esā, bhikkhave, yaṃ yathābhūtaṃ jānaṃ passaṃ nibbindati.

諸比丘!依於法,如實知見者厭患。

“Nibbinnassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘virajjāmī’ti.
➈ 諸比丘!厭患者,不可思:『我離貪』。

Dhammatā esā, bhikkhave, yaṃ nibbinno virajjati.
諸比丘!依於法,厭患者離貪。

“Virattassa, bhikkhave, na cetanāya karaṇīyaṃ – ‘vimuttiñāṇadassanaṃ sacchikaromī’ti.
➉ 諸比丘!離貪者,不可思:『我現證解脫智見』。

Dhammatā esā, bhikkhave, yaṃ viratto vimuttiñāṇadassanaṃ sacchikaroti.
諸比丘!依於法,離貪者現證解脫智見。

“Iti kho, bhikkhave, virāgo vimuttiñāṇadassanattho vimuttiñāṇadassanānisaṃso,
➉ 諸比丘!如是,離貪者以解脫智見為義,以解脫智見為功德;

nibbidā virāgatthā virāgānisaṃsā,
➈ 厭患者以離貪為義,以離貪為功德;

yathābhūtañāṇadassanaṃ nibbidatthaṃ nibbidānisaṃsaṃ,
➇ 如實智見者以厭患為義,以厭患為功德;

samādhi yathābhūtañāṇadassanattho yathābhūtañāṇadassanānisaṃso,
➆ 定者以如實智見為義,以如實智見為功德。

sukhaṃ samādhatthaṃ samādhānisaṃsaṃ,
➅ 樂者以定為義,以定為功德;

passaddhi sukhatthā sukhānisaṃsā,
➄ 止者以樂為義,以樂為功德;

pīti passaddhatthā passaddhānisaṃsā,
➃ 喜者以止為義,以止為功德;

pāmojjaṃ pītatthaṃ pītānisaṃsaṃ,
➂ 愉悅者以喜為義,以喜為功德;

avippaṭisāro pāmojjattho pāmojjānisaṃso,
➁ 不悔者以愉悅為義,以愉悅為功德;

kusalāni sīlāni avippaṭisāratthāni avippaṭisārānisaṃsāni.
➀ 善戒者以不悔為義,以不悔為功德。

Iti kho, bhikkhave, dhammā dhamme abhisandenti, dhammā dhamme paripūrenti apārā pāraṃ gamanāyā”ti. Dutiyaṃ.
諸比丘!如是,法生法,法圓滿法,自此岸導至彼岸。」

~《增支部經典‧十一集‧Cetanākaraṇīyasutta 不思》(AN 11.2)


卍        卍        卍