2015年4月11日 星期六

☼ 寶筏心燈 ☞ 想受滅盡定

☼ 寶筏心燈 ☞ 想受滅盡定 (AN 11.7)


✩ 想受滅盡之一:


7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
一時,具壽阿難往詣世尊之處,至已,禮敬世尊,坐於一面。

Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
坐於一面之具壽阿難白世尊言:

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!比丘可獲得如是之三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,

➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,

➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,

⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa;
亦無想,

saññī ca pana assāti?
然而,有此想也。』」

“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā
「阿難!比丘可獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,

➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa;
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」

“Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!云何比丘可獲得如是之三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,
➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assāti.
然而,有此想也。』」

“Idhānanda, bhikkhu evaṃsaññī hoti –
「阿難!此處,比丘有如是之想:

‘etaṃ santaṃ etaṃ paṇītaṃ,
『此乃寂靜也,此乃殊妙也,謂:

yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
一切行之寂止、一切依之出離、愛盡、離貪、滅盡、涅槃也。』

Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā

阿難!若能如是,比丘乃獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa,
➀ 『於地,無地想;

na āpasmiṃ āposaññī assa,
➁ 於水,無水想;

na tejasmiṃ tejosaññī assa,
➂ 於火,無火想;

na vāyasmiṃ vāyosaññī assa,
➃ 於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
➄ 於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
➅ 於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
➆ 於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
➇ 於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
➈ 於此世,無此世想;

na paraloke paralokasaññī assa,
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」



卍        卍        卍



✩ 想受滅盡之二:


    Atha kho āyasmā ānando bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami;
一時,具壽阿難歡喜隨喜世尊之所說,從座而起,禮敬世尊,作右繞,往具壽舍利弗之處。

upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
往已與具壽舍利弗相俱交換慶慰,歡喜銘感之語已,坐於一面。

Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca –
坐於一面之具壽阿難對具壽舍利弗言:

“Siyā nu kho, āvuso sāriputta, bhikkhuno tathārūpo samādhipaṭilābho yathā
「友舍利弗!比丘可獲得如是之三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī pana assāti.
然而,有此想也。』

“Siyā, āvuso ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā
「友阿難!比丘可獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」

“Yathā kathaṃ panāvuso sāriputta, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
「友舍利弗!云何比丘可獲得如是之三味耶?謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti?
然而,有此想也。』」

“Idha, āvuso ānanda, bhikkhu evaṃsaññī hoti –
「友阿難!此處,比丘有如是之想:

‘etaṃ santaṃ etaṃ paṇītaṃ,
『此乃寂靜,此乃殊妙也,謂:

yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
一切行之寂止,一切依之出離、愛盡、離貪、滅盡、涅槃也』。

Evaṃ kho, āvuso ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
友阿難!若能如是,比丘乃獲得如是之三昧,謂:

neva pathaviyaṃ pathavisaññī assa…pe…
➀ 『於地,無地想;
➁ 於水,無水想;
➂ 於火,無火想;
➃ 於風,無風想;
➄ 於空無邊處,無空無邊處想;
➅ 於識無邊處,無識無邊處想;
➆ 於無所有處,無無所有處想;
➇ 於非想非非想處,無非想非非想處想;
➈ 於此世,無此世想;
➉ 於他世,無他世想;

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
⑪ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tatrāpi na saññī assa,
亦無想,

saññī ca pana assā”ti.
然而,有此想也。』」

“Acchariyaṃ, āvuso, abbhutaṃ, āvuso!
「希有哉!友!未曾有哉!友!

Yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na viggayhissati, yadidaṃ aggapadasmiṃ!
所以者師與弟子,於最勝句,義與義、文與文,相合相會而不違背也。

Idānāhaṃ, āvuso, bhagavantaṃ upasaṅkamitvā etamatthaṃ apucchiṃ. 友!我今往詣世尊之處,詢問此義,

Bhagavāpi me etehi akkharehi etehi padehi etehi byañjanehi etamatthaṃ byākāsi, seyyathāpi āyasmā sāriputto.
世尊亦如具壽舍利弗,以如是之句、如是之文,記如是之義。

Acchariyaṃ, āvuso, abbhutaṃ, āvuso,
希有哉!友!未曾有哉!友!

yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati samessati na viggayhissati, yadidaṃ aggapadasmin”ti! Sattamaṃ.
所以者師與弟子,於最勝句,義與義、文與文,相合相會而不違背也。」

~《增支部經典‧十一集‧Saññāsutta 想受滅盡定》(AN 11.7)


卍        卍        卍