2015年4月11日 星期六

☼ 寶筏心燈 ☞ 優陀夷六隨念住

☼ 寶筏心燈 ☞ 優陀夷六隨念住 (AN 6.29)


    ☆ 六隨念住 ➾ ➊ 一至三禪──現法樂住,➋ 光明想──獲得智見,➌ 觀身不淨──斷欲貪,➍ 墓園九相──斷我慢,➎ 第四禪──抉擇多界,➏ 行、住、坐、臥四明覺(四念住)──正念正知。

29. Atha kho bhagavā āyasmantaṃ udāyiṃ āmantesi –
爾時,世尊問具壽優陀夷而言:

“kati nu kho, udāyi, anussatiṭṭhānānī”ti?
「優陀夷!隨念住有幾何耶?」

Evaṃ vutte āyasmā udāyī tuṇhī ahosi.
如是問時,優陀夷默然。

Dutiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi –

世尊再次問優陀夷:

“kati nu kho, udāyi, anussatiṭṭhānānī”ti?
「優陀夷!隨念住有幾何耶?」

Dutiyampi kho āyasmā udāyī tuṇhī ahosi.
具壽優陀夷乃再次默然。

Tatiyampi kho bhagavā āyasmantaṃ udāyiṃ āmantesi –
世尊三度復問優陀夷:

“kati nu kho, udāyi, anussatiṭṭhānānī”ti?
「優陀夷!隨念住有幾何耶?」

Tatiyampi kho āyasmā udāyī tuṇhī ahosi.
具壽優陀夷即三度默然。

Atha kho āyasmā ānando āyasmantaṃ udāyiṃ etadavoca –
爾時,具壽阿難告具壽優陀夷而曰:

“satthā taṃ, āvuso udāyi, āmantesī”ti.
「賢者優陀夷!大師告汝。」

“Suṇomahaṃ, āvuso ānanda, bhagavato.
「賢者阿難!我從大師聽聞。


   Idha, bhante, bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati – seyyathidaṃ ekampi jātiṃ dvepi jātiyo…pe…. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
   大德!世間有比丘,能隨念種種宿住,譬如:『一生、二生……。』如是,能隨念種種宿住與其相狀。

Idaṃ, bhante, anussatiṭṭhānan”ti.
大德!是隨念住。」

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi –
時,世尊告具壽阿難言:

“aññāsiṃ kho ahaṃ, ānanda – ‘nevāyaṃ udāyī moghapuriso adhicittaṃ anuyutto viharatī’ti.
「阿難!我知此優陀夷癡人,不勤於增上心而住。

Kati nu kho, ānanda, anussatiṭṭhānānī”ti?
阿難!隨念住有幾何耶?」

“Pañca, bhante, anussatiṭṭhānāni. Katamāni pañca?
「大德!有五隨念住。以何為五耶?

Idha, bhante, bhikkhu vivicceva kāmehi…pe… tatiyaṃ jhānaṃ upasampajja viharati.
➊ 大德!世間有比丘──
⑴ 離欲、離諸惡不善法,有尋有伺,由『離生喜、樂』成就初禪而住。
    ⑵ 尋、伺、寂靜故,於內遍淨,心成一境,無尋、無伺,具足由『定而生喜、樂』之第二禪而住。
    ⑶ 離喜故,捨而住,有念,正知而身受樂。具足聖者所宣說『捨念樂住』之第三禪而住。

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ diṭṭhadhammasukhavihārāya saṃvattati.
大德!此之隨念住若如是修、如是多所修者,則能引【現法樂住】。

“Puna caparaṃ, bhante, bhikkhu ālokasaññaṃ manasi karoti, divā saññaṃ adhiṭṭhāti,
➋ 復次,大德!有比丘,思惟光明想,住於晝想。

yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;
晝如夜、夜如晝。

iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
如此,心開意解、捨離纏蓋,修習明淨、無量心光。

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ ñāṇadassanappaṭilābhāya saṃvattati.
大德!此之隨念住,若如是修、如是多所作者,則能令【獲得智見】。

    “Puna caparaṃ, bhante, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati –
    ➌ 復次,大德!有比丘,此身自腳底而上,自髮頂而下,以皮為邊,觀察充滿種種之不淨。謂:

    ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru [nahāru (sī. pī.) dī. ni. 2.377; ma. ni. 1.110] aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti.
   此身中有:『髮、毛、爪、齒、皮、肉、筋、骨、髓、腎、心、肝、膜、脾、肺、腸、膈、胃、糞、(腦)、膽、痰、膿、血、汗、脂、淚、油、唾、涕、液、尿。』

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ kāmarāgappahānāya saṃvattati.
大德!此之隨念住若如是修、如是多所作,則能【斷欲貪】。


   “Puna caparaṃ, bhante, bhikkhu seyyathāpi passeyya sarīraṃ sīvathikāya chaḍḍitaṃ [chaḍḍitaṃ (sī. syā. pī.)] ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.
   ➍ 復次,大德!有比丘,譬如,得觀墓園,被棄屍體──⑴ 或經一日、或經二日、或經三日,可見膨脹、變色、膿爛;

So imameva kāyaṃ evaṃ [evanti idaṃ satipaṭṭhānasuttādīsu natthi] upasaṃharati –
彼乃如是比較己身,謂:

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’”ti [etaṃ anatītoti (sī.)].
『我之身亦如是,如是所成,當不能避免如是之事。』


   “Seyyathāpi vā pana [seyyathā vā pana (syā.)] passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ siṅgālehi [sigālehi (sī.)] vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ.
   ⑵ 譬如,得觀墓園,被棄屍體──或為鴉所啄、或為鷹所啄、或為鷲所啄、或為狗所咀、或為野干所食、或為種種之有情所咬;

So imameva kāyaṃ evaṃ upasaṃharati –
彼乃如是比較己身,謂:

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’”ti.
『我之身亦如是,如是所成,當不能避免如是之事。』

“Seyyathāpi vā pana passeyya sarīraṃ sīvathikāya chaḍḍitaṃ
譬如,得觀墓園,被棄屍體──

aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ…pe…
⑶ 有肉與血、為筋所繫之骨鎖,

aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ…
⑷ 無肉有血、為筋所繫之骨鎖,

aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ.
⑸ 肉與血皆無、為筋所繫之骨鎖,

Aṭṭhikāni apagatasambandhāni disāvidisāvikkhittāni [disāvidisāsu vikkhittāni (sī.)],
⑹ 得觀墓園,被棄屍體──骨節支解,四散各處:


   aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ [kaṭaṭṭhikaṃ (sī.)] aññena [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)] phāsukaṭṭhikaṃ
   這是手骨,那是腳骨;這有脛骨,那有大腿骨;這有腰骨,那有肋骨;

   aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantakaṭṭhikaṃ aññena sīsakaṭāhaṃ [piṭṭhikaṇḍakaṃ aññena sīsakaṭāhaṃ (sī. pī.), piṭṭhikaṇḍakaṭṭhikaṃ aññena sīsakaṭāhaṃ (syā. kaṃ.)],
   這是脊椎骨,那是肩骨;又有頸骨、顎骨、牙齒及頭蓋骨;

   aṭṭhikāni setāni saṅkhavaṇṇappaṭibhāgāni [saṅkhavaṇṇūpanibhāni (sī. syā. pī.)] aṭṭhikāni puñjakitāni [puñjakatāni (pī.)] terovassikāni aṭṭhikāni pūtīni cuṇṇakajātāni.
   又或,得觀墓園,被棄屍體──⑺ 剩如螺色白骨、⑻ 經年累月堆積(枯朽)、⑼ 骸骨腐蝕成粉;

So imameva kāyaṃ evaṃ upasaṃharati –
彼乃如是比較己身,謂:

‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti.
『我之身亦如是,如是所成,當不能避免如是之事。』

Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ asmimānasamugghātāya saṃvattati.
大德!此之隨念住若如是修、如是多所作者,則能【斷我慢】。


   “Puna caparaṃ, bhante, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati.
   ➎ 復次,大德!有比丘,於樂斷故,又斷苦故,滅先前之喜、憂故,具足不苦、不樂、『捨念遍淨』之第四禪而住。

   Idaṃ, bhante, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ anekadhātupaṭivedhāya saṃvattati.
   大德!此之隨念住若如是修、如是多所作者,則能【抉擇種種界】。

Imāni kho, bhante, pañca anussatiṭṭhānānī”ti.
大德!此等為五隨念住。」

“Sādhu, sādhu, ānanda! Tena hi tvaṃ, ānanda, idampi chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi.

「善哉,善哉!阿難!然則,汝阿難!亦持此第六之隨念住。

    Idhānanda, bhikkhu satova abhikkamati satova paṭikkamati satova tiṭṭhati satova nisīdati satova seyyaṃ kappeti satova kammaṃ adhiṭṭhāti.
    ➏ 阿難!世間有比丘,從正念而往、正念而還、正念而住、正念而坐、正念而臥、正念而作業。

Idaṃ, ānanda, anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ satisampajaññāya saṃvattatī”ti. Navamaṃ.
阿難!此之隨念住,若如是修、如是多所作者,則能引【正念正知】。」

~《增支部經典‧六集‧Udāyīsutta 優陀夷六隨念住》(AN 6.29)


卍        卍        卍