2013年1月30日 星期三

大念住經(33) 昏眠蓋


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第三章   昏眠蓋 thina-middha-nīvaraṇa

 
 
Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddha’nti pajānāti,

於內六處,生起昏沈和睡眠時,➊ 徹知:『我於內六處,生起昏沈和睡眠』;

sloth & drowsiness...


asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me ajjhattaṃ thinamiddha’nti pajānāti,

於內六處,捨離昏沈和睡眠時,➋ 徹知:『我於內六處,捨離昏沈和睡眠』。
...

yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之昏沈和睡眠,生起了!』;
...

yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañca pajānāti,

相同地,➍ 又徹知:『已生之昏沈和睡眠,捨離了!』;
...

yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañca pajānāti.

相同地,➎ 又徹知:『已捨離之昏沈和睡眠,於未來不再生起!』;
...