2013年1月30日 星期三

大念住經(47) 身處


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第五章   身處 kāya āyatana

 

⑴ Kāyañca pajānāti, ⑵ phoṭṭhabbe ca pajānāti, ⑶ yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti,

⑴ 徹知身根,⑵ 徹知觸塵,⑶ 以及徹知依此二者所產之束縛。

body...


⑷ yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti,

相同地,⑷ 又徹知:『未生之束縛,生起了!』;
...

⑸ yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti,

相同地,⑸ 又徹知:『已生之束縛,捨離了!』;
...

⑹ yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.

相同地,⑹ 又徹知:『已捨離之束縛,於未來不再生起!』。
...