2019年1月14日 星期一

《 🍃 經集‧彼岸道品之十七 Piṅgiyamāṇavapucchā 賓吉耶問經 👌 》

    ❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
    【經名】 5.16 Piṅgiyamāṇavapucchā 賓吉耶問經 (Snp 71, 1126-1129)
    ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

    【巴利佛經】

    16. Piṅgiyamāṇavapucchā
    賓吉耶問經

    ۝ 賓吉耶( Piṅgiya ) ⇨
    字義叫做:黃褐色的。
    本經大意:培養內觀的智慧;
    捨棄色身的貪愛,不再受生!

    1126.
    ① (一一二六偈:)
    〔婆羅門朋友賓吉耶問說:〕

    “Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
    「我老色力衰(我年老體衰外表憔悴),

    Nettā na suddhā savanaṃ na phāsu;
    眼花耳重聽(老眼昏花聽力很困難);

    Māhaṃ nassaṃ momuho antarāva,
    除昧乃無死(不要讓我糊塗地死去),

    Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
    願知不死法(希望聽聞不死的教法),

    Jātijarāya idha vippahānaṃ”.
    何救今生老(如何解脫今世的老死)?」

    1127.
    ② (一一二七偈:)
    〔世尊回答賓吉耶說:〕

    “Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
    「緣色故悲傷(出現物質而遭受殺害),

    Ruppanti rūpesu janā pamattā;
    放逸見惱害(當看見形體人會疏忽);

    Tasmā tuvaṃ piṅgiya appamatto,
    色身勿放逸(請你要內觀黃褐色身),

    Jahassu rūpaṃ apunabbhavāya”.
    捨色莫再生(應摒棄色身不再受生)。」

    1128.
    ③ (一一二八偈:)
    〔賓吉耶再次問說:〕

    “Disā catasso vidisā catasso,
    「四面宇四隅(四方和四角共有八方),

    uddhaṃ adho dasa disā imāyo;
    上下宙十方(在這上下十方世界中);

    Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ [asutaṃ amutaṃ vā (sī.), asutāmutaṃ vā (syā.), asutaṃ’mutaṃ vā (pī.)],
    見聞無不覺(您無不看見聽聞明覺),

    atho aviññātaṃ kiñcanamatthi [kiñci matthi (syā.), kiñci natthi (pī.), kiñcinamatthi (ka.)] loke;
    佛智無不知(佛的智慧沒有不了知);

    Ācikkha dhammaṃ yamahaṃ vijaññaṃ,
    願知不死法(希望聽聞不死的教法),

    jātijarāya idha vippahānaṃ”.
    何救今生老(如何解脫今世的老死)?」

    1129.
    ④ (一一二九偈:)
    〔世尊最後回答說:〕

    “Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
    「內觀人愛智(人洞察渴愛增長智慧),

    Santāpajāte jarasā parete;
    征服生老火(超越了生老死的燒烤);

    Tasmā tuvaṃ piṅgiya appamatto,
    色身勿放逸(請你要內觀黃褐色身),

    jahassu taṇhaṃ apunabbhavāyā”ti.
    捨色莫再生(應摒棄色身不再受生)。」

    Piṅgiyamāṇavapucchā soḷasamā niṭṭhitā.
    賓吉耶問經 ~彼岸道品‧第十六經終

    ~《經集‧彼岸道品‧Piṅgiyamāṇavapucchā 賓吉耶問經》(Snp 71, 1126-1129)

卍        卍        卍

沒有留言:

張貼留言

(感謝您的留言!歡迎藏經校對,校對稿請寄回 “翠峰精舍” palitxt@gmail.com ✍)