2015年4月16日 星期四

☼ 寶筏心燈 ☞ 入「想受滅盡定」的方法

☼ 寶筏心燈 ☞ 入「想受滅盡定」的方法 (AN 10.7)

   
☆ 入「無相三昧」的方法 ➾ ➊ 一切相之不作意、➋ 無相界之作意。

      ☆ 入「想受滅盡定」的方法 ➾ ➊ 以涅槃「有生之滅,乃有涅槃!」為想、➋ 以涅槃「有生之滅,乃有涅槃!」而想滅。


7. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami;
爾時,具壽阿難,到具壽舍利弗之處。

upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi.
至已,與具壽舍利弗,相俱交談慶慰,

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
歡喜感銘之語已,坐於一面。

Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca –
坐於一面之具壽阿難,對具壽舍利弗言:

“Siyā nu kho, āvuso sāriputta, bhikkhuno tathārūpo samādhipaṭilābho yathā
「友,舍利弗!比丘者獲得如是三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa,
『於地,無地想;

na āpasmiṃ āposaññī assa,
於水,無水想;

na tejasmiṃ tejosaññī assa,
於火,無火想;

na vāyasmiṃ vāyosaññī assa,
於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī assa,
於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī assa,
於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī assa,
於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa,
於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī assa,
於此世,無此世想;

na paraloke paralokasaññī assa;
於他世,無他世想;

saññī ca pana assā”ti?
然而,有此想也。』」

“Siyā, āvuso ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā
「友,阿難!比丘者獲得如是三昧,謂:

neva pathaviyaṃ pathavisaññī assa…pe… na paraloke paralokasaññī assa; saññī ca pana assā”ti.
『於地,無地想;
於水,無水想;
於火,無火想;
於風,無風想;
於空無邊處,無空無邊處想;
於識無邊處,無識無邊處想;
於無所有處,無無所有處想;
於非想非非想處,無非想非非想處想;
於此世,無此世想;
於他世,無他世想;
然而,有此想也。』」

“Yathā kathaṃ pana, āvuso sāriputta, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
「友,舍利弗!云何為比丘者,獲得如是三昧耶?謂:

neva pathaviyaṃ pathavisaññī assa…pe… saññī ca pana assā”ti?
『於地,無地想;
於水,無水想;
於火,無火想;
於風,無風想;
於空無邊處,無空無邊處想;
於識無邊處,無識無邊處想;
於無所有處,無無所有處想;
於非想非非想處,無非想非非想處想;
於此世,無此世想;
於他世,無他世想;
然而,有此想也。』」

“Ekamidāhaṃ, āvuso ānanda, samayaṃ idheva sāvatthiyaṃ viharāmi andhavanasmiṃ.
「友,阿難!爾時,我住舍衛國之安陀林,

Tatthāhaṃ [athāhaṃ (ka.)] tathārūpaṃ samādhiṃ samāpajjiṃ [paṭilabhāmi (ka.)] yathā
入如是三昧,謂:

neva pathaviyaṃ pathavisaññī ahosiṃ,
『於地,無地想;

na āpasmiṃ āposaññī ahosiṃ,
於水,無水想;

na tejasmiṃ tejosaññī ahosiṃ,
於火,無火想;

na vāyasmiṃ vāyosaññī ahosiṃ,
於風,無風想;

na ākāsānañcāyatane ākāsānañcāyatanasaññī ahosiṃ,
於空無邊處,無空無邊處想;

na viññāṇañcāyatane viññāṇañcāyatanasaññī ahosiṃ,
於識無邊處,無識無邊處想;

na ākiñcaññāyatane ākiñcaññāyatanasaññī ahosiṃ,
於無所有處,無無所有處想;

na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī ahosiṃ,
於非想非非想處,無非想非非想處想;

na idhaloke idhalokasaññī ahosiṃ,
於此世,無此世想;

na paraloke paralokasaññī ahosiṃ;
於他世,無他世想;

saññī ca pana ahosin”ti.
然而,有此想也。』」

“Kiṃsaññī panāyasmā sāriputto [kiṃ saññī panāvuso sāriputta (ka.)] tasmiṃ samaye ahosī”ti?
「具壽舍利弗,當時,以何為想耶?」

“Bhavanirodho nibbānaṃ bhavanirodho nibbānan”ti kho me, āvuso, aññāva saññā uppajjati aññāva saññā nirujjhati.

     「友!於我先有『有生之滅,乃有涅槃!有生之滅,乃有涅槃!』思想生起,然後想滅。

Seyyathāpi, āvuso, sakalikaggissa jhāyamānassa aññāva acci uppajjati aññāva acci nirujjhati;
友!譬如,燃燒一木片火之時,先有焰生,然後焰滅。

evamevaṃ kho, āvuso, ‘bhavanirodho nibbānaṃ bhavanirodho nibbānan’ti aññāva saññā uppajjati aññāva saññā nirujjhati.
     友!如是,於我先有『有生之滅,乃有涅槃!有生之滅,乃有涅槃!』思想生起,然後想滅。

‘Bhavanirodho nibbānan’ti [nibbānaṃ (sī. ka.)] saññī ca panāhaṃ, āvuso, tasmiṃ samaye ahosin”ti. Sattamaṃ.
友!其時,我以涅槃『有生之滅,乃有涅槃!』為想。」

~《增支部經典‧十集‧Sāriputtasutta 舍利弗三昧經》(AN 10.7)


卍        卍        卍