2013年1月31日 星期四

大念住經(95) 滅聖諦——六愛


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第八節   六愛 cha-taṇhā

1.   色愛 rūpataṇhā


Rūpataṇhā loke…

對於――渴愛色塵所生之愛世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Craving for forms...


2.   聲愛 saddataṇhā

saddataṇhā loke…

對於――渴愛聲塵所生之愛世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Craving for sounds...



3.   香愛 gandhataṇhā

gandhataṇhā loke…

對於――渴愛香塵所生之愛世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Craving for smells...


4.   味愛 rasataṇhā


rasataṇhā loke…

對於――渴愛味塵所生之愛世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Craving for tastes...


5.   觸愛 phoṭṭhabbataṇhā

phoṭṭhabbataṇhā loke…

對於――渴愛觸塵所生之愛世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Craving for tactile sensations...


6.   法愛 dhammataṇhā

dhammataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

對於――渴愛法塵所生之愛世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Craving for ideas...