2013年1月31日 星期四

大念住經(92) 滅聖諦——六受


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第五節   六受 cha-vedanā

1.   眼觸所生之受 cakkhusamphassajā vedanā


“Cakkhusamphassajā vedanā loke…

對於――眼觸所生之受世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Feeling born of eye-contact...


2.   耳觸所生之受 sotasamphassajā vedanā

sotasamphassajā vedanā loke …

對於――耳觸所生之受世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Feeling born of ear-contact...


3.   鼻觸所生之受 ghānasamphassajā vedanā


ghānasamphassajā vedanā loke…

對於――鼻觸所生之受世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Feeling born of nose-contact...



4.   舌觸所生之受 jivhāsamphassajā vedanā

jivhāsamphassajā vedanā loke…

對於――舌觸所生之受世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Feeling born of tongue-contact...


5.   身觸所生之受 kāyasamphassajā vedanā

kāyasamphassajā vedanā loke…

對於――身觸所生之受世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Feeling born of body-contact...


6.   意觸所生之受 manosamphassajā vedanā


manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

對於――意觸所生之受世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Feeling born of intellect-contact...