2013年1月31日 星期四

大念住經(101) 道聖諦——正語


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第三節   正語 sammāvācā
 
Katamā ca, bhikkhave, sammāvācā?

又,比丘們!什麼是『正語』呢?

And what is right speech?


➊ Musāvādā veramaṇī [veramaṇi (ka.)] ➋ pisuṇāya vācāya veramaṇī ➌ pharusāya vācāya veramaṇī ➍ samphappalāpā veramaṇī,

➊ 遠離『妄語』、➋ 遠離『離間語』、➌ 遠離『粗惡語』、➍ 遠離『雜穢綺語』。

Abstaining from lying, from divisive speech, from abusive speech, & from idle chatter:


ayaṃ vuccati, bhikkhave, sammāvācā.

比丘們!這就叫『正語』。

This is called right speech.