2013年1月31日 星期四

大念住經(73) 求不得苦——死


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 4.   死 maraṇa
 
Maraṇadhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

比丘們!眾生受死之法則支配,生起這樣欲求:『哎呀!我們不願受死之法則支配,但願永遠不死!』但不是只靠欲求就可得到,這就是求不得苦。

death...