2013年1月31日 星期四

大念住經(90) 滅聖諦——六識


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第三節   六識 cha-viññāṇa

1.   眼識 cakkhuviññāṇa


Cakkhuviññāṇaṃ loke…

對於――眼識世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Eye-consciousness...



2.   耳識 sotaviññāṇa

sotaviññāṇaṃ loke…

對於――耳識世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Ear-consciousness...


3.   鼻識 ghānaviññāṇa

ghānaviññāṇaṃ loke…

對於――鼻識世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Nose-consciousness...



4.   舌識 jivhāviññāṇa

jivhāviññāṇaṃ loke…

對於――舌識世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Tongue-consciousness...


5.   身識 kāyaviññāṇa

kāyaviññāṇaṃ loke…

對於――身識世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Body-consciousness...



6.   意識 manoviññāṇa

manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

對於――意識世界,只要有誘人、可喜之事物,渴愛就在那裡捨棄和息滅!

Intellect-consciousness...