2015年4月18日 星期六

☼ 界相應之一 ☞ 種種品

☼ 界相應之一 ☞ 種種品 (SN 14.1-10, 85-94)


✩ 悠悠歲月、走出迷思……【巴利聖典】 簡介~

    ⑴ 【巴利聖典】不是「北傳佛教」的《阿含經》、也不像「南傳佛教」的《阿毗達摩》或「一經一論」的【梵文經典】!
    ⑵ 【巴利聖典】代表,原始佛法「正法」與「聖律」的第一手資料~~佛陀最後的教說:「正法與聖律,於我滅後,當為,汝等之大師!」
    ⑶ 【巴利聖典】每部經典,皆有歷史、文獻記錄,翔實可信、嚴謹可考;每卷經文,前後關聯、次第井然,多達二萬三千三百二十四卷,皆有重點、主題,有如,完整體系的《佛法教材》、生動活潑的《聖境旅人書》。


✩ 《相應部經典 Saṃyuttanikāya 簡介~

    為原始佛法《五部經典》之一,將《法藏》(即經藏)依據蘊、處、界,專題式分類編排,共五十六個《相應》主題。


    ✩ 《界相應 Dhātusaṃyuttaṃ 簡介~

    《相應部經典 Saṃyuttanikāya 》的第十四相應,共四品。
   
解說:「相似境界、團體或個人,會互相吸引、物以類聚的真相。」
   
亦即:「全息」宇宙觀(人與我、心與物,互相影響、互為縮影、非唯心、非唯物、非空有、非本體),是四界、緣起、中道、沙門、婆羅門義、四聖諦義,最好的說明!


    ✩ 《種種品 Nānattavaggo 簡介~

    《相應部經典‧界相應》的第一品,共十經。
   
對於六根門,感知及行為境界的詳細解說,最完整的佛教心理學。
    ➊ 六根對境(受蘊) ➾ ⑴ 緣六入 ➾ ⑵ 生六觸 ➾ ⑶ 生六受(不可逆性)。
    ➋ 六根行境(行蘊) ➾ ⑴ 界 (六境)➾ ⑵ 想 ➾ ⑶ 思惟 ➾ ⑷ 觸 ➾ ⑸ 受 ➾ ⑹ 欲 ➾ ⑺ 熱 ➾ ⑻ 求 ➾ ⑼ 得(不可逆性)。


1.     種種界 Dhātunānattasuttaṃ


     ☆ 十八界(根、境、識) ➾ ⑴ 眼界、② 色界、❸ 眼識界,⑷ 耳界、⑤ 聲界、❻ 耳識界,⑺ 鼻界、⑧ 香界、❾ 鼻識界,⑽ 舌界、⑪ 味界、⓬ 舌識界,⒀ 身界、⑭ 觸界、⓯ 身識界,⒃ 意界、⑰ 法界、⓲ 意識界。


    85. Sāvatthiyaṃ viharati…pe…
    有一次,世尊住舍衛城。當時,世尊說:   

    “dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti.

    「比丘們!我為你們說種種界。大家諦聽!善思作意。」


    “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.
    
於是,眾比丘奉答世尊:
「是啊,大德!」


    Bhagavā etadavoca –
   
世尊說:

    “Katamañca, bhikkhave, dhātunānattaṃ?
   
「比丘們!什麼,叫作『種種界』呢?

    Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu –

    ⑴ 眼界、② 色界、❸ 眼識界,
    ⑷
耳界、⑤ 聲界、❻ 耳識界,
    ⑺
鼻界、⑧ 香界、❾ 鼻識界,
    ⑽
舌界、⑪ 味界、⓬ 舌識界,
    ⒀
身界、⑭ 觸界、⓯ 身識界,
    ⒃
意界、⑰ 法界、⓲ 意識界等。

    idaṃ vuccati, bhikkhave, dhātunānattan”ti. Paṭhamaṃ.
    
比丘們!這些,叫作種種界。」 ~第一經(終)


    卍        卍        卍



2.     種種觸 Phassanānattasuttaṃ

   
   
☆ 由六根門接受訊息的過程(十二因緣) ➾ 緣六入 ➾ 生六觸。

    86. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說:

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ.
    
「比丘們!由種種界,生種種觸。

    Katamañca, bhikkhave, dhātunānattaṃ?
    
比丘們!什麼,叫作『種種界』呢?

    Cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 眼界、➋ 耳界、➌ 鼻界、➍ 舌界、➎ 身界、➏ 意界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ?
    
比丘們!什麼,叫作『緣種種界,生種種觸』呢?

    Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso. Sotadhātuṃ paṭicca… ghānadhātuṃ paṭicca … jivhādhātuṃ paṭicca… kāyadhātuṃ paṭicca… manodhātuṃ paṭicca uppajjati manosamphasso.

    比丘們!緣眼界生眼觸、緣耳界生耳觸、緣鼻界生鼻觸、緣舌界生舌觸、緣身界生身觸、緣意界生意觸。


    Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattan”ti. Dutiyaṃ.
    
比丘們!這樣,叫作『緣種種界,生種種觸』。」 ~第二經(終)


    卍        卍        卍



3.     非種種觸 Nophassanānattasuttaṃ

   
   
☆ 由六根門接受訊息的過程(不可逆性) ➾ 緣六入 ➾ 生六觸。

    87. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說:

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.
    
「比丘們!緣種種界,生種種觸;緣種種觸,非生種種界。

    Katamañca, bhikkhave, dhātunānattaṃ?
   
比丘們!什麼,叫作『種種界』呢?

    Cakkhudhātu…pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 眼界、➋ 耳界、➌ 鼻界、➍ 舌界、➎ 身界、➏ 意界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ?

    比丘們!什麼,叫作『緣種種界,生種種觸;緣種種觸,非生種種界』呢?

    Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe… manodhātuṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu.

    比丘們!緣眼界,生眼觸;緣眼觸,非生眼界
   
緣耳界,生耳觸;緣耳觸,非生耳界。
   
緣鼻界,生鼻觸;緣鼻觸,非生鼻界。
   
緣舌界,生舌觸;緣舌觸,非生舌界。
   
緣身界,生身觸;緣身觸,非生身界。
   
緣意界,生意觸;緣意觸,非生意界。

    Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattan”ti. Tatiyaṃ.

    比丘們!這樣,叫作『緣種種界,生種種觸;緣種種觸,非生種種界』。」 ~第三經(終)


    卍        卍        卍



4.     種種受 Vedanānānattasuttaṃ


    ☆ 由六根門接受訊息的過程(十二因緣) ➾ 緣六入 ➾ 生六觸 ➾ 生六受。


    88. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說:

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ.
    
「比丘們!緣種種界,生種種觸,緣種種觸,生種種受。

    Katamañca, bhikkhave, dhātunānattaṃ?
    
比丘們!什麼,叫作『種種界』呢?

    Cakkhudhātu …pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 眼界、➋ 耳界、➌ 鼻界、➍ 舌界、➎ 身界、➏ 意界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ?
    
比丘們!什麼,叫作『緣種種界,生種種觸,緣種種觸,生種種受』呢?

    Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā

    比丘們!緣眼界,生眼觸,緣眼觸,生眼觸所生之受;

    …pe… manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā.
   
緣耳界,生耳觸,緣耳觸,生耳觸所生之受;
   
緣鼻界,生鼻觸,緣鼻觸,生鼻觸所生之受;
   
緣舌界,生舌觸,緣舌觸,生舌觸所生之受;
   
緣身界,生身觸,緣身觸,生身觸所生之受;
   
緣意界,生意觸、緣意觸,生意觸所生之受。

    Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattan”ti. Catutthaṃ.

    比丘們!這樣,叫作『緣種種界,生種種觸,緣種種觸,生種種受』。」 ~第四經(終)


    卍        卍        卍



5.     非種種受 Dutiyavedanānānattasuttaṃ


    ☆ 由六根門接受訊息的過程(不可逆性) ➾ 緣六入 ➾ 生六觸 ➾ 生六受。


    89. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說:

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.

    「比丘們!緣種種界,生種種觸,緣種種觸,生種種受;緣種種受,非生種種觸,緣種種觸,非生種種界。


    Katamañca, bhikkhave, dhātunānattaṃ?
    
比丘們!什麼,叫作『種種界』呢?

    Cakkhudhātu…pe… manodhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 眼界、➋ 耳界、➌ 鼻界、➍ 舌界、➎ 身界、➏ 意界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ?

    比丘們!什麼,叫作『緣種種界,生種種觸,緣種種觸,生種種受;緣種種受,非生種種觸,緣種種觸,非生種種界』呢?


    Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā, no cakkhusamphassajaṃ vedanaṃ paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe…

    比丘們!緣眼界,生眼觸,緣眼觸,生眼觸所生之受;緣眼觸所生之受,非生眼觸,緣眼觸,非生眼界。

    緣耳界,生耳觸,緣耳觸,生耳觸所生之受;緣耳觸所生之受,非生耳觸,緣耳觸,非生耳界。

    緣鼻界,生鼻觸,緣鼻觸,生鼻觸所生之受;緣鼻觸所生之受,非生鼻觸,緣鼻觸,非生鼻界。

    緣舌界,生舌觸,緣舌觸,生舌觸所生之受;緣舌觸所生之受,非生舌觸,緣舌觸,非生舌界。

    緣身界,生身觸,緣身觸,生身觸所生之受;緣身觸所生之受,非生身觸,緣身觸,非生身界。


    manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā, no manosamphassajaṃ vedanaṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu.

    緣意界,生意觸,緣意觸,生意觸所生之受;緣意觸所生之受,非生意觸,緣意觸,非生意界。


    Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattan”ti. Pañcamaṃ.

    比丘們!這樣,叫作『緣種種界,生種種觸,緣種種觸,生種種受;緣種種受,非生種種觸,緣種種觸,非生種種界』。」 ~第五經(終)


    卍        卍        卍



6.     種種外界 Bāhiradhātunānattasuttaṃ


    ☆ 外六處(六境) ➾ ➊ 色界、➋ 聲界、➌ 香界、➍ 味界、➎ 觸界、➏ 法界。


    90. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說:

    “dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha…pe…
    
「比丘們!我為你們說種種界。大家諦聽!善思作意。」
    
於是,眾比丘奉答世尊:
「是啊,大德!」

   
世尊即說:

    katamañca, bhikkhave, dhātunānattaṃ?
   
「比丘們!什麼,叫作『種種界』呢?

    Rūpadhātu saddadhātu gandhadhātu rasadhātu phoṭṭhabbadhātu dhammadhātu –
    ➊ 色界、➋ 聲界、➌ 香界、➍ 味界、➎ 觸界、➏ 法界等。

    idaṃ vuccati, bhikkhave, dhātunānattan”ti. Chaṭṭhaṃ.
    
比丘們!這些,叫作種種界。」 ~第六經(終)


    卍        卍        卍



7.     種種求 Saññānānattasuttaṃ


    ☆ 由六根門生三惡尋(貪尋、瞋尋、害尋)行境過程 ―➢ ⑴ 界 (六境)➾ ⑵ 想 ➾ ⑶ 思惟 ➾ ⑷ 欲 ➾ ⑸ 熱 ➾ ⑹ 求。


    91. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊呼喚眾比丘:「比丘們!」

    “bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
    
    於是,眾比丘奉答世尊:
   
「是啊,大德!」
   
世尊說:

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ.

    「比丘們──
    ⑴
緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種欲,
    ⑷
緣種種欲,生種種熱,
    ⑸
緣種種熱,⑹ 生種種求。

    Katamañca, bhikkhave, dhātunānattaṃ?
    
比丘們!什麼,叫作『種種界』呢?

    Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 色界、➋ 聲界、➌ 香界、➍ 味界、➎ 觸界、➏ 法界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ?

    比丘們!什麼叫作──
   
『⑴ 緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種欲,
    ⑷
緣種種欲,生種種熱,
    ⑸
緣種種熱,⑹ 生種種求』呢?

    “Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā, rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.

    比丘們──

    ➊ ⑴ 緣色界,生色想,⑵ 緣色想,生色思惟,⑶ 緣色思惟,生色欲,⑷ 緣色欲,生色熱,⑸ 緣色熱,⑹ 生色求;

    ➋ ⑴ 緣聲界,生聲想,⑵ 緣聲想,生聲思惟,⑶ 緣聲思惟,生聲欲,⑷ 緣聲欲,生聲熱,⑸ 緣聲熱,⑹ 生聲求;

    ➌ ⑴ 緣香界,生香想,⑵ 緣香想,生香思惟,⑶ 緣香思惟,生香欲,⑷ 緣香欲,生香熱,⑸ 緣香熱,⑹ 生香求;

    ➍ ⑴ 緣味界,生味想,⑵ 緣味想,生味思惟,⑶ 緣味思惟,生味欲,⑷ 緣味欲,生味熱,⑸ 緣味熱,⑹ 生味求;

    ➎ ⑴ 緣觸界,生觸想,⑵ 緣觸想,生觸思惟,⑶ 緣觸思惟,生觸欲,⑷ 緣觸欲,生觸熱,⑸ 緣觸熱,⑹ 生觸求;

    ➏ ⑴ 緣法界,生法想,⑵ 緣法想,生法思惟,⑶ 緣法思惟,生法欲,⑷ 緣法欲,生法熱,⑸ 緣法熱,⑹ 生法求。


    “Evaṃ, kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattan”ti. Sattamaṃ.

    比丘們!這樣叫作──
    『⑴ 緣種種界,生種種想,
    ⑵ 緣種種想,生種種思惟,
    ⑶ 緣種種思惟,生種種欲,
    ⑷ 緣種種欲,生種種熱,
    ⑸ 緣種種熱,⑹ 生種種求』。」 ~第七經(終)


    卍        卍        卍



8.     非種種求 Nopariyesanānānattasuttaṃ


    ☆ 由六根門生三惡尋(不可逆性)行境過程 ―➢ ⑴ 界 (六境)➾ ⑵ 想 ➾ ⑶ 思惟 ➾ ⑷ 欲 ➾ ⑸ 熱 ➾ ⑹ 求。


    92. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說: 

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ;

    「比丘們──
    ⑴
緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種欲,
    ⑷
緣種種欲,生種種熱,
    ⑸
緣種種熱,生種種求。

    no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.

    ⑹ 緣種種求,非生種種熱,
    ⑸
緣種種熱,非生種種欲,
    ⑷
緣種種欲,非生種種思惟,
    ⑶
緣種種思惟,非生種種想,
    ⑵
緣種種想,非生種種界。

    Katamañca, bhikkhave, dhātunānattaṃ?
    
比丘們!什麼,叫作『種種界』呢?

    Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 色界、➋ 聲界、➌ 香界、➍ 味界、➎ 觸界、➏ 法界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?

    比丘們!什麼叫作──
   
緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種欲,
    ⑷
緣種種欲,生種種熱,
    ⑸
緣種種熱,生種種求;
    ⑹
緣種種求,非生種種熱,
    ⑸
緣種種熱,非生種種欲,
    ⑷
緣種種欲,非生種種思惟,
    ⑶
緣種種思惟,非生種種想,
    ⑵
緣種種想,非生種種界』呢?

    “Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā; no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho, no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.

    比丘們──

    ➊ ⑴ 緣色界,生色想,⑵ 緣色想,生色思惟,⑶ 緣色思惟,生色欲,⑷ 緣色欲,生色熱,⑸ 緣色熱,⑹ 生色求;⑹ 緣色求,非生色熱,⑸ 緣色熱,非生色欲,⑷ 緣色欲,非生色思惟,⑶ 緣色思惟,非生色想,⑵ 緣色想,⑴ 非生色界。

    ➋ ⑴ 緣聲界,生聲想,⑵ 緣聲想,生聲思惟,⑶ 緣聲思惟,生聲欲,⑷ 緣聲欲,生聲熱,⑸ 緣聲熱,⑹ 生聲求;⑹ 緣聲求,非生聲熱,⑸ 緣聲熱,非生聲欲,⑷ 緣聲欲,非生聲思惟,⑶ 緣聲思惟,非生聲想,⑵ 緣聲想,⑴ 非生聲界。

    ➌ ⑴ 緣香界,生香想,⑵ 緣香想,生香思惟,⑶ 緣香思惟,生香欲,⑷ 緣香欲,生香熱,⑸ 緣香熱,⑹ 生香求;⑹ 緣香求,非生香熱,⑸ 緣香熱,非生香欲,⑷ 緣香欲,非生香思惟,⑶ 緣香思惟,非生香想,⑵ 緣香想,⑴ 非生香界。

    ➍ ⑴ 緣味界,生味想,⑵ 緣味想,生味思惟,⑶ 緣味思惟,生味欲,⑷ 緣味欲,生味熱,⑸ 緣味熱,⑹ 生味求;⑹ 緣味求,非生味熱,⑸ 緣味熱,非生味欲,⑷ 緣味欲,非生味思惟,⑶ 緣味思惟,非生味想,⑵ 緣味想,⑴ 非生味界。

    ➎ ⑴ 緣觸界,生觸想,⑵ 緣觸想,生觸思惟,⑶ 緣觸思惟,生觸欲,⑷ 緣觸欲,生觸熱,⑸ 緣觸熱,⑹ 生觸求;⑹ 緣觸求,非生觸熱,⑸ 緣觸熱,非生觸欲,⑷ 緣觸欲,非生觸思惟,⑶ 緣觸思惟,非生觸想,⑵ 緣觸想,⑴ 非生觸界。

    ➏ ⑴ 緣法界,生法想,⑵ 緣法想,生法思惟,⑶ 緣法思惟,生法欲,⑷ 緣法欲,生法熱,⑸ 緣法熱,⑹ 生法求;⑹ 緣法求,非生法熱,⑸ 緣法熱,非生法欲,⑷ 緣法欲,非生法思惟,⑶ 緣法思惟,非生法想,⑵ 緣法想,⑴ 非生法界。


    “Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ; no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattan”ti. Aṭṭhamaṃ.

    比丘們!這樣叫作──
  
種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種欲,
    ⑷
緣種種欲,生種種熱,
    ⑸
緣種種熱, 生種種求;
    ⑹
緣種種求,非生種種熱,
    ⑸
緣種種熱,非生種種欲,
    ⑷
緣種種欲,非生種種思惟,
    ⑶
緣種種思惟,非生種種想,
    ⑵
緣種種想, 非生種種界』。」 ~第八經(終)


    卍        卍        卍



9.     種種得 Bāhiraphassanānattasuttaṃ


    ☆ 由六根門生三惡尋(貪尋、瞋尋、害尋)行境過程 ―➢ ⑴ 界 (六境)➾ ⑵ 想 ➾ ⑶ 思惟 ➾ ⑷ 觸 ➾ ⑸ 受 ➾ ⑹ 欲 ➾ ⑺ 熱 ➾ ⑻ 求 ➾ ⑼ 得。


    93. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說: 

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ.

    「比丘們──
    ⑴
緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種觸,
    ⑷
緣種種觸,生種種受,
    ⑸
緣種種受,生種種欲,
    ⑹
緣種種欲,生種種熱,
    ⑺
緣種種熱,生種種求,
    ⑻
緣種種求,生種種得。

    Katamañca, bhikkhave, dhātunānattaṃ?
    
比丘們!什麼,叫作『種種界』呢?

    Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 色界、➋ 聲界、➌ 香界、➍ 味界、➎ 觸界、➏ 法界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… lābhanānattaṃ?

    比丘們!什麼叫作──
   
緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種觸,
    ⑷
緣種種觸,生種種受,
    ⑸
緣種種受,生種種欲,
    ⑹
緣種種欲,生種種熱,
    ⑺
緣種種熱,生種種求,
    ⑻
緣種種求,生種種得』呢?

    “Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā, rūpasaññaṃ paṭicca uppajjati rūpasaṅkappo, rūpasaṅkappaṃ paṭicca uppajjati rūpasamphasso, rūpasamphassaṃ paṭicca uppajjati rūpasamphassajā vedanā, rūpasamphassajaṃ vedanaṃ paṭicca uppajjati rūpacchando, rūpacchandaṃ paṭicca uppajjati rūpapariḷāho, rūpapariḷāhaṃ paṭicca uppajjati rūpapariyesanā, rūpapariyesanaṃ paṭicca uppajjati rūpalābho. …pe…

    比丘們──

    ➊ ⑴ 緣色界,生色想,⑵ 緣色想,生色思惟,⑶ 緣色思惟,生色觸,⑷ 緣色觸,生色觸所生之受,⑸ 緣色觸所生之受,生色欲,⑹ 緣色欲,生色熱,⑺ 緣色熱,生色求,⑻ 緣色求,⑼ 生色得;

    ➋ ⑴ 緣聲界,生聲想,⑵ 緣聲想,生聲思惟,⑶ 緣聲思惟,生聲觸,⑷ 緣聲觸,生聲觸所生之受,⑸ 緣聲觸所生之受,生聲欲,⑹ 緣聲欲,生聲熱,⑺ 緣聲熱,生聲求,⑻ 緣聲求,⑼ 生聲得;

    ➌ ⑴ 緣香界,生香想,⑵ 緣香想,生香思惟,⑶ 緣香思惟,生香觸,⑷ 緣香觸,生香觸所生之受,⑸ 緣香觸所生之受,生香欲,⑹ 緣香欲,生香熱,⑺ 緣香熱,生香求,⑻ 緣香求,⑼ 生香得;

    ➍ ⑴ 緣味界,生味想,⑵ 緣味想,生味思惟,⑶ 緣味思惟,生味觸,⑷ 緣味觸,生味觸所生之受,⑸ 緣味觸所生之受,生味欲,⑹ 緣味欲,生味熱,⑺ 緣味熱,生味求,⑻ 緣味求,⑼ 生味得;

    ➎ ⑴ 緣觸界,生觸想,⑵ 緣觸想,生觸思惟,⑶ 緣觸思惟,生觸觸,⑷ 緣觸觸,生觸觸所生之受,⑸ 緣觸觸所生之受,生觸欲,⑹ 緣觸欲,生觸熱,⑺ 緣觸熱,生觸求,⑻ 緣觸求,⑼ 生觸得;


    dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati dhammasaṅkappo, dhammasaṅkappaṃ paṭicca uppajjati dhammasamphasso, dhammasamphassaṃ paṭicca uppajjati dhammasamphassajā vedanā, dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammacchando, dhammacchandaṃ paṭicca uppajjati dhammapariḷāho, dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho.

    ➏ ⑴ 緣法界,生法想,⑵ 緣法想,生法思惟,⑶ 緣法思惟,生法觸,⑷ 緣法觸,生法觸所生之受,⑸ 緣法觸所生之受,生法欲,⑹ 緣法欲,生法熱,⑺ 緣法熱,生法求,⑻ 緣法求,⑼ 生法得。


    “Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattan”ti. Navamaṃ.

    比丘們!這樣叫作──
   
種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種觸,
    ⑷
緣種種觸,生種種受,
    ⑸
緣種種受,生種種欲,
    ⑹
緣種種欲,生種種熱,
    ⑺
緣種種熱,生種種求,
    ⑻
緣種種求,生種種得』。」 ~第九經(終)


    卍        卍        卍



10.     非種種得 Dutiyabāhiraphassanānattasuttaṃ


    ☆ 由六根門生三惡尋(不可逆性)行境過程 ―➢ ⑴ 界 (六境)➾ ⑵ 想 ➾ ⑶ 思惟 ➾ ⑷ 觸 ➾ ⑸ 受 ➾ ⑹ 欲 ➾ ⑺ 熱 ➾ ⑻ 求 ➾ ⑼ 得。


    94. Sāvatthiyaṃ viharati…pe…
    
有一次,世尊住舍衛城。當時,世尊說

    “dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, phassa… vedanā… chanda… pariḷāha… pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ;

    「比丘們──
    ⑴
緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種觸,
    ⑷
緣種種觸,生種種受,
    ⑸
緣種種受,生種種欲,
    ⑹
緣種種欲,生種種熱,
    ⑺
緣種種熱,生種種求,
    ⑻
緣種種求,生種種得。

    no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati…pe… chanda… vedanā… phassa… saṅkappa… saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.

    ⑼ 緣種種得,非生種種求,
    ⑻
緣種種求,非生種種熱,
    ⑺
緣種種熱,非生種種欲,
    ⑹
緣種種欲,非生種種受,
    ⑸
緣種種受,非生種種觸,
    ⑷
緣種種觸,非生種種思惟,
    ⑶
緣種種思惟,非生種種想,
    ⑵
緣種種想,非生種種界。

    Katamañca, bhikkhave, dhātunānattaṃ?
    
比丘們!什麼,叫作『種種界』呢?

    Rūpadhātu…pe… dhammadhātu – idaṃ vuccati, bhikkhave, dhātunānattaṃ”.

    ➊ 色界、➋ 聲界、➌ 香界、➍ 味界、➎ 觸界、➏ 法界等。比丘們!這些,叫作種種界。


    “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ? Phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāha… chanda… vedanā… phassa… no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.

    「比丘們!什麼叫作──
   
緣種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種觸,
    ⑷
緣種種觸,生種種受,
    ⑸
緣種種受,生種種欲,
    ⑹
緣種種欲,生種種熱,
    ⑺
緣種種熱,生種種求,
    ⑻
緣種種求,生種種得;
    ⑼
緣種種得,非生種種求,
    ⑻
緣種種求,非生種種熱,
    ⑺
緣種種熱,非生種種欲,
    ⑹
緣種種欲,非生種種受,
    ⑸
緣種種受,非生種種觸,
    ⑷
緣種種觸,非生種種思惟,
    ⑶
緣種種思惟,非生種種想,
    ⑵
緣種種想,非生種種界』呢?

    “Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe… dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe… dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho; no dhammalābhaṃ paṭicca uppajjati dhammapariyesanā, no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho, no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.

    比丘們──

    ➊ ⑴ 緣色界,生色想,⑵ 緣色想,生色思惟,⑶ 緣色思惟,生色觸,⑷ 緣色觸,生色觸所生之受,⑸ 緣色觸所生之受,生色欲,⑹ 緣色欲,生色熱,⑺ 緣色熱,生色求,⑻ 緣色求,⑼ 生色得;⑼ 緣色得,非生色求,⑻ 緣色求,非生色熱,⑺ 緣色熱,非生色欲,⑹ 緣色欲,非生色觸所生之受,⑸ 緣色觸所生之受,非生色觸,⑷ 緣色觸,非生色思惟,⑶ 緣色思惟,非生色想,⑵ 緣色想,⑴ 非生色界。

    ➋ ⑴ 緣聲界,生聲想,⑵ 緣聲想,生聲思惟,⑶ 緣聲思惟,生聲觸,⑷ 緣聲觸,生聲觸所生之受,⑸ 緣聲觸所生之受,生聲欲,⑹ 緣聲欲,生聲熱,⑺ 緣聲熱,生聲求,⑻ 緣聲求,⑼ 生聲得;⑼ 緣聲得,非生聲求,⑻ 緣聲求,非生聲熱,⑺ 緣聲熱,非生聲欲,⑹ 緣聲欲,非生聲觸所生之受,⑸ 緣聲觸所生之受,非生聲觸,⑷ 緣聲觸,非生聲思惟,⑶ 緣聲思惟,非生聲想,⑵ 緣聲想,⑴ 非生聲界。

    ➌ ⑴ 緣香界,生香想,⑵ 緣香想,生香思惟,⑶ 緣香思惟,生香觸,⑷ 緣香觸,生香觸所生之受,⑸ 緣香觸所生之受,生香欲,⑹ 緣香欲,生香熱,⑺ 緣香熱,生香求,⑻ 緣香求,⑼ 生香得;⑼ 緣香得,非生香求,⑻ 緣香求,非生香熱,⑺ 緣香熱,非生香欲,⑹ 緣香欲,非生香觸所生之受,⑸ 緣香觸所生之受,非生香觸,⑷ 緣香觸,非生香思惟,⑶ 緣香思惟,非生香想,⑵ 緣香想,⑴ 非生香界。

    ➍ ⑴ 緣味界,生味想,⑵ 緣味想,生味思惟,⑶ 緣味思惟,生味觸,⑷ 緣味觸,生味觸所生之受,⑸ 緣味觸所生之受,生味欲,⑹ 緣味欲,生味熱,⑺ 緣味熱,生味求,⑻ 緣味求,⑼ 生味得;⑼ 緣味得,非生味求,⑻ 緣味求,非生味熱,⑺ 緣味熱,非生味欲,⑹ 緣味欲,非生味觸所生之受,⑸ 緣味觸所生之受,非生味觸,⑷ 緣味觸,非生味思惟,⑶ 緣味思惟,非生味想,⑵ 緣味想,⑴ 非生味界。

    ➎ ⑴ 緣觸界,生觸想,⑵ 緣觸想,生觸思惟,⑶ 緣觸思惟,生觸觸,⑷ 緣觸觸,生觸觸所生之受,⑸ 緣觸觸所生之受,生觸欲,⑹ 緣觸欲,生觸熱,⑺ 緣觸熱,生觸求,⑻ 緣觸求,⑼ 生觸得;⑼ 緣觸得,非生觸求,⑻ 緣觸求,非生觸熱,⑺ 緣觸熱,非生觸欲,⑹ 緣觸欲,非生觸觸所生之受,⑸ 緣觸觸所生之受,非生觸觸,⑷ 緣觸觸,非生觸思惟,⑶ 緣觸思惟,非生觸想,⑵ 緣觸想,⑴ 非生觸界。

    ➏ ⑴ 緣法界,生法想,⑵ 緣法想,生法思惟,⑶ 緣法思惟,生法觸,⑷ 緣法觸,生法觸所生之受,⑸ 緣法觸所生之受,生法欲,⑹ 緣法欲,生法熱,⑺ 緣法熱,生法求,⑻ 緣法求,⑼ 生法得;⑼ 緣法得,非生法求,⑻ 緣法求,非生法熱,⑺ 緣法熱,非生法欲,⑹ 緣法欲,非生法觸所生之受,⑸ 緣法觸所生之受,非生法觸,⑷ 緣法觸,非生法思惟,⑶ 緣法思惟,非生法想,⑵ 緣法想,⑴ 非生法界。


    “Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… saṅkappa… phassa… vedanā… chanda… pariḷāha… pariyesanā… lābha… no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattan”ti. Dasamaṃ.

    比丘們!這樣叫作──
   
種種界,生種種想,
    ⑵
緣種種想,生種種思惟,
    ⑶
緣種種思惟,生種種觸,
    ⑷
緣種種觸,生種種受,
    ⑸
緣種種受,生種種欲,
    ⑹
緣種種欲,生種種熱,
    ⑺
緣種種熱,生種種求,
    ⑻
緣種種求,生種種得;
    ⑼
緣種種得,非生種種求,
    ⑻
緣種種求,非生種種熱,
    ⑺
緣種種熱,非生種種欲,
    ⑹
緣種種欲,非生種種受,
    ⑸
緣種種受,非生種種觸,
    ⑷
緣種種觸,非生種種思惟,
    ⑶
緣種種思惟,非生種種想,
    ⑵
緣種種想,⑴ 非生種種界』。」 ~第十經(終)

    Nānattavaggo paṭhamo.
   
第一 種種品(終)

    Tassuddānaṃ –
   
十經頌偈:

    Dhātuphassañca no cetaṃ, vedanā apare duve;
   
界觸與非觸        更有二非受

    Etaṃ ajjhattapañcakaṃ, dhātusaññañca no cetaṃ;
   
此為內界五        界求與非求

    Phassassa apare duve, etaṃ bāhirapañcakanti.
   
更有二非得        此為外界五

    ~《界相應‧ Nānattavagga 種種品》 (SN 14.1-10, 85-94)


    卍        卍        卍