2022年1月8日 星期六

《長部經典》第一經 Brahmajālasutta 梵網經


     ❤~~~~~~~~~~~~~~~~~~~~~~~❤
     【佛曆 2565.1.6 菩提僧團 更新】(歡迎校對 ✍)
     【佛曆 2565.1.6 心 法師 整理】
     【佛曆 2555.7.13 釋如戒 法師 初校】
     ❤~~~~~~~~~~~~~~~~~~~~~~~❤

     【目錄】 “{一}Dhamma 正法 (DA 1-5, 19984)/【1】Dīghanikāya 長部經典 (DN 1-34, 1360)/《1》Sīlakkhandhavaggapāḷi 戒蘊品 (DN 1-13, 1-559)”

     ❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
     【經名】 1. Brahmajālasutta 梵網經 (DN 1, 1-149)
     ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

     【巴利佛經】

     Namo tassa bhagavato arahato sammāsambuddhassa
     皈命──於世尊、應供阿羅漢、獨覺自現證、平等正覺者

     Dīghanikāyo
     長部經典

     Sīlakkhandhavaggapāḷi
     戒蘊品

     1. Brahmajālasuttaṃ
     梵網經

     《梵網經》目錄 (Contents)















     〔第壹誦品 ➲〕

     Paribbājakakathā
     第一章 論遊方者

     1. Evaṃ me sutaṃ –
     如是我聞──

     ekaṃ samayaṃ bhagavā antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi.
     一時,世尊與五百大比丘僧伽,由王舍城往那爛陀村,同行於大道。

     Suppiyopi kho paribbājako antarā ca rājagahaṃ antarā ca nāḷandaṃ addhānamaggappaṭipanno hoti saddhiṃ antevāsinā brahmadattena māṇavena.
     一遊行者須卑亦與其弟子梵施童子,由王舍城往那爛陀村,同行於大道。

     Tatra sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati;
     途中,遊行者須卑,以種種方法誹謗佛陀、誹謗佛法、誹謗僧伽。

     suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati.
     反之,其弟子梵施童子,以種種方法稱讚佛陀、稱讚佛法、稱讚僧伽。

     Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā [anubaddhā (ka. sī. pī.)] honti bhikkhusaṅghañca.
     如是其所說正相反之師徒二人,緊隨世尊與比丘僧伽之後而行。

     2. Atha kho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi [upagañchi (sī. syā. kaṃ. pī.)] saddhiṃ bhikkhusaṅghena.
     時,世尊於菴婆羅樹園內國王[所建]之休息堂,與比丘僧伽同宿一夜;

     Suppiyopi kho paribbājako ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagacchi [upagañchi (sī. syā. kaṃ. pī.)] antevāsinā brahmadattena māṇavena.
     遊行者須卑,亦於菴婆羅樹園內國王之休息堂,與弟子梵施童子同宿一夜。

     Tatrapi sudaṃ suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati;
     於此,遊行者須卑,又以種種方法誹謗佛陀、誹謗佛法、誹謗僧伽;

     suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati.
     反之,其弟子梵施童子,又以種種方法稱讚佛陀、稱讚佛法、稱讚僧伽。

     Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
     如是其所說正相反之師徒二人,隨世尊及比丘僧伽之後而住。

     3. Atha kho sambahulānaṃ bhikkhūnaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyadhammo udapādi –
     時,其夜方曉,眾多之比丘起而集坐於講堂,生起如次之話題:

     “acchariyaṃ, āvuso, abbhutaṃ, āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā.
     「友!希有哉!友!未曾有哉!已知已見之阿羅漢、等正覺者、世尊,徹見眾生[心]之種種趣向。

     Ayañhi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati;
     然,遊行者須卑,以種種方法誹謗佛陀、誹謗佛法、誹謗僧伽;

     suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati.
     反之,其弟子梵施童子,卻以種種方法稱讚佛陀、稱讚佛法、稱讚僧伽。

     Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā”ti.
     如是其所說正相反之師徒二人,緊隨世尊及比丘僧伽之後而行。」

     4. Atha kho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvā yena maṇḍalamāḷo tenupasaṅkami;
     時,世尊知此等比丘之如是話題,乃行往彼講堂,

     upasaṅkamitvā paññatte āsane nisīdi.
     至而坐於所設之座。

     Nisajja kho bhagavā bhikkhū āmantesi –
     坐己,世尊言諸比丘曰:

     “kāyanuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti?
     「諸比丘!為如何之談話,汝等今坐此處耶?而又為何中斷汝等之言談耶?」

     Evaṃ vutte te bhikkhū bhagavantaṃ etadavocuṃ –
     如是言時,彼諸比丘白世尊言:

     “idha, bhante, amhākaṃ rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyadhammo udapādi – ‘acchariyaṃ, āvuso, abbhutaṃ, āvuso, yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. Ayañhi suppiyo paribbājako anekapariyāyena buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati; suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati. Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā’ti. Ayaṃ kho no, bhante, antarākathā vippakatā, atha bhagavā anuppatto”ti.
     「尊師!今夜之方曉,吾等諸弟子起而集坐於講堂,生起如次之話題:『希有哉!……乃至……而行。』諸弟子中斷如是話題,其時乃世尊之來!」

     5. “Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā.
     「諸比丘!若人誹謗我、誹謗佛法、誹謗僧伽,諸比丘於此,不傷心、不憂恨、心不憤怒。

     Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṃ yevassa tena antarāyo.
     諸比丘!若人誹謗我、誹謗佛法、誹謗僧伽,諸比丘若忿怒、若不歡喜、即為諸比丘之障礙。

     Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthā”ti?
     諸比丘!若人誹謗我、誹謗佛法、誹謗僧伽,諸比丘若忿怒、若不歡喜,然則,諸比丘能否判斷其人是善說、謬說耶?」

     “No hetaṃ, bhante”.
     [諸比丘曰:]「尊師!不然。」

     “Mamaṃ vā, bhikkhave, pare avaṇṇaṃ bhāseyyuṃ, dhammassa vā avaṇṇaṃ bhāseyyuṃ, saṅghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ –
     [世尊曰:]「諸比丘!若人誹謗我、誹謗佛法、誹謗僧伽,諸比丘對此,應該辨別不實為不實:

     ‘itipetaṃ abhūtaṃ, itipetaṃ atacchaṃ, natthi cetaṃ amhesu, na ca panetaṃ amhesu saṃvijjatī’ti.
     『如是之故,彼為不事實,如是之故,彼不得真相,我等之間無為此事,又所為事不存在。』

     6. “Mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando na somanassaṃ na cetaso uppilāvitattaṃ karaṇīyaṃ.
     諸比丘!若人稱讚我、稱讚佛法、稱讚僧伽,諸比丘不應歡喜此,不應欣悅此,於心不應愉適。

     Mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā uppilāvitā tumhaṃ yevassa tena antarāyo.
     諸比丘!若人稱讚我、稱讚佛法、稱讚僧伽,諸比丘對此,若歡喜、欣悅、愉適,此即成為諸比丘之障礙。

     Mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā vaṇṇaṃ bhāseyyuṃ, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ –
     諸比丘!若人稱讚我、稱讚佛法、稱讚僧伽,諸比丘對此,應該確認事實為事實:

     ‘itipetaṃ bhūtaṃ, itipetaṃ tacchaṃ, atthi cetaṃ amhesu, saṃvijjati ca panetaṃ amhesū’ti.
     『如是之故,彼是事實,如是之故,彼得真相,我等之中有為是事,所為事是存在。』」


     Cūḷasīlaṃ
     第一節 戒律小篇

     7. “Appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     「諸比丘!其實,凡夫之讚歎如來,唯就瑣細、唯就卑近、唯就於戒之關係而已!

     Katamañca taṃ, bhikkhave, appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya?
     諸比丘!然而,凡夫之讚歎如來,如何唯就瑣細、唯就卑近、唯就於戒之關係而已耶?

     [讚佛之一 ☙ ] (遠離殺生)

     8. “‘Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato samaṇo gotamo nihitadaṇḍo, nihitasattho, lajjī, dayāpanno, sabbapāṇabhūtahitānukampī viharatī’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『沙門瞿曇是捨殺生、離殺生、不用刀、杖,有慚恥心,而多懷慈悲、利益一切有情,哀愍而住。』

     [讚佛之二 ☙ ] (離不與取)

     “‘Adinnādānaṃ pahāya adinnādānā paṭivirato samaṇo gotamo dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『沙門瞿曇是捨不與取、離不與取,取所與、期待所與,無任何之盜心,自己清淨而住。』

     [讚佛之三 ☙ ] (離婬欲法)

     “‘Abrahmacariyaṃ pahāya brahmacārī samaṇo gotamo ārācārī [anācārī (ka.)] virato [paṭivirato (katthaci)] methunā gāmadhammā’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『沙門瞿曇是捨非梵行、修梵行、修遠離之行,離婬欲不淨之法。』

     [讚佛之四 ☙ ] (遠離妄語)

     9. “‘Musāvādaṃ pahāya musāvādā paṭivirato samaṇo gotamo saccavādī saccasandho theto [ṭheto (syā. kaṃ.)] paccayiko avisaṃvādako lokassā’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『沙門瞿曇是捨妄語、離妄語、語真實、從真實、以正直心不欺世間。』

     [讚佛之五 ☙ ] (遠離兩舌)

     “‘Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato samaṇo gotamo, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.
     『沙門瞿曇是捨兩舌、離兩舌,不此處聞彼處告,以離間此處之諸人;

     Iti bhinnānaṃ vā sandhātā, sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā’ti –
     又不彼處聞此處告,以離間彼處之諸人。如是為令離間者和睦之人,為令親密者更益親密之人,為愛和合、好和合、喜和合、持和合語言之人。』

     iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來!

     [讚佛之六 ☙ ] (遠離惡口)

     “‘Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato samaṇo gotamo, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『沙門瞿曇是捨惡口、離惡口,凡所言說,無過失,悅耳、怡心、感銘、優雅,為諸人所喜歡。』

     [讚佛之七 ☙ ] (離雜穢語)

     “‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitan’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『沙門瞿曇是捨綺語、離綺語,語適時語、語真實、語有義之語、語合法語,凡所說為俱律義,明確、有段落、適義,感銘於心。』

     [讚佛之八 ☙ ] (遠離採伐)

     10. ‘Bījagāmabhūtagāmasamārambhā [samārabbhā (sī. ka.)] paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave…pe….
     諸比丘!凡夫如是讚歎如來:『沙門瞿曇是離採伐諸種植之種子、諸種植之樹木,

     [讚佛之九 ☙ ] (離非時食)

     “‘Ekabhattiko samaṇo gotamo rattūparato virato [paṭivirato (katthaci)] vikālabhojanā….
     於[日中]一食,而夜不食,離非時食,

     [讚佛之十 ☙ ] (遠離戲樂)

     Naccagītavāditavisūkadassanā [naccagītavāditavisukadassanā (ka.)] paṭivirato samaṇo gotamo….
     離觀聽演劇、歌謠、舞樂之娛樂,

     [讚佛之十一 ☙ ] (遠離裝飾)

     Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato samaṇo gotamo….
     離持粉裝飾、華鬘、香料、塗香,

     [讚佛之十二 ☙ ] (離高大床)

     Uccāsayanamahāsayanā paṭivirato samaṇo gotamo….
     離[用]高床、大床,

     [讚佛之十三 ☙ ] (遠離金銀)

     Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受蓄金銀;

     [讚佛之十四 ☙ ] (離受生穀)

     Āmakadhaññapaṭiggahaṇā paṭivirato samaṇo gotamo….
     沙門瞿曇是離受生穀類,

     [讚佛之十五 ☙ ] (離受生肉)

     Āmakamaṃsapaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受生肉,

     [讚佛之十六 ☙ ] (離受婦女)

     Itthikumārikapaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受婦人、少女,

     [讚佛之十七 ☙ ] (離受奴僕)

     Dāsidāsapaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受男女之奴隸,

     [讚佛之十八 ☙ ] (遠離受羊)

     Ajeḷakapaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受牝牡之山羊,

     [讚佛之十九 ☙ ] (離受雞豬)

     Kukkuṭasūkarapaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受雞豚,

     [讚佛之二十 ☙ ] (離受象牛馬騾)

     Hatthigavassavaḷavapaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受象、牛、牝牡之馬,

     [讚佛之二十一 ☙ ] (離受田宅)

     Khettavatthupaṭiggahaṇā paṭivirato samaṇo gotamo….
     離受耕田荒地,

     [讚佛之二十二 ☙ ] (遠離差使)

     Dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo….
     離差使、傳言之事,

     [讚佛之二十三 ☙ ] (遠離買賣)

     Kayavikkayā paṭivirato samaṇo gotamo….
     離賣買,

     [讚佛之二十四 ☙ ] (遠離欺瞞)

     Tulākūṭakaṃsakūṭamānakūṭā paṭivirato samaṇo gotamo….
     離欺秤、欺升、欺尺,

     [讚佛之二十五 ☙ ] (遠離賄賂)

     Ukkoṭanavañcananikatisāciyogā [sāviyogā (syā. kaṃ. ka.)] paṭivirato samaṇo gotamo….
     離賄賂、譎詐、虛偽之邪行,

     [讚佛之二十六 ☙ ] (遠離傷害)

     Chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato samaṇo gotamo’ti –
     離傷害、殺戮、拘束、剽奪、竊盜、強奪。』

     iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來!」

     Cūḷasīlaṃ niṭṭhitaṃ.
     戒律小篇結束


     Majjhimasīlaṃ
     第二節 戒律中篇

     [讚佛之一 ☙ ] (遠離採伐)

     11. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāmabhūtagāmasamārambhaṃ anuyuttā viharanti, seyyathidaṃ [seyyathīdaṃ (sī. syā.)] – mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ [pañcamaṃ iti vā (sī. syā. ka.)]; iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     「諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,專心住於採伐諸種植、樹木,例如:從根生、從幹生、從節生、從芽生、第五為從種子生者。
     沙門瞿曇遠離如是種子植物之損傷。』

     [讚佛之二 ☙ ] (離貯蓄物)

     12. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāraparibhogaṃ anuyuttā viharanti, seyyathidaṃ – annasannidhiṃ pānasannidhiṃ vatthasannidhiṃ yānasannidhiṃ sayanasannidhiṃ gandhasannidhiṃ āmisasannidhiṃ iti vā iti evarūpā sannidhikāraparibhogā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,專心住於享樂積蓄物,例如:食物之積蓄、飲物之積蓄、衣服之積蓄、乘具之積蓄、臥具之積蓄、香類之積蓄、財物之積蓄等。
     沙門瞿曇遠離受用如是等之任何積蓄物。』

     [讚佛之三 ☙ ] (遠離戲樂)

     13. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ – naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ [kumbhathūnaṃ (syā. ka.), kumbhathūṇaṃ (sī.)] sobhanakaṃ [sobhanagharakaṃ (sī.), sobhanagarakaṃ (syā. kaṃ. pī.)] caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ [mahisayuddhaṃ (sī. syā. kaṃ. pī.)] usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā iti evarūpā visūkadassanā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,專心住於觀[聽]娛樂,例如:演劇、歌謠、舞樂、表演、古譚、手鈴、鳴缽、銅鑼、魔術奇境,賤人之竹棒戲,象、馬、水牛、牡牛、山羊、牡羊、雞鶉之鬥技,棒擊、拳鬥、角力、摸擬戰、列兵、配兵、閱兵等之娛樂。
     沙門瞿曇遠離觀[聽]如是等之娛樂物。』

     [讚佛之四 ☙ ] (遠離賭博)

     14. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ jūtappamādaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathidaṃ – aṭṭhapadaṃ dasapadaṃ ākāsaṃ parihārapathaṃ santikaṃ khalikaṃ ghaṭikaṃ salākahatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulikaṃ [ciṅgulakaṃ (ka. sī.)] pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathāvajjaṃ iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,專心耽住於賭博之放逸處,例如:八目碁、十目碁、無盤碁、踢石、擲骰、棒打、占手痕、拋球、葉笛、鋤戲、倒立、風車戲、升戲、車戲、弓戲、字戲、測意戲、摸擬殘傷戲等。
     沙門瞿曇遠離如是等之任何賭博放逸處。』

     [讚佛之五 ☙ ] (離高大床)

     15. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ uccāsayanamahāsayanaṃ anuyuttā viharanti, seyyathidaṃ – āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ uddalomiṃ ekantalomiṃ kaṭṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ [hatthattharaṇaṃ assattharaṇaṃ rathattharaṇaṃ (sī. ka. pī.)] ajinappaveṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakūpadhānaṃ iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,專心住於享用高床大床等。
     例如:過大之床座、獸形之腳臺,覆以長羊毛之織物、有文彩之白氈、繡花圖繪之床墊,於兩邊有重緣,單側有垂緣、鏤綴寶石、絹布之被蓋,人毛氈、象覆、馬掛、車衣、羚羊皮、迦達利鹿皮之殊勝敷物、寶蓋,上下之紅枕等。
     沙門瞿曇遠離使用此等任何之高床大床。』

     [讚佛之六 ☙ ] (遠離裝飾)

     16. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsanaṭṭhānānuyogaṃ anuyuttā viharanti, seyyathidaṃ – ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ [mālāvilepanaṃ (sī. syā. kaṃ. pī.)] mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ asiṃ [khaggaṃ (sī. pī.), asiṃ khaggaṃ (syā. kaṃ.)] chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vālabījaniṃ odātāni vatthāni dīghadasāni iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,專心耽住於裝飾之放逸處。
     例如:塗身、按摩、沐浴、鏡、眼塗[色]料、華鬘、塗香、臉粉、面油、手環、髮飾、手杖、藥袋、刀劍、傘蓋、彩履、頭巾、寶珠、拂塵、白衣、長袖等。
     沙門瞿曇遠離如是等任何裝飾之放逸處。』

     [讚佛之七 ☙ ] (遠離戲論)

     17. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchānakathaṃ anuyuttā viharanti, seyyathidaṃ – rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ [itthikathaṃ purisakathaṃ (syā. kaṃ. ka.)] sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā iti evarūpāya tiracchānakathāya paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,專心住於無益徒勞之論。
     例如:王論、盜賊論、大臣論、軍兵論、恐怖論、戰爭論、食物論、飲料論、衣服論、臥具論、華鬘論、香料論、親族論、乘具論、村里論、鄉礦論、都市論、國土論、婦女論、英雄論、路邊論、井邊風傳論、祖先論、種性論、世界起源論、海洋起源論,如是有無之論。
     沙門瞿曇遠離如是等任何無益徒勞之論。』

     [讚佛之八 ☙ ] (遠離諍論)

     18. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti, seyyathidaṃ – na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṃ me, asahitaṃ te, purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti iti vā iti evarūpāya viggāhikakathāya paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來,例如:
     『或有沙門、婆羅門,受食信施而生活,專心住於諍論。
     「汝不知此法、律,我知此法、律,汝如何知此法、律耶?」
     「汝是耶行者,我是正行者。」
     「我言[前後]相應,汝言不相應。」
     「汝應言於前者而言於後,應言於後者而言於前。」
     「汝無細慮而[自]返復。」
     「汝之立論,墮於負處。」
     「為解汝[負]說而尋思,若能者即自解!」
     沙門瞿曇遠離如是等任何諍論。』

     [讚佛之九 ☙ ] (遠離差使)

     19. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇagamanānuyogaṃ anuyuttā viharanti, seyyathidaṃ – raññaṃ, rājamahāmattānaṃ, khattiyānaṃ, brāhmaṇānaṃ, gahapatikānaṃ, kumārānaṃ “idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharā”ti iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:
     『或有沙門、婆羅門,受食信施而生活,專心住於差使者、傳信之行作。
     例如:國王、大臣、剎帝利、婆羅門、居士、童子[令]:
     「汝來此處、往彼處,[汝]來持此、持此往彼。」
     沙門瞿曇遠離如是等任何使者、傳信之行為。』

     [讚佛之十 ☙ ] (遠離欺瞞)

     20. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti, lapakā ca nemittikā ca nippesikā ca, lābhena lābhaṃ nijigīṃsitāro ca [lābhena lābhaṃ nijigiṃ bhitāro (sī. syā.), lābhena ca lābhaṃ nijigīsitāro (pī.)] iti [iti vā, iti (syā. kaṃ. ka.)] evarūpā kuhanalapanā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:
     『或有沙門、婆羅門,受食信施而生活,然而行於欺瞞、饒諛騙詐、占相、以利求利之貪求。
     沙門瞿曇遠離如是等欺瞞、饒諛詐騙。』」

     Majjhimasīlaṃ niṭṭhitaṃ.
     戒律中篇結束


     Mahāsīlaṃ
     第三節 戒律大篇

     [讚佛之一 ☙ ] (遠離占獻供邪命)

     21. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ – aṅgaṃ nimittaṃ uppātaṃ supinaṃ lakkhaṇaṃ mūsikacchinnaṃ aggihomaṃ dabbihomaṃ thusahomaṃ kaṇahomaṃ taṇḍulahomaṃ sappihomaṃ telahomaṃ mukhahomaṃ lohitahomaṃ aṅgavijjā vatthuvijjā khattavijjā [khettavijjā (bahūsu)] sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṃ saraparittāṇaṃ migacakkaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     「諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,[彼等]依無益徒勞之橫明(畜生)而過邪命生活。
     例如:占卜手足之相、占前兆[吉凶]、占夢、占體[全身]相、占鼠所咬、火護摩、杓子護摩、穀皮護摩、糠護摩、米護摩、熟酥護摩、油護摩、口護摩、血護摩、肢節明、宅地明、剎帝利明、濕婆明、鬼神明、地明、蛇明、毒藥明、蠍明、鼠明、鳥明、鴉明、命數豫言、防箭咒、解獸聲法等。
     沙門瞿曇遠離如是等任何無益徒勞之橫明。』

     [讚佛之二 ☙ ] (遠離占人獸邪命)

     22. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ – maṇilakkhaṇaṃ vatthalakkhaṇaṃ daṇḍalakkhaṇaṃ satthalakkhaṇaṃ asilakkhaṇaṃ usulakkhaṇaṃ dhanulakkhaṇaṃ āvudhalakkhaṇaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ kumāralakkhaṇaṃ kumārilakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ hatthilakkhaṇaṃ assalakkhaṇaṃ mahiṃsalakkhaṇaṃ [mahisalakkhaṇaṃ (sī. syā. kaṃ. pī.)] usabhalakkhaṇaṃ golakkhaṇaṃ ajalakkhaṇaṃ meṇḍalakkhaṇaṃ kukkuṭalakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhālakkhaṇaṃ kaṇṇikālakkhaṇaṃ kacchapalakkhaṇaṃ migalakkhaṇaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而坐活,[彼等]依無益徒勞之橫明而過邪命生活。
     例如:占珠相、杖相、衣服相、劍相、矢相、弓相、武器相、婦人相、丈夫相、童子相、童女相、男僕相、婢女相、象相、馬相、水牛相、牡牛相、山羊相、羊相、雞相、鶉相、蜥蜴相、耳環相、占龜甲相、獸相等。
     沙門瞿曇遠離如是等任何無益徒勞之橫明。』

     [讚佛之三 ☙ ] (遠離占軍事邪命)

     23. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ – raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati, abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati, bāhirānaṃ raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati, abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati, bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,[彼等]以此無益徒勞之橫明而過生活。
     例如:以占「王應進軍、王不應進軍。」
     「內部諸王當逼進、外部諸王將退卻。」
     「外部諸王當逼進、內部諸王將退卻。」
     「內部諸王當勝利、外部諸王將敗退。」
     「外部諸王當勝利、內部諸王將敗退。」
     「此人當勝利、此人將敗退。」
     沙門瞿曇遠離如是等任何無益徒勞之橫明。』

     [讚佛之四 ☙ ] (遠離占星宿邪命)

     24. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ – candaggāho bhavissati, sūriyaggāho [suriyaggāho (sī. syā. kaṃ. pī.)] bhavissati, nakkhattaggāho bhavissati, candimasūriyānaṃ pathagamanaṃ bhavissati, candimasūriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ pathagamanaṃ bhavissati, nakkhattānaṃ uppathagamanaṃ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadudrabhi [devadundubhi (syā. kaṃ. pī.)] bhavissati, candimasūriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati, evaṃvipāko candaggāho bhavissati, evaṃvipāko sūriyaggāho bhavissati, evaṃvipāko nakkhattaggāho bhavissati, evaṃvipākaṃ candimasūriyānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ candimasūriyānaṃ uppathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ pathagamanaṃ bhavissati, evaṃvipākaṃ nakkhattānaṃ uppathagamanaṃ bhavissati, evaṃvipāko ukkāpāto bhavissati, evaṃvipāko disāḍāho bhavissati, evaṃvipāko bhūmicālo bhavissati, evaṃvipāko devadudrabhi bhavissati, evaṃvipākaṃ candimasūriyanakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,[彼等]以無益徒勞之橫明過邪命生活。
     例如:占「應有月蝕、應有日蝕、應有星蝕、日月應行正道、日月應行非道、諸星宿應行正道、諸星宿應行非道、流星應隕落、應有天火、應有地震、天鼓將嗚、應有日月星宿之昇沈明暗。」
     沙門瞿曇遠離如是等任何無益徒勞之橫明。』

     [讚佛之五 ☙ ] (遠離占氣象邪命)

     25. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ – suvuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati, muddā, gaṇanā, saṅkhānaṃ, kāveyyaṃ, lokāyataṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:
     『或有沙門、婆羅門,受食信施而生活,[彼等]以無益徒勞之橫開過邪命生活。
     例如:占「應有多雨、應無雨、應有豐收、應無收穫,應來太平、應有恐怖、應有疫病、應有健康。」
     記號、計算、吉凶數、作詩、順世論等。
     沙門瞿曇遠離如是等任何無益徒勞之橫明。』

     [讚佛之六 ☙ ] (遠離問嫁娶邪命)

     26. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ – āvāhanaṃ vivāhanaṃ saṃvaraṇaṃ vivaraṇaṃ saṃkiraṇaṃ vikiraṇaṃ subhagakaraṇaṃ dubbhagakaraṇaṃ viruddhagabbhakaraṇaṃ jivhānibandhanaṃ hanusaṃhananaṃ hatthābhijappanaṃ hanujappanaṃ kaṇṇajappanaṃ ādāsapañhaṃ kumārikapañhaṃ devapañhaṃ ādiccupaṭṭhānaṃ mahatupaṭṭhānaṃ abbhujjalanaṃ sirivhāyanaṃ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,[彼等]以無益徒勞之橫明過邪命生活。
     例如:[占]嫁娶、和睦分裂、貸入、貸出、(以咒術令)開運、遇禍、墮胎、啞口、不能言、舉手[不下]、耳聾、問鏡、問童女、問天神、拜太陽,奉祭大[梵天]、口吐火、奉請吉祥天等。
     沙門瞿曇遠離如是等任何無益徒勞之橫明。』

     [讚佛之七 ☙ ] (遠離宅地醫邪命)

     27. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ – santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ ācamanaṃ nhāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhaṃvirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato samaṇo gotamo’ti – iti vā hi, bhikkhave, puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫如是讚歎如來:『或有沙門、婆羅門,受食信施而生活,[彼等]以無益徒勞之橫明過邪命生活。
     例如:許願、還願、對地基作咒、得精力[有子]、失精力[無子]、相宅地、對宅地撒[祭物]、漱口、沐浴、供犧牲,吐藥、下劑、上吐、下瀉、頭痛藥、點耳、洗眼、灌鼻、眼藥、藥油、眼科醫、外科醫、小兒科醫、與根本藥、草藥、瀉藥等。
     沙門瞿曇遠離如是等任何無益徒勞之橫明。』

     “Idaṃ kho, bhikkhave, appamattakaṃ oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya.
     諸比丘!凡夫即以此唯瑣細、卑近、有關[俗]戒等語讚歎如來而已。」

     Mahāsīlaṃ niṭṭhitaṃ.
     戒律大篇結束


     Pubbantakappikā
     第二章 (前際論者)過去劫時之世界週期

     28. “Atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā,
     「諸比丘![此外]有甚深難見難覺,而且寂靜微妙,超越尋思境界之至微,唯智者所知之諸法,

     ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
     此,如來自證如、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。

     Katame ca te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā,
     然,諸比丘!如何是甚深難見難覺,而且寂靜微妙,超越尋思境界之至微,唯智者所知之諸法,

     ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
     此,如來自證如,現證已而開示(於世)。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ?
     諸人唯如實以此讚歎如來者,始為真正之讚語耶?

     29. “Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṃ ārabbha anekavihitāni adhimuttipadāni [adhivuttipadāni (sī. pī.)] abhivadanti aṭṭhārasahi vatthūhi.
     或有沙門、婆羅門,為前際論者而持前際見。
     彼等對於過去,以十八種根據,主張種種之浮說。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi?
     彼等沙門、婆羅門,為前際論者而持前際見,依何、根據何對於過去,以十八種根據,主張種種之浮說耶?


     Sassatavādo
     第一節 常住論者

     30. “Santi, bhikkhave, eke samaṇabrāhmaṇā sassatavādā, sassataṃ attānañca lokañca paññapenti catūhi vatthūhi.
     諸比丘!或有沙門、婆羅門,持常住之見,以四種根據,說〝我〞及世界是常住。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
     彼等沙門、婆羅門之尊者,依何、依據何為常住論,由四種根據,說〝我〞及世界是常耶?

     〔第一主張 ☛ 〕 (回憶起過去世多達百千生)

     31. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     諸比丘!今有某沙門、婆羅門,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte ( ) [(parisuddhe pariyodāte anaṅgaṇe vigatūpattilese) (syā. ka.)] anekavihitaṃ pubbenivāsaṃ anussarati.
     心得三昧已,依心中(想起)過去種種宿住而憶念。

     Seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni –
     例如:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多百生、多千生、多百千生,

     ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     『生彼處,我如是名、如是姓、如是階級,食如是食、感受如是苦樂,如是壽量。

     so tato cuto amutra udapādiṃ;
     我從其處歿,生於他處;

     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     其生亦有如是名、如是姓、如是階級、食如是食、感受如是苦樂,如是壽量。

     so tato cuto idhūpapanno’ti.
     我從其處歿,而生此處。』

     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     如是同其事情、境遇,而想起種種宿世之住處。

     “So evamāha –
     彼如是言矣:

     ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;
     『〝我〞及世界是常住,如石女之無所生育(不生不滅)者,亦如常住山頂,已直立不動之石柱。

     te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisamaṃ.
     而諸有情之流轉、輪迴,歿去、生來,[〝我〞及世界]是永恆常住。

     Taṃ kissa hetu?
     所以者何?

     Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi,
     因我從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi
     心得三昧已,依心中(想起)過去種種宿住而憶念。

     seyyathidaṃ – ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni –
     例如:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多百生、多千生、多百千生,

     amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     生彼處,我如是名、如是姓、如是階級,食如是食、感受如是苦樂,如是壽量。

     so tato cuto amutra udapādiṃ;
     我從其處歿,生於他處;

     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     其生亦有如是名、如是姓、如是階級、食如是食、感受如是苦樂,如是壽量。

     so tato cuto idhūpapannoti.
     我從其處歿,而生此處。

     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
     如是同其事情、境遇,而想起種種宿世之住處。

     Imināmahaṃ etaṃ jānāmi “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;
     由此而知「〝我〞及世界同樣是常住,如石女之無所生育(不生不滅)者,亦如常住山頂,已直立不動之石柱。

     te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisaman”ti.
     而諸有情之流轉、輪迴,歿去、生來,[〝我〞及世界]是永恆常住。」』

     Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti.
     諸比丘!此即其第一主張,依據此,其常住論者之沙門、婆羅門說:『〝我〞及世界是常住。』

     〔第二主張 ☛ 〕 (回憶起過去世多達十成壞劫)

     32. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti?
     又第二主張,常住論者之沙門、婆羅門,依何、根據何而說〝我〞及世界是常住耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     諸比丘!今有某沙門、婆羅門,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati.
     心得三昧已,依心中(想起)過去種種宿住而憶念。

     Seyyathidaṃ – ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni –
     例如:一成壞[劫]、二成壞、三成壞、四成壞、五成壞、十成壞[劫]等。

     ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     『生彼處,我如是名、如是姓、如是階級,食如是食、感受如是苦樂,如是壽量。

     so tato cuto amutra udapādiṃ;
     我從其處歿,生於他處;

     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     其生亦有如是名、如是姓、如是階級、食如是食、感受如是苦樂,如是壽量。

     so tato cuto idhūpapanno’ti.
     我從其處歿,而生此處。』

     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     如是同其事情、境遇,而想起種種宿世之住處。

     “So evamāha –
     彼如是言矣:

     ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;
     『〝我〞及世界是常住,如石女之無所生育(不生不滅)者,亦如常住山頂,已直立不動之石柱。

     te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisamaṃ.
     而諸有情之流轉、輪迴,歿去、生來,[〝我〞及世界]是永恆常住。

     Taṃ kissa hetu?
     所以者何?

     Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi
     因我從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi.
     心得三昧已,依心中(想起)過去種種宿住而憶念。

     Seyyathidaṃ – ekampi saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi saṃvaṭṭavivaṭṭāni.
     例如:一成壞[劫]、二成壞、三成壞、四成壞、五成壞、十成壞[劫]等。

     Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     生彼處,我如是名、如是姓、如是階級,食如是食、感受如是苦樂,如是壽量。

     so tato cuto amutra udapādiṃ;
     我從其處歿,生於他處;

     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     其生亦有如是名、如是姓、如是階級、食如是食、感受如是苦樂,如是壽量。

     so tato cuto idhūpapannoti.
     我從其處歿,而生此處。

     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
     如是同其事情、境遇,而想起種種宿世之住處。

     Imināmahaṃ etaṃ jānāmi “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito,
     由此而知「〝我〞及世界同樣是常住,如石女之無所生育(不生不滅)者,亦如常住山頂,已直立不動之石柱。

     te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisaman”ti.
     而諸有情之流轉、輪迴,歿去、生來,[〝我〞及世界]是永恆常住。」』

     Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti.
     諸比丘!此為其第二主張,依此、根據此,常住論者之沙門、婆羅門說〝我〞及世界是常往。

     〔第三主張 ☛ 〕 (回憶起過去世多達四十成壞劫)

     33. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti?
     又第三主張,常住論者之沙門、婆羅門,依何、根據何而說〝我〞及世界是常住耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     諸比丘!今有某沙門、婆羅門,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati.
     心得三昧已,依心中(想起)過去種種宿住而憶念。

     Seyyathidaṃ – dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni –
     例如:十成壞[劫]、二十成壞、三十成壞、四十成壞[劫]等。

     ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     『生彼處,我如是名、如是姓、如是階級,食如是食、感受如是苦樂,如是壽量。

     so tato cuto amutra udapādiṃ;
     我從其處歿,生於他處;

     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     其生亦有如是名、如是姓、如是階級、食如是食、感受如是苦樂,如是壽量。

     so tato cuto idhūpapanno’ti.
     我從其處歿,而生此處。』

     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     如是同其事情、境遇,而想起種種宿世之住處。

     “So evamāha –
     彼如是言矣:

     ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;
     『〝我〞及世界是常住,如石女之無所生育(不生不滅)者,亦如常住山頂,已直立不動之石柱。

     te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisamaṃ.
     而諸有情之流轉、輪迴,歿去、生來,[〝我〞及世界]是永恆常住。

     Taṃ kissa hetu?
     所以者何?

     Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi,
     因我從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarāmi.
     心得三昧已,依心中(想起)過去種種宿住而憶念。

     Seyyathidaṃ – dasapi saṃvaṭṭavivaṭṭāni vīsampi saṃvaṭṭavivaṭṭāni tiṃsampi saṃvaṭṭavivaṭṭāni cattālīsampi saṃvaṭṭavivaṭṭāni –
     例如:十成壞[劫]、二十成壞、三十成壞、四十成壞[劫]等。

     ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     生彼處,我如是名、如是姓、如是階級,食如是食、感受如是苦樂,如是壽量。

     so tato cuto amutra udapādiṃ;
     我從其處歿,生於他處;

     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto,
     其生亦有如是名、如是姓、如是階級、食如是食、感受如是苦樂,如是壽量。

     so tato cuto idhūpapannoti.
     我從其處歿,而生此處。

     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi.
     如是同其事情、境遇,而想起種種宿世之住處。

     Imināmahaṃ etaṃ jānāmi “yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito,
     由此而知「〝我〞及世界同樣是常住,如石女之無所生育(不生不滅)者,亦如常住山頂,已直立不動之石柱。

     te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisaman”ti.
     而諸有情之流轉、輪迴,歿去、生來,[〝我〞及世界]是永恆常住。」』

     Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti.
     諸比丘!此為其第三主張,依此、根據此,某常住論者之沙門、婆羅門,說〝我〞及世界是常住。

     〔第四主張 ☛ 〕 (推論家、審察家)

     34. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṃ attānañca lokañca paññapenti?
     又第四主張,常住論者之沙門、婆羅門,依何、根據何而說〝我〞及世界是常住耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī,
     諸比丘!今有某沙門、婆羅門之推論家、審察家。

     so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ evamāha –
     彼以自己推論錘練而得、並審實尋思之理解,而彼如是言矣:

     ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito;
     『〝我〞及世界是常住,如石女之無所生育(不生不滅)者,亦如常住山頂,已直立不動之石柱。

     te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassatisaman’ti.
     而諸有情之流轉、輪迴,歿去、生來,[〝我〞及世界]是永恆常住。』

     Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti.
     諸比丘!此為其第四主張,依此、根據此,其常住論者之沙門、婆羅門,說〝我〞及世界是常住。

     35. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi.
     諸比丘!此即彼等常住論者之沙門、婆羅門,以此四種之根據,說〝我〞及世界是常住。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
     諸比丘!任何常住論者之沙門、婆羅門,說〝我〞及世界是常住,皆根據此四種,依此等任何之一,此外即無[依據]。

     36. “Tayidaṃ, bhikkhave, tathāgato pajānāti – ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti,
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』

     tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti;
     如來不僅知此,知比此更殊勝者。

     tañca pajānanaṃ [pajānaṃ (?) dī. ni. 3.36 pāḷiaṭṭhakathā passitabbaṃ] na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.
     知而不取著,不取著故,得知內心寂靜。

     Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。

     37. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā,
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。

     ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」

     Paṭhamabhāṇavāro.
     第壹誦品[終]


     〔第貳誦品 ➲〕

     Ekaccasassatavādo
     第二節 部份常住論者(上梵及下梵論者)

     38. “Santi, bhikkhave, eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi.
     「諸比丘!有沙門、婆羅門,持著一分常住、一分非常住論。
     彼等由四種根據,說〝我〞及世界,一分是常住、一分非常住。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi?
     彼等一分是常住、一分是非常住論者之沙門、婆羅門,依何、根據何而依四種根據,說〝我〞及世界,一分是常住、一分是非常住耶?

     〔第一主張 ☛ 〕 (梵天所化)

     39. “Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. Saṃvaṭṭamāne loke yebhuyyena sattā ābhassarasaṃvattanikā honti.
     諸比丘!經長遠之時後,有某時是世界之壞滅時期,於世界之壞滅時,諸有情多已轉生光音天。

     Te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
     於其處,彼等是意所成,以喜為食,自發光輝,飛行空中,住於純淨,斯住於長遠時間。

     40. “Hoti kho so, bhikkhave, samayo, yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṃ brahmavimānaṃ upapajjati.
     諸比丘!經長遠之時後,有其時是世界之生成時期,於世界生成時,梵宮現於空中,此時,一有情壽命盡,或善福盡,由光音天歿,而生於虛空之梵宮。

     So tattha hoti manomayo pītibhakkho sayaṃpabho antalikkhacaro subhaṭṭhāyī, ciraṃ dīghamaddhānaṃ tiṭṭhati.
     於其處,彼是意所成,以喜為食,自發光輝,飛行空中,住於純淨,斯住於長遠時間。

     41. “Tassa tattha ekakassa dīgharattaṃ nivusitattā anabhirati paritassanā upapajjati – ‘aho vata aññepi sattā itthattaṃ āgaccheyyun’ti.
     有情於彼處,唯長夜獨住而無喜、樂而起[如次]之渴望:『然!實願其他之有情來生此。』

     Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā brahmavimānaṃ upapajjanti tassa sattassa sahabyataṃ.
     時,某有情等,壽命終盡,由光音天歿,生於梵宮,與彼共住。

     Tepi tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhacarā subhaṭṭhāyino, ciraṃ dīghamaddhānaṃ tiṭṭhanti.
     彼等於其處,亦是意所成,以喜為食,自發光輝,飛行空中,住於純淨,斯住於長遠時間。

     42. “Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti –
     諸比丘!其中,最初生之有情,起如是之念:

     ‘ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā [sajjitā (syā. kaṃ.)] vasī pitā bhūtabhabyānaṃ.
     『我是梵天、大梵天、全能者、不敗者、一切萬物之支配者、世界之自在主、一切之創造主、化生主、最上之能生者、一切之主宰者、是已生、未生者之父。

     Mayā ime sattā nimmitā.
     凡住此之有情皆我之化作。

     Taṃ kissa hetu?
     所以者何?

     Mamañhi pubbe etadahosi –
     前因我生此念:

     “aho vata aññepi sattā itthattaṃ āgaccheyyun”ti. Iti mama ca manopaṇidhi, ime ca sattā itthattaṃ āgatā’ti.
     「然!實願其他之有情來生此。」如是,我所起意願,此等之有情而生來。』

     “Yepi te sattā pacchā upapannā, tesampi evaṃ hoti –
     其後生來之有情,亦生如是念:

     ‘ayaṃ kho bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ.
     『此尊者實是梵天、大梵天、全能者、不敗者、一切萬物之支配者、世界之自在主、一切之創造主、化生主、最上之能生者、一切之主宰者,是已生、未生者之父。

     Iminā mayaṃ bhotā brahmunā nimmitā.
     吾等是依此尊者梵天化生而來。

     Taṃ kissa hetu?
     所以者何?

     Imañhi mayaṃ addasāma idha paṭhamaṃ upapannaṃ, mayaṃ panamha pacchā upapannā’ti.
     吾等見尊者,最初生住此處,吾等由其後而生。』

     43. “Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca.
     諸比丘!於此,最初生之有情,較長壽、較英俊、較有權力。

     Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
     反之,其後而生諸有情,較短命、較醜陋、較少有權力。

     44. “Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.
     諸比丘!然,其後生者之一有情,由此天歿而生來此[地上],生來此已,彼捨家而出家。

     Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     捨家出家已,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte taṃ pubbenivāsaṃ anussarati,
     心得三昧已,依心中(想起)過去某一宿住而憶念,

     tato paraṃ nānussarati.
     更此以前憶念不起。

     “So evamāha –
     彼如是言矣:

     ‘yo kho so bhavaṃ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṃ,
     『彼尊者實是梵天、大梵天、全能者、不敗者、一切萬物之支配者、世界之自在主、一切之創造主、化生主、最上之能生者、一切之主宰者,是已生、未生者之父。

     yena mayaṃ bhotā brahmunā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassati.
     由化生吾等此(尊者梵天),是常恆、堅固、常住,無轉變性,唯如是恆常而住。

     Ye pana mayaṃ ahumhā tena bhotā brahmunā nimmitā, te mayaṃ aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti.
     反之,吾等,因由此梵天之化生,故吾等是無常、不堅固、短命、有死歿、生此之性質。』

     Idaṃ kho, bhikkhave, paṭhamaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti.
     諸比丘!此為第一主張,依此、根據此,一分是常住、一分是非常住論者之沙門婆羅門,說〝我〞及世界,一分是常住、一分是非常住。

     〔第二主張 ☛ 〕 (戲忘天所化)

     45. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti?
     又第二主張,一分常住、一分非常住論之沙門、婆羅門,依何、根據何而說〝我〞及世界,一分是常住、一分是非常住耶?

     Santi, bhikkhave, khiḍḍāpadosikā nāma devā,
     諸比丘!有稱為戲忘之諸天。

     te ativelaṃ hassakhiḍḍāratidhammasamāpannā [hasakhiḍḍāratidhammasamāpannā (ka.)] viharanti.
     彼等甚長久沈著於喜笑、遊戲、喜樂法而住。

     Tesaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati [pamussati (sī. syā.)].
     彼等因甚長久沈著於喜笑、遊戲、喜樂法而住,故消失其憶念。

     Satiyā sammosā te devā tamhā kāyā cavanti.
     彼等諸天消失其憶念,即死歿其天身。

     46. “Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.
     諸比丘!然,其中之有情,由其天身歿而生來此[地上]。

     Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.
     生此,彼即捨家而出家。

     Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     捨家出家已,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte taṃ pubbenivāsaṃ anussarati,
     心得三昧已,依心中(想起)過去某一宿住而憶念,

     tato paraṃ nānussarati.
     更此以前憶念不起。

     “So evamāha –
     彼如是言矣:

     ‘ye kho te bhonto devā na khiḍḍāpadosikā,
     『凡不戲忘之諸天,

     te na ativelaṃ hassakhiḍḍāratidhammasamāpannā viharanti.
     彼等不長久沈著於喜笑、遊戲、喜樂法而住。

     Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na sammussati.
     不長久沈著於喜笑、遊戲、喜樂法而住者,彼等不消失憶念;

     Satiyā asammosā te devā tamhā kāyā na cavanti;
     不消失憶念之彼等諸天,即無死滅,

     niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti.
     而恆常、堅固、常住,無轉變性、如是常恆而住。

     Ye pana mayaṃ ahumhā khiḍḍāpadosikā,
     反之,我等戲忘諸天,

     te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā.
     甚長久沈著於喜笑、遊戲、喜樂法而住;

     Tesaṃ no ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati sammussati.
     我等因甚長久沈著於喜笑、遊戲、喜樂法而住,故消失憶念,

     Satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti.
     消失憶念已,我等由其天身歿,而無常、不堅固、短命,有死去、生此之性質。』

     Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti.
     諸比丘!此為第二主張,一分常住、一分非常住論者之沙門、婆羅門,依此,根據此而說〝我〞及世界,一分是常住、一分是非常住。

     〔第三主張 ☛ 〕 (意憤天所化)

     47. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti?
     又第三主張,一分是常、一分是非常住論之沙門、婆羅門,依何、根據何而說〝我〞及世界,一分是常住、一分是非常住耶?

     Santi, bhikkhave, manopadosikā nāma devā,
     諸比丘!此有稱為意憤諸天,

     te ativelaṃ aññamaññaṃ upanijjhāyanti.
     彼等甚長久、相互嫉妒;

     Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti.
     彼等因長久相互嫉妒,相互嫉妒已,而其心相互憤恚。

     Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā.
     如是其心相互憤恚,致身疲勞、心疲勞。

     Te devā tamhā kāyā cavanti.
     而彼諸天,即由其天身死歿。

     48. “Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.
     諸比丘!然,其中之有情,由其天身歿而生來此[地上]。

     Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.
     生此,彼即捨家而出家。

     Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     捨家出家已,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte taṃ pubbenivāsaṃ anussarati,
     心得三昧已,依心中(想起)過去某一宿住而憶念,

     tato paraṃ nānussarati.
     更此以前憶念不起。

     “So evamāha –
     彼如是言矣:

     ‘ye kho te bhonto devā na manopadosikā, te nātivelaṃ aññamaññaṃ upanijjhāyanti.
     『凡不意憤之諸天,於長久不相互嫉妒;

     Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti.
     彼等長久不相互嫉妒,其心不相互憤恚。

     Te aññamaññaṃ appaduṭṭhacittā akilantakāyā akilantacittā.
     彼等其心不相互憤恚、

     Te devā tamhā kāyā na cavanti,
     不致身疲勞、心疲勞。

     niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti.
     彼等其天身不死歿,常恆、堅固,常住、無轉變性、唯如是常恆而住。

     Ye pana mayaṃ ahumhā manopadosikā,
     然,我等意憤諸天,

     te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā.
     甚長久相互嫉妒,

     Te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsimhā,
     我等因甚長久相互嫉妒,其心相互憤恚,

     te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā.
     其心相互憤恚,致身疲勞、心疲勞、

     Evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatā’ti.
     如是我等從其天身死歿,生此[地上],是無常、不堅固、短命、有死歿、生此之性質。』

     Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti.
     諸比丘!此為第三主張,一分是常住、一分是非常住論者之沙門、婆羅門,是依此、根據此而說〝我〞及世界,一分是常住、一分是非常住。

     〔第四主張 ☛ 〕 (推論家、審察家)

     49. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti?
     又有第四主張,一分是常住、一分是非常住論之沙門、婆羅門,依何、根據何而說〝我〞及世界,一分是常住、一分是非常住耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.
     諸比丘!今有某沙門、婆羅門之推論家、審察家。

     So takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ evamāha –
     彼以自己推論錘練而得、並審實尋思之理解,而彼如是言矣:

     ‘yaṃ kho idaṃ vuccati cakkhuṃ itipi sotaṃ itipi ghānaṃ itipi jivhā itipi kāyo itipi, ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo.
     『稱此眼、耳、鼻、舌、身之此〝我〞,皆是不恆常、不堅固、非常住、有轉變性。

     Yañca kho idaṃ vuccati cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī’ti.
     反此,稱此心、意、識之此〝我〞,皆是恆常、堅固、常住、不轉變性,唯如是常恆而住。』

     Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ, yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti.
     諸比丘!此其第四主張,一分是常住、一分是非常住論之沙門、婆羅門,依此、根據此而說〝我〞及世界,一分是常住、一分是非常住。

     50. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi.
     諸比丘!此即彼等一分是常住、一分是非常住論之沙門、婆羅門,根據此四種而說〝我〞及世界,一分是常住、一分是非常住。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
     諸比丘!任何一分是常住、一分是非常住論之沙門、婆羅門,皆據此四種,或依此等任何之一,此外即無[依據]。

     51. “Tayidaṃ, bhikkhave, tathāgato pajānāti – ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti.
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』

     Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti,
     如來不僅知此,知比此更殊勝者。

     tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.
     知而不取著,不取著故,得知內心寂靜。

     Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。

     52. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā,
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。

     ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Antānantavādo
     第三節 有邊無邊論者

     53. “Santi, bhikkhave, eke samaṇabrāhmaṇā antānantikā
     「諸比丘!有沙門、婆羅門,持著有邊、無邊論。

     antānantaṃ lokassa paññapenti catūhi vatthūhi.
     彼等根據四種,說世界是有邊、無邊。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi?
     依何、根據何,有邊、無邊論者之沙門、婆羅門,根據四種而說世界是有邊、無邊耶?

     〔第一主張 ☛ 〕 (時空有量、有邊)

     54. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     諸比丘!今有某沙門、婆羅門,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte antasaññī lokasmiṃ viharati.
     心得三昧已,依心中(想起)有邊想之世界而住。

     “So evamāha –
     彼如是言矣:

     ‘antavā ayaṃ loko parivaṭumo.
     『此世界有形成圓周之邊者。

     Taṃ kissa hetu?
     所以者何?

     Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi,
     因我從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte antasaññī lokasmiṃ viharāmi.
     心得三昧已,依心中(想起)有邊想之世界而住。

     Imināmahaṃ etaṃ jānāmi – yathā antavā ayaṃ loko parivaṭumo’ti.
     我依此而知──此世界同樣為有形成圓周之邊者。』

     Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ,
     諸比丘!此即其第一主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti.
     [世界]有邊、無邊論者之沙門、婆羅門,依此、根據此而說世界有邊、無邊。

     〔第二主張 ☛ 〕 (時空無量、無邊)

     55. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti?
     又有第二主張,有邊、無邊論者之沙門、婆羅門,依何、根據何而言世界是有邊、無邊耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     諸比丘!今有某沙門、婆羅門,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte anantasaññī lokasmiṃ viharati.
     心得三昧已,依心中(想起)無邊想之世界而住。

     “So evamāha –
     彼如是言矣:

     ‘ananto ayaṃ loko apariyanto.
     『此無量之世界為無邊者。

     Ye te samaṇabrāhmaṇā evamāhaṃsu –
     某些沙門、婆羅門曾如是言:

     “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā.
     「此世界有形成圓周之邊者。」是對於此等(世界)之妄語。

     Ananto ayaṃ loko apariyanto.
     此無量之世界為無邊者。

     Taṃ kissa hetu?
     所以者何?

     Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi,
     因我從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte anantasaññī lokasmiṃ viharāmi.
     心得三昧已,依心中(想起)無邊想之世界而住。

     Imināmahaṃ etaṃ jānāmi – yathā ananto ayaṃ loko apariyanto’ti.
     我依此而知──此無量之世界同樣為無邊者。』

     Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ,
     諸比丘!此即其第二主張,

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti.
     [世界]有邊、無邊論者之沙門、婆羅門,依此、根據此而說世界有邊、無邊。

     〔第三主張 ☛ 〕 (時空亦有邊、亦無邊)

     56. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti?
     又有第三主張,有邊、無邊論者之沙門、婆羅門,依何、根據何而言世界是有邊、無邊耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     諸比丘!今有某沙門、婆羅門,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharati, tiriyaṃ anantasaññī.
     心得三昧已,依心中上下起有邊想、四方起無邊想之世界而住。

     “So evamāha –
     彼如是言矣:

     ‘antavā ca ayaṃ loko ananto ca.
     『此世界亦有邊、亦無邊。

     Ye te samaṇabrāhmaṇā evamāhaṃsu –
     某些沙門、婆羅門曾如是言:

     “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā.
     「此世界有形成圓周之邊者。」是對於此等(世界)之妄語。

     Yepi te samaṇabrāhmaṇā evamāhaṃsu –
     又,某些沙門、婆羅門曾如是言:

     “ananto ayaṃ loko apariyanto”ti, tesampi musā.
     「此無量之世界為無邊者。」亦是對於此等(世界)之妄語。

     Antavā ca ayaṃ loko ananto ca.
     此世界亦有邊、亦無邊。

     Taṃ kissa hetu?
     所以者何?

     Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi,
     因我從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte uddhamadho antasaññī lokasmiṃ viharāmi, tiriyaṃ anantasaññī.
     心得三昧已,依心中上下起有邊想、四方起無邊想之世界而住。

     Imināmahaṃ etaṃ jānāmi – yathā antavā ca ayaṃ loko ananto cā’ti.
     依此,而知──此世界同樣亦有邊、亦無邊。』

     Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ,
     諸比丘!此即其第三主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti.
     [世界]有邊、無邊論者之沙門、婆羅門,依此、根據此而說世界有邊、無邊。

     〔第四主張 ☛ 〕 (時空非有邊、非無邊)

     57. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti?
     又有第四主張,有邊、無邊論者之沙門、婆羅門,依何、根據何而言世界是有邊、無邊耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.
     諸比丘!今有某沙門、婆羅門之推論家、審察家。

     So takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ evamāha –
     彼以自己推論錘練而得、並審實尋思之理解,而彼如是言矣:

     ‘nevāyaṃ loko antavā, na panānanto.
     『此世界非有邊、非無邊。

     Ye te samaṇabrāhmaṇā evamāhaṃsu –
     某些沙門、婆羅門曾如是言:

     “antavā ayaṃ loko parivaṭumo”ti, tesaṃ musā.
     「此世界有形成圓周之邊者。」是對於此等(世界)之妄語。

     Yepi te samaṇabrāhmaṇā evamāhaṃsu –
     又,某些沙門、婆羅門曾如是言:

     “ananto ayaṃ loko apariyanto”ti, tesampi musā.
     「此無量之世界為無邊者。」亦是對於此等(世界)之妄語。

     Yepi te samaṇabrāhmaṇā evamāhaṃsu –
     又,某些沙門、婆羅門曾如是言:

     “antavā ca ayaṃ loko ananto cā”ti, tesampi musā.
     「此世界亦有邊、亦無邊。」亦是對於此等(世界)之妄語。

     Nevāyaṃ loko antavā, na panānanto’ti.
     此世界非有邊、非無邊!』

     Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ,
     諸比丘!此即其第四主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti.
     [世界]有邊、無邊論者之沙門、婆羅門,依此、根據此而說世界有邊、無邊。

     58. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi.
     諸比丘!此即彼等有邊、無邊論者之沙門、婆羅門,根據此四種而說世界之有邊、無邊。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
     諸比丘!任何有邊、無邊論者之沙門、婆羅門說世界之有邊、無邊,皆根據此四種,或依此等任何之一,此外即無[依據]。

     59. “Tayidaṃ, bhikkhave, tathāgato pajānāti – ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti.
     諸比丘!如來知此:『如是執、如是執取此等之見處,將有如是生趣、有如是之來生。』

     Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti,
     如來不僅知此,知比此更殊勝者。

     tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.
     知而不執取,不取著故,得知內心寂靜。

     Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。

     60. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā,
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。

     ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Amarāvikkhepavādo
     第四節 不死之鰻矯亂論(詭辯論者)

     61. “Santi, bhikkhave, eke samaṇabrāhmaṇā amarāvikkhepikā,
     「諸比丘,有其沙門、婆羅門,持著詭辯論。

     tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi.
     彼等被詢問時,以四種根據,言偽亂無序之詭辯。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi?
     詭辯論者之彼等沙門、婆羅門,被詢問時,依何、根據何而以四種根據,言偽亂無序之詭辯耶?

     〔第一主張 ☛ 〕 (彼畏妄語、迴避判斷)

     62. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti.
     諸比丘,今有某沙門、婆羅門,不如實知此是善,不如實知此是不善。

     Tassa evaṃ hoti –
     彼思惟:

     ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi.
     『我確實不如實知此是善,又不如實知此是不善。

     Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto,
     然,我實在不如實知此是善、不如實知此是不善者,

     ‘idaṃ kusalan’ti vā byākareyyaṃ, ‘idaṃ akusalan’ti vā byākareyyaṃ,
     如果我答此是善、此是不善時,

     taṃ mamassa musā.
     我即會說妄語;

     Yaṃ mamassa musā, so mamassa vighāto.
     當我說妄語時,我即有壞、惱;

     Yo mamassa vighāto so mamassa antarāyo’ti.
     當我有壞、惱時,我即有障礙。』

     Iti so musāvādabhayā musāvādaparijegucchā
     如是思惟,彼畏說妄語,嫌惡妄語。

     nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ –
     對此被詢問時,即不答此是善,亦不答此是不善,而言其偽亂無序之詭辯論:

     ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti.
     『但我不以為然、亦不以為不然、亦不想其他、不想非如此、亦不想非非如此。』

     Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ,
     諸比丘,此即其第一主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
     有某偽亂無序之詭辯論者沙門、婆羅門,對此被詢問時,依此,根據此言其偽亂無序之詭辯論。

     〔第二主張 ☛ 〕 (彼畏取著、貪欲瞋恚)

     63. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?
     又有第二[主張]。
     偽亂無序之詭辯論者沙門、婆羅門,對此被詢問時,依何、根據何,而言其偽亂無序之詭辯論耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti.
     諸比丘,今有某沙門、婆羅門,不如實知此是善,不如實知此是不善,

     Tassa evaṃ hoti –
     彼思惟:

     ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan”ti yathābhūtaṃ nappajānāmi.
     『我確實不如實知此是善、不如實知此是不善。

     Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto, “idaṃ akusalan”ti yathābhūtaṃ appajānanto,
     然,我實在不如實知此是善、不如實知此是不善者。

     “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan’ti vā byākareyyaṃ,
     如果我答此是善、答此是不善時,

     tattha me assa chando vā rāgo vā doso vā paṭigho vā.
     我即有欲、貪、瞋、恚;

     Yattha [yo (?)] me assa chando vā rāgo vā doso vā paṭigho vā, taṃ mamassa upādānaṃ.
     當我有欲、貪、瞋、恚時,我即有取著;

     Yaṃ mamassa upādānaṃ, so mamassa vighāto.
     當我有取著時,我即有壞、惱;

     Yo mamassa vighāto, so mamassa antarāyo’ti.
     當我有壞、惱時,我即有障礙。』

     Iti so upādānabhayā upādānaparijegucchā
     彼畏取著、嫌惡取著。

     nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ –
     對此被詢問時,即不答此是善,亦不答此是不善,而言其偽亂無序之詭辯論:

     ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti.
     『但我不以為然、亦不以為不然、亦不想其他、不想非如此、亦不想非非如此。』

     Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ,
     諸比丘!此即其第二主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
     某偽亂無序之詭辯論者之沙門、婆羅門,對此被詢問時,依此、根據此言其偽亂無序之詭辯論。

     〔第三主張 ☛ 〕 (彼畏實踐、嫌惡質問)

     64. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?
     又有第三[主張]。
     偽亂無序詭辯論者之沙門、婆羅門,對此被詢問時,依何、根據何,而言其偽亂無序之詭辯論耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṃ kusalan’ti yathābhūtaṃ nappajānāti, ‘idaṃ akusalan’ti yathābhūtaṃ nappajānāti.
     諸比丘,今有某沙門、婆羅門,不如實知此是善、不如實知此是不善。

     Tassa evaṃ hoti –
     彼思惟:

     ‘ahaṃ kho “idaṃ kusalan”ti yathābhūtaṃ nappajānāmi, “idaṃ akusalan’ti yathābhūtaṃ nappajānāmi.
     『我確實不如實知此是善、不如實知此是不善。

     Ahañce kho pana “idaṃ kusalan”ti yathābhūtaṃ appajānanto “idaṃ akusalan”ti yathābhūtaṃ appajānanto
     然,我確實不如實知善、不如實知不善者。

     “idaṃ kusalan”ti vā byākareyyaṃ, “idaṃ akusalan”ti vā byākareyyaṃ.
     如果我答此是善、我答此是不善時,

     Santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā,
     則有賢智、聰敏、曾熟悉如何實踐之議論、如射穿頭髮弓箭手之犀利沙門、婆羅門,

     te bhindantā [vobhindantā (sī. pī.)] maññe caranti paññāgatena diṭṭhigatāni,
     我想!彼等行者正以已達到慧之狀態破壞惡見,

     te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ.
     於此處彼等會反覆詢問、要求理由、想要諫告我。

     Ye maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ, tesāhaṃ na sampāyeyyaṃ.
     若於此處彼等反覆詢問、要求理由、想要諫告我,我會不能夠回答彼等,

     Yesāhaṃ na sampāyeyyaṃ, so mamassa vighāto.
     當我不能夠回答彼等時,我即有壞、惱;

     Yo mamassa vighāto, so mamassa antarāyo’ti.
     當我有壞、惱時,我即有障礙。』

     Iti so anuyogabhayā anuyogaparijegucchā
     彼畏質問實踐、彼嫌惡質問實踐。

     nevidaṃ kusalanti byākaroti, na panidaṃ akusalanti byākaroti, tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ –
     對此被詢問時,即不答此是善,亦不答此是不善,而言其偽亂無序之詭辯論:

     ‘evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti.
     『但我不以為然、亦不以為不然、亦不想其他、不想非如此、亦不想非非如此。』

     Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ,
     諸比丘,此即其第三主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
     偽亂無序詭辯論者之沙門、婆羅門,被詢問時,依此,根據此言其偽亂無序之詭辯論。

     〔第四主張 ☛ 〕 (闇昧愚痴、矯亂無智)

     65. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ?
     又有第四主張。
     詭辯論者之沙門、婆羅門,被詢問時,依何、根據何而言其偽亂無序之詭辯論耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho.
     諸比丘,今有某沙門、婆羅門,闇昧愚痴。

     So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ –
     彼因闇昧愚痴,對此被詢問時,即言其偽亂無序之詭辯論:

     ‘atthi paro loko’ti iti ce maṃ pucchasi, ‘atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti iti te naṃ byākareyyaṃ,
     『汝若詢問我,他世存在否?我若以為他世存在者,我當答汝他世存在,

     ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti.
     但我不以為然、亦不以為不然、亦不想其他、不想非如此、亦不想非非如此。

     ‘Natthi paro loko…pe…
     汝若詢問我,他世不存在耶?……乃至……

     ‘atthi ca natthi ca paro loko…pe…
     他世亦存在亦不存在耶?

     ‘nevatthi na natthi paro loko…pe…
     他世非存在非不存在耶?

     ‘atthi sattā opapātikā …pe…
     化生之有情存在耶?

     ‘natthi sattā opapātikā…pe…
     化生之有情不存在耶?

     ‘atthi ca natthi ca sattā opapātikā…pe…
     化生之有情亦存在亦非存在耶?

     ‘nevatthi na natthi sattā opapātikā…pe…
     化生之有情非存在非不存在耶?

     ‘atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī. syā. kaṃ.)] kammānaṃ phalaṃ vipāko…pe…
     善惡業之異熟果存在耶?

     ‘natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…
     善惡業之異熟果不存在耶?

     ‘atthi ca natthi ca sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…
     善惡業之異熟果亦存在亦不存在耶?

     ‘nevatthi na natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko…pe…
     善惡業之異熟果非存在非不存在耶?

     ‘hoti tathāgato paraṃ maraṇā…pe…
     真人其死後存在耶?

     ‘na hoti tathāgato paraṃ maraṇā…pe…
     真人其死後不存在耶?

     ‘hoti ca na ca hoti [na hoti ca (sī. ka.)] tathāgato paraṃ maraṇā…pe…
     真人其死後亦存在亦非存在耶?

     ‘neva hoti na na hoti tathāgato paraṃ maraṇāti iti ce maṃ pucchasi,
     真人其死後非存在非不存在耶?

     ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti iti te naṃ byākareyyaṃ,
     有此詢問,若我以為真人其死後非存在非不存在者,當答以真人其死後非存在非不存在。

     ‘evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti.
     但我不以為然、亦不以為不然、亦不想其他、不想非如此、亦不想非非如此。』

     Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ,
     諸比丘!此即其第四主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ.
     有對此之詢問時,詭辯論者之沙門、婆羅門,依此、根據此而言偽亂無序之詭辯論。

     66. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi.
     諸比丘,此即詭辯論者之沙門、婆羅門,被詢問時,即依據此四種,言其偽亂無序之詭辯論。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarāvikkhepikā
     諸比丘,任何詭辯論者之沙門、婆羅門,

     tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ,
     被詢問時,言其偽亂無序之詭辯論,

     sabbe te imeheva catūhi vatthūhi,
     皆依據此四種,

     etesaṃ vā aññatarena,
     或此等中任何之一,

     natthi ito bahiddhā…pe…
     其他即無[根據]。
     〔諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。〕

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Adhiccasamuppannavādo
     第五節 無因無緣生起之論(無因生、自然生)

     67. “Santi, bhikkhave, eke samaṇabrāhmaṇā adhiccasamuppannikā
     「諸比丘!有某沙門、婆羅門,持著無因論。

     adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi.
     彼等依二種根據,說〝我〞及世界是無因生。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi?
     無因論之沙門、婆羅門,依何、根據何而說〝我〞及世界是無因主耶?

     〔第一主張 ☛ 〕 (從無想天歿之有情)

     68. “Santi, bhikkhave, asaññasattā nāma devā.
     諸比丘!有名為無想有情天,

     Saññuppādā ca pana te devā tamhā kāyā cavanti.
     彼等諸天,若想生時,即從彼天歿。

     Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati.
     諸比丘!然,其中之有情,由其天身歿而生來此[地上]。

     Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati.
     生此,彼即捨家而出家。

     Agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati,
     捨家出家已,從苦行、精進、專修、不放逸、正憶念,心得三昧,

     yathāsamāhite citte saññuppādaṃ anussarati,
     心得三昧已,依心中生起想念而憶念,

     tato paraṃ nānussarati.
     更此以前憶念不起。

     So evamāha –
     彼如是言矣:

     ‘adhiccasamuppanno attā ca loko ca.
     『〝我〞及世界是無因生。

     Taṃ kissa hetu?
     所以者何?

     Ahañhi pubbe nāhosiṃ, somhi etarahi ahutvā santatāya pariṇato’ti.
     因以前我不存在,以前雖不存在,今我轉變為有情。』

     Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ,
     諸比丘,此即其第一主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti.
     某無因論者之沙門、婆羅門,依此、根據此而說〝我〞及世界是無因生。

     〔第二主張 ☛ 〕 (推論家、審察家)

     69. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti?
     又有第二主張。
     無因論者之沙門、婆羅門,依何、根據何而言〝我〞及世界是無因主耶?

     Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṃsī.
     諸比丘,今有某推論家、審察家。

     So takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ evamāha –
     彼以自推論錘練而得,並審實尋思之理解,而如是言:

     ‘adhiccasamuppanno attā ca loko cā’ti.
     『〝我〞及世界是無因生。』

     Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ,
     諸比丘,此即其第二主張。

     yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti.
     無因論者之沙門、婆羅門依此、根據此而說〝我〞與世界是無因生。

     70. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi.
     諸比丘,此即無因論者之彼等沙門、婆羅門,根據此二種[主張]而說〝我〞與世界是無因生。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti, sabbe te imeheva dvīhi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…
     任何無因論者之沙門、婆羅門,說〝我〞與世界是無因生,皆以此二種之根據,或此中任何之一,其他即無[根據]。
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。

     71. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi.
     諸比丘!此等前際論者,持此前際論之彼等沙門、婆羅門,對於過去,以十八種根據,主張種種之浮說。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantamārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā.
     諸比丘!凡任何前際論者,持前際論之沙門、婆羅門,對於過去,主張種種之浮說,皆根據此等十八種,或此中任何之一,其他即無[根據]。

     72. “Tayidaṃ, bhikkhave, tathāgato pajānāti – ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti.
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』

     Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti,
     如來不僅知此,知比此更殊勝者。

     tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.
     知而不取著,不取著故,得知內心寂靜。

     Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。

     73. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā,
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。

     ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」

     Dutiyabhāṇavāro.
     第貳誦品[終]


     〔第叁誦品 ➲〕

     Aparantakappikā
     第三章 (後際論者)未來劫時之世界週期

     74. “Santi, bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya [catucattālīsāya (syā. kaṃ.)] vatthūhi.
     「諸比丘,有此等後際論者,持此後際論之沙門、婆羅門,彼等對於未來,由四十四種根據,主張種種之浮說。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi?
     彼等後際論者,持後際論之沙門、婆羅門,依何、根據何而對於未來,依四十四種之根據,主張種種之浮說耶?


     Saññīvādo
     第一節 有想論者(十六種主張)

     75. “Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi.
     諸比丘,有某死後有想論者之沙門、婆羅門,彼等以十六種之根據,說〝我〞死後為有想。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi?
     彼等死後有想論者之沙門、婆羅門,依何、根據何而對死後有想論,依十六種根據,主張死後〝我〞為有想耶?

     76. “‘Rūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti.
     彼等對於〝我〞,主張:
     [一]『〝我〞死後無病、有色、有想』,

     ‘Arūpī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti.
     [二]『〝我〞死後無病、有色、無想』,

     ‘Rūpī ca arūpī ca attā hoti…pe…
     [三]『……亦有色亦無色』,

     nevarūpī nārūpī attā hoti…
     [四]『……非有色非無色』,

     antavā attā hoti…
     [五]『〝我〞死後為有邊』,

     anantavā attā hoti…
     [六]『……為無邊』,

     antavā ca anantavā ca attā hoti…
     [七]『……亦有邊、亦無邊』,

     nevantavā nānantavā attā hoti…
     [八]『……非有邊、非無邊』。

     ekattasaññī attā hoti…
     [九]『……為一想者』,

     nānattasaññī attā hoti…
     [十]『……為異想者』,

     parittasaññī attā hoti…
     [十一]『……為少想者』,

     appamāṇasaññī attā hoti…
     [十二]『……為無量想者』。

     ekantasukhī attā hoti…
     [一三]『〝我〞死後……為一向(確信、無窮盡、極度之)樂者』,

     ekantadukkhī attā hoti.
     [一四]『……為一向(確信、無窮盡、極度之)苦者』,

     Sukhadukkhī attā hoti.
     [一五]『……亦苦亦樂者』,

     Adukkhamasukhī attā hoti arogo paraṃ maraṇā saññī’ti naṃ paññapenti.
     [一六]『……非苦非樂者』。

     77. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi.
     諸比丘!此即死後有想論者之沙門、婆羅門,以十六種之根據,說〝我〞死後為有想。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti, sabbe te imeheva soḷasahi vatthūhi,
     諸比丘,任何死後有想論者之沙門、婆羅門,說〝我〞死後為有想,皆由此等十六種之根據,或由此等中任何之一,

     etesaṃ vā aññatarena, natthi ito bahiddhā…pe…
     其他即無[根據]。
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Asaññīvādo
     第二節 無想論者(八種主張)

     78. “Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi.
     「諸比丘!有某死後無想論者之沙門、婆羅門,彼等依八種之根據,說〝我〞死後為無想者。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
     無想論者之沙門、婆羅門,依何、根據何以八種之根據,說〝我〞死後為無想者耶?

     79. “‘Rūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti.
     彼對於〝我〞,說:
     [一]『〝我〞死後為無病、有色、無想』,

     ‘Arūpī attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti.
     [二]『……無色、無想』,

     ‘Rūpī ca arūpī ca attā hoti…pe…
     [三]『……亦有色亦無色』。

     nevarūpī nārūpī attā hoti…
     [四]『……非有色非無色』。

     antavā attā hoti…
     [五]『……為有邊』,

     anantavā attā hoti…
     [六]『……為無邊』,

     antavā ca anantavā ca attā hoti…
     [七]『……亦有邊、亦無邊』,

     nevantavā nānantavā attā hoti arogo paraṃ maraṇā asaññī’ti naṃ paññapenti.
     [八]『……亦有邊、非無邊』。

     80. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi.
     諸比丘,此即死後無想論者之沙門、婆羅門,由此八種之根據,說〝我〞死後為無想者。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṃ vā aññatarena, natthi ito bahiddhā…pe…
     諸比丘,任何以死後為無想論者之沙門、婆羅門,皆由此八種之根據,說〝我〞死後為無想者,或由此等中任何之一,此外即無[根據]。
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Nevasaññīnāsaññīvādo
     第三節 非有想非無想論者(八種主張)

     81. “Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi.
     「諸比丘!有某死後為非有想非無想論者之沙門、婆羅門,彼等由八種之根據,說〝我〞死後為亦非有想亦非無想。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi?
     彼等死後為非有想非無想論者之沙門、婆羅門,依何、根據何而由八種之根據,說〝我〞死後為非有想非無想耶?

     82. “‘Rūpī attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti ‘
     彼等說:
     [一]『〝我〞死後無病、非有想非無想而有色』,

     arūpī attā hoti…pe…
     [二]『……而無色』,

     rūpī ca arūpī ca attā hoti…
     [三]『……亦有色亦無色』,

     nevarūpī nārūpī attā hoti…
     [四]『……非有色非無色』。

     antavā attā hoti…
     [五]『……為有邊』,

     anantavā attā hoti…
     [六]『……為無邊』,

     antavā ca anantavā ca attā hoti…
     [七]『……亦有邊、亦無邊』,

     nevantavā nānantavā attā hoti arogo paraṃ maraṇā nevasaññīnāsaññī’ti naṃ paññapenti.
     [八]『……非有邊、非無邊』。

     83. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi.
     諸比丘,此即彼等死後非有想非無想論者之沙門、婆羅門,由此八種之根據,說〝我〞死後非有想非無想。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi…pe…
     諸比丘!任何死後非有想非無想論者之沙門、婆羅門,說〝我〞死後為非有想非無想,皆由此等八種根據,或由此等中任何之一,此外即無[根據]。
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Ucchedavādo
     第四節 (部份)斷滅論者(如偶然論,凡事生起與消滅,都是偶然概率)

     84. “Santi, bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi.
     「諸比丘!有某斷滅論者之沙門、婆羅門,彼等由七種之根據,說[現生]有情斷滅、消失、無有。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi?
     彼等斷滅論者之沙門、婆羅門,依何、根據何,由七種之根據,說現生有情斷滅、消失、無有耶?

     〔第一主張 ☛ 〕 (四大所成、父母所生)

     85. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi [evaṃdiṭṭhī (ka. pī.)] –
     諸比丘!今有某沙門、婆羅門如是說、如是見:

     ‘yato kho, bho, ayaṃ attā rūpī cātumahābhūtiko mātāpettikasambhavo
     『卿!此〝我〞為有色,而由四大種所成,父母所生,

     kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti.
     身壞滅時,即斷滅、消失,死後不存在故,至此,卿,此〝我〞實在斷滅。』

     Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     如是說現正存在某些有情之斷滅、消失、虛無。

     〔第二主張 ☛ 〕 (欲界有色、飲食諸天)

     86. “Tamañño evamāha –
     對此,有其他者如是說:

     ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『卿!汝說〝我〞確實不存在。

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti.
     然,卿!此〝我〞非實斷滅者,

     Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho.
     汝!猶其他天之有色,屬飲食者之〝我〞。

     Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi.
     汝不知此、不見此,我知此、見此。

     So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti.
     (汝!)此〝我〞,身之壞滅時,斷滅、消失、死後非存在,故(汝之)此〝我〞確實斷滅。』

     Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     如是說現正存在某些有情之斷滅、消失、虛無。

     〔第三主張 ☛ 〕 (有色諸天、意所成身)

     87. “Tamañño evamāha –
     對此,更有他者說:

     ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『卿!汝說〝我〞確實不存在,

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti.
     然,汝!此〝我〞非實斷滅者。

     Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo.
     猶其他天之有色,為意所成而具大小一切之肢節,非缺根之〝我〞。

     Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi.
     汝不知此、不見此,我知此、見此。

     So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti.
     (汝!)此〝我〞,身之壞滅時,斷滅、消失、死後非存在,故(汝之)此〝我〞確實斷滅。』

     Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     如是說現正存在某些有情之斷滅、消失、虛無。

     〔第四主張 ☛ 〕 (空無邊處、超越色想)

     88. “Tamañño evamāha –
     對此,更有他者說:

     ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『卿!汝說〝我〞確實不存在。

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti.
     然,卿!此〝我〞實非全斷滅,

     Atthi kho, bho, añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanūpago.
     卿,猶有其他超越色想,滅有對想,不憶念種種想,故到達有「虛空無邊」之空無邊處〝我〞。

     Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi.
     汝不知此、不見此,我知此、見此。

     So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti.
     汝!此〝我〞,身之壞滅時,斷滅、消失、死後不存在,故汝之此〝我〞確實斷滅。』

     Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     如是說現正存在某些有情之斷滅、消失、虛無。

     〔第五主張 ☛ 〕 (識無邊處、超空無邊)

     89. “Tamañño evamāha –
     對此,更有其他者說:

     ‘atthi kho, bho, eso attā yaṃ tvaṃ vadesi,
     『汝說〝我〞確實不存在。

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti.
     然,汝!此〝我〞實非全斷滅。

     Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanūpago.
     汝!猶有其他超越空無邊處,故到達有「識無邊」之識無邊處〝我〞。

     Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi.
     汝不知此、不見此,我知此、見此。

     So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti.
     (汝!)此〝我〞,身之壞滅時,斷滅、消失、死後非存在,故(汝之)此〝我〞確實斷滅。』

     Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     如是說現正存在某些有情之斷滅、消失、虛無。

     〔第六主張 ☛ 〕 (無所有處、超識無邊)

     90. “Tamañño evamāha –
     對此,更有他者說:

     ‘atthi kho, bho, so attā, yaṃ tvaṃ vadesi,
     『卿!汝說〝我〞確實不存在。

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti.
     然,汝,此〝我〞尚未全斷滅。

     Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanūpago.
     汝!猶有其他超越識無邊處,以到達有「無所有」之無所有處〝我〞。

     Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi.
     汝不知此、不見此,我知此、見此。

     So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī”ti.
     (汝!)此〝我〞,身之壞滅時,斷滅、消失、死後非存在,故(汝之)此〝我〞確實斷滅。』

     Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     如是說現正存在某些有情之斷滅、消失、虛無。

     〔第七主張 ☛ 〕 (想入非非、超無所有)

     91. ‘Tamañño evamāha –
     對此,更其他者說:

     “atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『汝!汝說〝我〞確實不存在。

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā sammā samucchinno hoti.
     然,汝!此〝我〞尚未全斷滅。

     Atthi kho, bho, añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma “santametaṃ paṇītametan”ti nevasaññānāsaññāyatanūpago.
     汝!猶有其他超越無所有處,到達有「此寂靜、此美妙」之非想非非想處〝我〞。

     Taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi.
     汝不知此、不見此,我知此、見此。

     So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, ettāvatā kho, bho, ayaṃ attā sammā samucchinno hotī’ti.
     (汝!)此〝我〞,身之壞滅時,斷滅、消失、死後非存在,故(汝之)此〝我〞確實斷滅。』

     Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti.
     如是說現正存在某些有情之斷滅、消失、虛無。

     92. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi.
     諸比丘!此即彼等斷滅論者之沙門、婆羅門,由七種根據,說現生有情之斷滅、消失、無有。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, sabbe te imeheva sattahi vatthūhi…pe…
     諸比丘!任何斷滅論者之沙門、婆羅門,說現生有情之斷滅、消失、無有,皆此等七種之根據,或由此等中任何之一,此外即無[根據]。
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Diṭṭhadhammanibbānavādo
     第五節 現世涅槃論者(如大乘婆羅門教密宗之即身成佛)

     93. “Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi.
     「諸比丘!有某[最上]現法涅槃論者之沙門、婆羅門,彼等由五種根據,說現生有情之最上現法涅槃。

     Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi?
     彼等最上現法涅槃論者之沙門、婆羅門,依何、根據何而以五種之根據,說現生有情之最上現法涅槃耶?

     〔第一主張 ☛ 〕 (滿足五欲、即身涅槃)

     94. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi –
     諸比丘!今某沙門、婆羅門有如是說、如是見:

     “yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti.
     『汝!此〝我〞實於[現在]具足、滿足五欲樂時,汝!此〝我〞則達最上現法涅槃。』

     Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     如是說現正存在某些有情之最上現法涅槃。

     〔第二主張 ☛ 〕 (遠離五欲、初禪住時)

     95. “Tamañño evamāha –
     對此,其他者說:

     ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『汝說此〝我〞實是存在,

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti.
     然,汝此〝我〞實未達最上現法涅槃。

     Taṃ kissa hetu?
     所以者何?

     Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
     [五]欲樂是無常、苦、變易性,由其變易性而變化,即生起憂、悲、苦、愁、惱。

     Yato kho, bho, ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati,
     然,汝!此〝我〞確實離諸欲,離不善法,有尋有伺,由離生喜、樂之初禪住時,

     ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti.
     汝!則此〝我〞到達最上現法涅槃。』

     Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     如是說現正存在某些有情之最上現法涅槃。

     〔第三主張 ☛ 〕 (定生喜樂、二禪住時)

     96. “Tamañño evamāha –
     對此,更有其他者說:

     ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『汝言此〝我〞確實存在,

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti.
     然,汝!此〝我〞確實未到達最上現法涅槃。

     Taṃ kissa hetu?
     所以者何?

     Yadeva tattha vitakkitaṃ vicāritaṃ, etenetaṃ oḷārikaṃ akkhāyati.
     於此有尋有伺故,則謂粗淺之[初禪]。

     Yato kho, bho, ayaṃ attā vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati,
     汝!此〝我〞,實是滅尋、伺,內心安靜,得心一境性,無尋無伺,由定生喜樂之第二禪住時,

     ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti.
     汝!此〝我〞則到達最上現法涅槃。』

     Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     如是說現正存在某些有情之最上現法涅槃。

     〔第四主張 ☛ 〕 (捨念樂住、三禪住時)

     97. “Tamañño evamāha –
     對此,更有其他者說:

     ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『汝說此〝我〞確實存在,

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti.
     然,汝!此〝我〞實未達最上現法涅槃。

     Taṃ kissa hetu?
     所以者何?

     Yadeva tattha pītigataṃ cetaso uppilāvitattaṃ, etenetaṃ oḷārikaṃ akkhāyati.
     於此有喜,心躁亂故,則謂粗淺之[第二禪]。

     Yato kho, bho, ayaṃ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti “upekkhako satimā sukhavihārī”ti, tatiyaṃ jhānaṃ upasampajja viharati,
     然,汝!此〝我〞捨喜,住於捨,正念正智,由身受樂,諸聖者宣示:「捨念樂住」之第三禪住時,

     ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti.
     汝!此〝我〞則到達最上現法涅槃。』

     Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     如是說現正存在某些有情之最上現法涅槃。

     〔第五主張 ☛ 〕 (捨念清淨、四禪住時)

     98. “Tamañño evamāha –
     對此,更有其他者說:

     ‘atthi kho, bho, eso attā, yaṃ tvaṃ vadesi,
     『汝說此〝我〞確實存在,

     neso natthīti vadāmi;
     我不說(此〝我〞)確實不存在;

     no ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānaṃ patto hoti.
     然,汝!此〝我〞實未達最上現法涅槃。

     Taṃ kissa hetu?
     所以者何?

     Yadeva tattha sukhamiti cetaso ābhogo, etenetaṃ oḷārikaṃ akkhāyati.
     於此,心有樂之向趣故,則謂粗淺之[第三禪]。

     Yato kho, bho, ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati,
     汝!此〝我〞實捨離樂、捨離苦,又滅先前有喜悅及憂惱,不苦不樂,達捨念清淨之第四禪住時,

     ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānaṃ patto hotī’ti.
     汝!此〝我〞則實達最上現法涅槃。』

     Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
     如是說現正存在某些有情之最上現法涅槃。

     99. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi.
     諸比丘!此即彼等最上現法涅槃論者之沙門、婆羅門,由五種根據,說現生有情最上現法涅槃。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti, sabbe te imeheva pañcahi vatthūhi…pe…
     諸比丘!任何最上現法涅槃論者之沙門、婆羅門,說現生有情之最上現法涅槃,皆由此等五種根據,或依此等中任何之一,此外即無[根據]。
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。

     100. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi.
     諸比丘!此即彼等持後際論、後際論見之沙門、婆羅門,以四十四種根據,對於後際未來,主張種種之浮說。

     Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi…pe…
     諸比丘!任何持後際論見之沙門、婆羅門,對於後際,主張種種之浮說,皆由此等四十四種之根據,或依此等中任何之一,此外即無[根據]。
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』
     如來不僅知此,知比此更殊勝者。
     知而不取著,不取著故,得知內心寂靜。
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。

     101. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi.
     諸比丘!此即彼等持前際論、後際論,及前際後際論見之沙門、婆羅門,對於過去、未來,以六十二種之根據,主張種種之浮說。

     102. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṃ vā aññatarena; natthi ito bahiddhā.
     諸比丘!任何持前際論、後際論,及前後際論見之沙門、婆羅門,對於過去、未來主張種種之浮說,皆由此等六十二種根據,或由此中任何之一,此外即無[根據]。

     103. “Tayidaṃ, bhikkhave, tathāgato pajānāti – ‘ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyā’ti.
     諸比丘!如來知此:『如是執,如是執取此等之見處,將有如是生趣、有如是之來生。』

     Tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānāti,
     如來不僅知此,知比此更殊勝者。

     tañca pajānanaṃ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā.
     知而不取著,不取著故,得知內心寂靜。

     Vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimutto, bhikkhave, tathāgato.
     然,諸比丘!如來如實知感受作用之集、滅、愛味、過患及出離,無執取而解脫。

     104. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā,
     諸比丘!此即甚深(智慧)、難見、難於隨便理解,而且寂靜、已被適用,已超越尋思推論範圍、微妙(義)之諸法,將能被賢智者所經驗而感知。

     ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti,
     此,如來自證知、現證已而開示[於世]。

     yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ.
     諸人唯如實以此讚歎如來者,始為真正之讚語。」


     Paritassitavipphanditavāro
     第四章 煩惱欲求之邪見章

     105. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi,
     「諸比丘!於此,彼等持常住論之沙門、婆羅門,由四種根據,說〝我〞及世界是常住。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     106. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi,
     諸比丘!於此,彼等持一分常住,一分非常住論之沙門、婆羅門,由四種根據,主張〝我〞及世界是一分常住、一分非常住。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     107. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi,
     諸比丘!於此,彼等持邊、無邊論之沙門、婆羅門,由四種根據,主張世界是邊、無邊。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     108. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi,
     諸比丘!於此,彼等持詭辯論之沙門、婆羅門,被詢問時,以此四種根據,言偽亂無序之詭辯。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     109. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi,
     諸比丘!於此,彼等持無因論之沙門、婆羅門,由二種根據,說〝我〞及世界是無因生。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     110. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi,
     諸比丘!於此,彼等前際論、持前際見之沙門、婆羅門,以十八種根據,對過去主張種種之浮說。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     111. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi,
     諸比丘!於此,彼等持死後有想論之沙門、婆羅門,由十六種根據,說死後〝我〞有想。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     112. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi,
     諸比丘!於此,彼等持死後無想論之沙門、婆羅門,由八種根據,說死後〝我〞無想。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     113. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi,
     諸比丘!於此,彼等持死後非有想非無想論之沙門、婆羅門,由八種根據,說死後〝我〞非有想非無想。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     114. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi,
     諸比丘!於此,彼等持斷滅論之沙門、婆羅門,由七種根據,說現生有情之斷滅、消失、無有。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     115. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi,
     諸比丘!於此,彼等持最上現法涅樂論之沙門、婆羅門,由五種根據,說現生有情之最上現法涅樂。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     116. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi,
     諸比丘!於此,彼等持後際見、後際論之沙門、婆羅門,以四十四種根據,對於未來,主張種種之浮說。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。

     117. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi,
     諸比丘!於此,彼等持前際、後際、前際後際見之沙門、婆羅門,由六十二種之根據,對於過去、未來主張種種之浮說。

     tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditameva.
     此是彼等之沙門、婆羅門之不知、不見,已(墮入)經驗愛欲之情況,與煩惱欲求之邪見。


     Phassapaccayāvāro
     第一節 (集聖諦 ~➢ )緣觸章(疏於防範根、境、識接觸因緣之動機)

     〔墮一邪見 ➮ 〕 (常住外道、四種緣觸)

     118. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,彼等持常住論之沙門、婆羅門,由四種根據,說〝我〞及世界是常住,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮二邪見 ➮ 〕 (部份常住、四種緣觸)

     119. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,一半常住、一半非常住論之沙門、婆羅門,由四種根據,說〝我〞及世界是一分常住、一分非常住,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮三邪見 ➮ 〕 (有邊無邊、四種緣觸)

     120. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,彼等持邊無邊論之沙門、婆羅門,由四種根據,說世界是邊無邊,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮四邪見 ➮ 〕 (詭辯偽亂、四種緣觸)

     121. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,彼等持詭辯論之沙門、婆羅門,被詢問時,由四種根據,說偽亂無序之詭辯論,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮五邪見 ➮ 〕 (無因外道、二種緣觸)

     122. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,彼等持無因論之沙門、婆羅門,由二種根據,說〝我〞及世界是無因生,此乃緣觸(根、境、識接觸因緣之動機)故。

     123. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,彼等前際論、持前際見之沙門、婆羅門,對於過去,由十八種根據,緣觸種種之浮說,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮六邪見 ➮ 〕 (有想外道、十六緣觸)

     124. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,彼等持死後有想論之沙門、婆羅門,由十六種根據,說死後〝我〞是有想,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮七邪見 ➮ 〕 (無想外道、八種緣觸)

     125. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,彼等持無想論之沙門、婆羅門,由八種根據,說死後〝我〞是無想,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮八邪見 ➮ 〕 (非想非無、八種緣觸)

     126. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,持死後非有想非無想論之沙門、婆羅門,由八種根據,說死後〝我〞是非有想非無想,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮九邪見 ➮ 〕 (部份斷滅、七種緣觸)

     127. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,持斷滅論之沙門、婆羅門,由七種根據,說現生有情之斷滅、消失、無有,此乃緣觸(根、境、識接觸因緣之動機)故。

     〔墮十邪見 ➮ 〕 (現世涅槃、五種緣觸)

     128. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,持最上現法涅槃論之沙門、婆羅門,由五種根據,說現生有情之最上現法涅樂,此乃緣觸(根、境、識接觸因緣之動機)故。

     129. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,持後際論、後際見之沙門、婆羅門,由四十四種根據,對未來主張種種之浮說,此乃緣觸(根、境、識接觸因緣之動機)故。

     130. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.
     諸比丘!於此,前際論、後際論、前際後際論,持過去未來論之沙門、婆羅門,由六十二種根據,對過去未來主張種種之浮說,此乃緣觸(根、境、識接觸因緣之動機)故。


     Netaṃ ṭhānaṃ vijjativāro
     第二節 (滅聖諦 ~➢ )別無立論之處章(無處亦無容、完全不可能)

     〔破一邪見 ➮ 〕 (常住外道、四種緣觸)

     131. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi,
     諸比丘!於此,彼等常住論之沙門、婆羅門,由四種根據,說〝我〞及世界是常住。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破二邪見 ➮ 〕 (部份常住、四種緣觸)

     132. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekacca asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi,
     諸比丘!於此,彼等一半常住一半非常住論之沙門、婆羅門,由四種根據,說〝我〞及世界是一半住常、一半非常住。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破三邪見 ➮ 〕 (有邊無邊、四種緣觸)

     133. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi,
     諸比丘!於此,彼等邊無邊論之沙門、婆羅門,由四種根據,說世界是邊無邊。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破四邪見 ➮ 〕 (詭辯偽亂、四種緣觸)

     134. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi,
     諸比丘!於此,彼等持詭辯論之沙門、婆羅門,被詢問時,由四種根據,言偽亂無序之詭辯。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破五邪見 ➮ 〕 (無因外道、二種緣觸)

     135. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi,
     諸比丘!於此,彼等持無因論之沙門、婆羅門,由二種根據,說〝我〞及世界是無因生。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     136. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi,
     諸比丘!於此,彼等持前際見、前際論之沙門、婆羅門,對於過去,主張種種之浮說。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破六邪見 ➮ 〕 (有想外道、十六緣觸)

     137. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṃ saññiṃ attānaṃ paññapenti soḷasahi vatthūhi,
     諸比丘!於此,彼等持死後有想論之沙門、婆羅門,由十六種根據,說死後〝我〞是有想。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破七邪見 ➮ 〕 (無想外道、八種緣觸)

     138. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, uddhamāghātanaṃ asaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi,
     諸比丘!於此,彼等持死後無想論之沙門、婆羅門,由八種根據,說死後〝我〞是無想。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破八邪見 ➮ 〕 (非想非無、八種緣觸)

     139. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṃ nevasaññīnāsaññiṃ attānaṃ paññapenti aṭṭhahi vatthūhi,
     諸比丘!於此,彼等持死後非有想非無想論之沙門、婆羅門,由八種根據,說死後〝我〞是非有想非無想。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破九邪見 ➮ 〕 (部份斷滅、七種緣觸)

     140. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi,
     諸比丘!於此,彼等持斷滅論之沙門、婆羅門,由七種根據,說現生有情之斷滅、消失,無有。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     〔破十邪見 ➮ 〕 (現世涅槃、五種緣觸)

     141. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi,
     諸比丘!於此,彼等持最上現法涅槃論之沙門、婆羅門,由五種根據,說現生有情之最上現法涅槃。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     142. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi,
     諸比丘!於此,彼等後際論、持後際見之沙門、婆羅門,由四十四種根據,對未來主張種種之浮說。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。

     143. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi,
     諸比丘!於此,彼等對過去未來,持後際、前際、前際後際見之沙門、婆羅門,由六十二種根據,對過去未來,主張種種之浮說。

     te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.
     彼等除當感受觸(根、境、識接觸因緣之動機)存在時,別無[立論]之處。


     Diṭṭhigatikādhiṭṭhānavaṭṭakathā
     第三節 (苦聖諦 ~➢ )誤信邪見趣向輪迴之論述(受十種惡知識所誤導)

     〔執一邪見 ➮ 〕 (常住外道、四種緣觸)

     144. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi,
     諸比丘!於此,彼等常住論之沙門、婆羅門,由四種根據,說〝我〞及世界是常住。

     〔執二邪見 ➮ 〕 (部份常住、四種緣觸)

     yepi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā…pe…
     又彼等一半常住、一半非常住論之沙門、婆羅門,……[乃至]……

     〔執三邪見 ➮ 〕 (有邊無邊、四種緣觸)

     yepi te samaṇabrāhmaṇā antānantikā…
     又彼等邊無邊論之沙門、婆羅門,……[乃至]……

     〔執四邪見 ➮ 〕 (詭辯偽亂、四種緣觸)

     yepi te samaṇabrāhmaṇā amarāvikkhepikā…
     又彼等詭辯論之沙門、婆羅門,……[乃至]……

     〔執五邪見 ➮ 〕 (無因外道、二種緣觸)

     yepi te samaṇabrāhmaṇā adhiccasamuppannikā…
     又彼等無因論之沙門、婆羅門,……[乃至]……

     yepi te samaṇabrāhmaṇā pubbantakappikā…
     又彼等前際論之沙門、婆羅門,……[乃至]……

     〔執六邪見 ➮ 〕 (有想外道、十六緣觸)

     yepi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā…
     又彼等持死後有想論之沙門、婆羅門,……[乃至]……

     〔執七邪見 ➮ 〕 (無想外道、八種緣觸)

     yepi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā…
     又彼等持死後無想論之沙門、婆羅門,……[乃至]……

     〔執八邪見 ➮ 〕 (非想非無、八種緣觸)

     yepi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā…
     又彼等持死後非有想非無想論之沙門、婆羅門,……[乃至]……

     〔執九邪見 ➮ 〕 (部份斷滅、七種緣觸)

     yepi te samaṇabrāhmaṇā ucchedavādā…
     又彼等持斷滅論之沙門、婆羅門,……[乃至]……

     〔執十邪見 ➮ 〕 (現世涅槃、五種緣觸)

     yepi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā…
     又彼等持[最上]現法涅槃論之沙門、婆羅門,……[乃至]……

     yepi te samaṇabrāhmaṇā aparantakappikā…
     又彼等持後際論之沙門、婆羅門,……[乃至]……

     yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi,
     又彼等持前際後際論之沙門、婆羅門,由此等六十二種根據,對於過去未來,主張種種之浮說,

     sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti tesaṃ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.
     彼等皆依六觸處,感受種種觸,由觸緣受而[有]愛,緣愛而[有]取,緣取而[有]有,緣有而[有]生,緣生而[有]老、死、憂、悲、苦惱。


     Vivaṭṭakathādi
     第四節 (道聖諦 ~➢ )出離輪迴之論述(六觸處集滅味患離之觀察入微)

     145. “Yato kho, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeheva uttaritaraṃ pajānāti.
     諸比丘!.是故比丘,如實知六觸處之集、滅、味著、過患及出離者,彼則知比此等更殊勝。

     146. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā, ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā antojālīkatāva ummujjamānā ummujjanti.
     諸比丘!任何持前際後際見之前際論、後際論、前際後際論之沙門、婆羅門,對於過去未來,凡依此六十二種根據,主張種種之浮說,皆被網羅囚困於其中而浮沈,被網羅困住其中而浮沈。

     “Seyyathāpi, bhikkhave, dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṃ udakadahaṃ [udakarahadaṃ (sī. syā. pī.)] otthareyya. Tassa evamassa – ‘ye kho keci imasmiṃ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā. Ettha sitāva ummujjamānā ummujjanti; ettha pariyāpannā antojālīkatāva ummujjamānā ummujjantī’ti;
     諸比丘!恰如熟練之漁夫、漁夫弟子,以細目之網,網覆於小池,彼自得如是念:『凡住此小池之任何粗大魚類,皆被網羅於其中而串躍,皆被網羅於其中而串躍。』

     evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā antojālīkatāva ummujjamānā ummujjanti.
     比丘!如是,任何持前後際見之前際論、後際論、前後際論之沙門、婆羅門,對過去未來,凡依此六十二種根據,主張種種之浮說,皆被網羅於其中而串躍,被網羅於其中而串躍。

     147. “Ucchinnabhavanettiko, bhikkhave, tathāgatassa kāyo tiṭṭhati.
     諸比丘!如來之身,切斷引導生之[根]而住。

     Yāvassa kāyo ṭhassati, tāva naṃ dakkhanti devamanussā.
     凡如來此身住之間,彼等人、天則見此。

     Kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā.
     然,身壞、命終已,人天皆不能見之。

     “Seyyathāpi, bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibandhāni [vaṇṭūpanibandhanāni (sī. pī.), vaṇḍapaṭibaddhāni (ka.)], sabbāni tāni tadanvayāni bhavanti;
     諸比丘!恰如一束之菴羅樹根被所斷時,任何枝莖茂盛之菴羅果亦隨其[斷去]。

     evameva kho, bhikkhave, ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati,
     諸比丘!如是,如來之身,截斷引導生之[根]而住。

     yāvassa kāyo ṭhassati, tāva naṃ dakkhanti devamanussā, kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā”ti.
     其身住之間,人、天雖能見之,身壞命終已,人天當不能見。」

     148. Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca –
     如是說時,尊者阿難白世尊言:

     “acchariyaṃ, bhante, abbhutaṃ, bhante, ko nāmo ayaṃ, bhante, dhammapariyāyo”ti?
     「尊師!希有哉!尊師!未曾有哉!尊師!此法門當為何名耶?」

     “Tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ atthajālantipi naṃ dhārehi,
     [世尊曰:]「然者,阿難!今汝應以此法門,名之為『義網』而奉持、

     dhammajālantipi naṃ dhārehi,
     名之為『法網』而奉持、

     brahmajālantipi naṃ dhārehi,
     名之為『梵網』而奉持、

     diṭṭhijālantipi naṃ dhārehi,
     名之為『見網』而奉持、

     anuttaro saṅgāmavijayotipi naṃ dhārehī”ti.
     名之為『無上戰勝』而奉持之。」

     Idamavoca bhagavā.
     此是世尊曾經之所說。

     149. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
     心滿意足之彼等比丘,倍感歡喜令人崇敬之世尊所說,

     Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī [sahassī (katthaci)] lokadhātu akampitthāti.
     又,正於此經被解說之時,十千世界為之持續震動矣!

     [第叁誦品終]

     Brahmajālasuttaṃ niṭṭhitaṃ paṭhamaṃ.
     梵網經 ~戒蘊品‧第一經終

     ~《長部經典‧戒蘊品‧Brahmajālasutta 梵網經》(DN 1, 1-149)


     ☸*********************************************************************