2013年1月31日 星期四

大念住經(51) 遍擇法菩提分


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第二章   遍擇法菩提分 dhammavicayasambojjhaṅga
 
Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti,

於內六處,生起――遍擇法菩提分時,➊ 徹知:『我於內六處,生起――遍擇法菩提分』;

analysis of qualities...



asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti,

於內六處,未生起――遍擇法菩提分時,➋ 徹知:『我於內六處,未生起――遍擇法菩提分』;
...

yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之――遍擇法菩提分,生起了!』;
...

yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

相同地,➍ 又徹知:『已生之――遍擇法菩提分,修習圓滿!』。
...