2013年1月31日 星期四

大念住經(71) 求不得苦——老


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 2.   老 jarā
 
Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati – ‘aho vata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ.

比丘們!眾生受老之法則支配,生起這樣欲求:『哎呀!我們不願受老之法則支配,但願不再受老支配!』但不是只靠欲求就可得到,這就是求不得苦。

In beings subject to aging...