2013年1月31日 星期四

大念住經(104) 道聖諦——正精進


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第六節   正精進 sammāvāyāma

Katamo ca, bhikkhave, sammāvāyāmo?

又,比丘們!什麼是『正精進』呢?

And what is right effort?


Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ➊ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;

在這裡,比丘們!比丘下定決心,精進努力,振奮心志,全力以赴:『➊ 防惡――防止未生之惡行、不善心念』;

There is the case where a monk generates desire, endeavors, arouses persistence, upholds & exerts his intent for the sake of the non-arising of evil, unskillful qualities that have not yet arisen.


uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ➋ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;

下定決心,精進努力,振奮心志,全力以赴:『➋ 斷惡――捨離已生之惡行、不善心念』;

... for the sake of the abandoning of evil, unskillful qualities that have arisen.


anuppannānaṃ kusalānaṃ dhammānaṃ ➌ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;

下定決心,精進努力,振奮心志,全力以赴:『➌ 修善――開展未生之善行及心念』;

... for the sake of the arising of skillful qualities that have not yet arisen.


uppannānaṃ kusalānaṃ dhammānaṃ ➍ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

下定決心,精進努力,振奮心志,全力以赴:『➍ 成善――保持已生之善行及心念,令不退失,增長、成熟、修習圓滿』。

... (and) for the maintenance, non-confusion, increase, plenitude, development, & culmination of skillful qualities that have arisen:


Ayaṃ vuccati, bhikkhave, sammāvāyāmo.

比丘們!這就叫『正精進』。

This is called right effort.