2013年1月31日 星期四

大念住經(56) 遍捨菩提分


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第七章   遍捨菩提分 upekkhāsambojjhaṅga

 

Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti,

於內六處,生起――遍捨菩提分時,➊ 徹知:『我於內六處,生起――遍捨菩提分』;

equanimity...


asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti,

於內六處,未生起――遍捨菩提分時,➋ 徹知:『我於內六處,未生起――遍捨菩提分』;
...

yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之――遍捨菩提分,生起了!』;
...

yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

相同地,➍ 又徹知:『已生之――遍捨菩提分,修習圓滿!』。
...

⑴ Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, ⑵ bahiddhā vā dhammesu dhammānupassī viharati, ⑶ ajjhattabahiddhā vā dhammesu dhammānupassī viharati.

像這樣,⑴ 隨時――在諸法中,從內六處,如實觀看、發現諸法;⑵ 隨時――在諸法中,從外六處,如實觀看、發現諸法;⑶ 或者,同時――在諸法中,從內、外六處,如實觀看、發現諸法。

In this way he remains focused internally on mental qualities in & of themselves, or externally...


⑷ samudayadhammānupassī vā dhammesu viharati, ⑸ vayadhammānupassī vā dhammesu viharati, ⑹ samudayavayadhammānupassī vā dhammesu viharati.

⑷ 隨時――如實觀看、發現諸法中之集聖諦;⑸ 隨時――如實觀看、發現諸法中之滅聖諦;⑹ 或者,同時――如實觀看、發現諸法中之集、滅聖諦。
...

⑺ ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti ⑻ yāvadeva ñāṇamattāya paṭissatimattāya ⑼ anissito ca viharati, ⑽ na ca kiñci loke upādiyati.

⑺ 而且,他隨時正念現前:『這是諸法!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著――身心世界任何事物!

... unsustained by (not clinging to) anything in the world.


Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

比丘們!這就是――比丘隨時,在諸法中,如實觀看、發現諸法,亦即就『七菩提分』,如實觀看、發現諸法。

This is how a monk remains focused on mental qualities in & of themselves with reference to the seven factors for Awakening.



<Bojjhaṅgapabbaṃ niṭṭhitaṃ. 觀七菩提分結束>