2013年1月31日 星期四

大念住經(55) 遍定菩提分


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第六章   遍定菩提分 samādhisambojjhaṅga

 

Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti,

於內六處,生起――遍定菩提分時,➊ 徹知:『我於內六處,生起――遍定菩提分』;

concentration...


asantaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti,

於內六處,未生起――遍定菩提分時,➋ 徹知:『我於內六處,未生起――遍定菩提分』;
...

yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之――遍定菩提分,生起了!』;
...

yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.

相同地,➍ 又徹知:『已生之――遍定菩提分,修習圓滿!』。
...