2022年1月16日 星期日

Bhikkhupātimokkha 比丘波羅提木叉


     ❤~~~~~~~~~~~~~~~~~~~~~~~❤
     【佛曆 2565.1.6 菩提僧團 更新】(歡迎校對 ✍)
     【佛曆 2565.1.19 心 法師 整理】
     ❤~~~~~~~~~~~~~~~~~~~~~~~❤

     【目錄】 “{二}Vinaya 聖律 (VA 1-5, 3340)/【6】Dvemātikāpāḷi 戒本與目錄 (DV 1-3)”

     ❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
     【經名】 《1》Bhikkhupātimokkha 比丘波羅提木叉 (DV 1)
     ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

     【巴利佛經】

     《比丘波羅提木叉》目錄 (Contents)

     第一品 ✩ 準備工作
     第二品 ✩ 誦出──二二七條比丘戒
       序誦 Nidānuddeso
       第一章 ✫ 四波羅夷法 Pārājikuddeso
       第二章 ✫ 十三僧殘法 Saṅghādisesuddeso
       第三章 ✫ 二不定法 Aniyatuddeso
       第四章 ✫ 三十捨懺法 Nissaggiyapācittiyā
         第一節 ❦ 迦絺那衣品 Kaṭhina
         第二節 ❦ 蠶絲品 Kosiya
         第三節 ❦ 蓄缽品 Patta

       第五章 ✫ 九十二波逸提法 Suddhapācittiyā
         第一節 ❦ 妄語品 Musāvāda
         第二節 ❦ 植物品 Bhūtagāma
         第三節 ❦ 教誡品 Ovāda
         第四節 ❦ 受食品 Bhojanavaggo
         第五節 ❦ 裸行品 Acelaka
         第六節 ❦ 飲酒品 Surāpāna
         第七節 ❦ 水生物品 Sappāṇa
         第八節 ❦ 依法品 Sahadhammika
         第九節 ❦ 寶物品 Ratana

       第六章 ✫ 四提舍尼法 Pāṭidesanīya
       第七章 ✫ 七十五眾學法 Sekhiya
         第一節 ❦ 圓整品 Parimaṇḍalavaggo
         第二節 ❦ 哄笑品 Ujjagghikavaggo
         第三節 ❦ 叉腰品 Khambhakatavaggo
         第四節 ❦ 恭敬品 Sakkaccavaggo
         第五節 ❦ 飯球品 Kabaḷavaggo
         第六節 ❦ 飲食品 Surusuruvaggo
         第七節 ❦ 穿鞋品 Pādukavaggo

       第八章 ✫ 七滅諍法 Adhikaraṇasamathā

卍    卍    卍

     《 Dvemātikāpāḷi 二部戒本 》(戒經)

     比丘波羅提木叉 Bhikkhupātimokkha / Bhikkhu's Precepts of Patimokkha

Namo tassa bhagavato arahato sammāsambuddhassa
皈命──於世尊、應供阿羅漢、獨覺自現證、平等正覺者。(禮佛偈三次)

     第一品 ✩ 準備工作

     一、 預備布薩物品 Pubbakaraṇaṃ-4

     Sammajjanī padīpo ca, udakaṃ āsanena ca; Uposathassa etāni, “pubbakaraṇa”nti vuccati.
     ➊ 掃帚、➋ 燈、➌ 水、➍ 及座位,此等為布薩之預備工作。

     二、 五項前置作業 Pubbakiccaṃ-5

     Chanda, pārisuddhi, utukkhānaṃ, bhikkhugaṇanā ca ovādo; Uposathassa etāni, “pubbakicca”nti vuccati.
     ➊ 與欲──請假者委託代表、➋ 發露清淨、➌ 季節宣告、➍ 算比丘人數、➎ 教誡開示,此等為布薩之前置作業。

     三、 四項時機成熟 Pattakallaaṅgā-4

     Uposatho, yāvatikā ca bhikkhū kammappattā; Sabhāgāpattiyo ca na vijjanti; Vajjanīyā ca puggalā tasmiṃ na honti, “pattakalla”nti vuccati.
     還有,➊ 布薩來到及➋ 比丘出席羯磨,即是:➌ 同區該出席的出席及➍ 應被避開的不出席,這樣就是時機成熟。

     Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.
     ⓵ 預備布薩物品、⓶ 五項前置作業完成之後,⓷ 擯除犯戒者,僧團和合,經比丘僧團的同意,邀請背誦波提木叉。

卍    卍    卍

     第二品 ✩ 誦出──二二七條比丘戒

     序誦 Nidānuddeso

     Suṇātu me bhante saṅgho. Ajjuposatho pannaraso,
     大德僧!請聽!今日是十五日布薩也,

     yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.
     若僧伽機熟者,僧伽行布薩,誦出波羅提木叉。

     Kiṃ saṅghassa pubbakiccaṃ?
     何為僧伽最初行事耶?

     Pārisuddhiṃ āyasmanto ārocetha,
     謂:「大德們,應告身清淨。」

     pātimokkhaṃ uddisissāmi,
     我誦波羅提木叉,

     taṃ sabbeva santā sādhukaṃ suṇoma manasi karoma.
     在此,我等悉諦聽而應善念。

     Yassa siyā āpatti, so āvikareyya,
     有罪者,應發露懺悔,

     asantiyā āpattiyā tuṇhī bhavitabbaṃ,
     無罪者,可默然。

     tuṇhībhāvena kho panāyasmante “parisuddhā”ti vedissāmi.
     依默然,而知大德們之清淨。

     Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti,
     如對,一一質問而有答,

     evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti.
     如是,集會進行中,應問至三次。

     Yo pana bhikkhu yāvatatiyaṃ anusāviyamāne
     若比丘,被問至三次時,

     saramāno santiṃ āpattiṃ nāvikareyya,
     記憶有罪,而不發露者,

     sampajānamusāvādassa hoti.
     得故意妄語罪。

     Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā,
     大德們!故意妄語,是障道法,乃世尊所說也。

     tasmā saramānena bhikkhunā āpannena
     是故,記憶有罪之比丘,

     visuddhāpekkhena santī āpatti āvikātabbā,
     求自身清淨,應發露其罪,

     āvikatā hissa phāsu hoti.
     發露者,彼得安樂。

     Uddiṭṭhaṃ kho āyasmanto nidānaṃ.
     大德僧!戒經之序誦出已。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     二次問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今 大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Nidānaṃ niṭṭhitaṃ 序誦結束───

卍    卍    卍

     第一章 ✫ 四波羅夷法 Pārājikuddeso

     Tatrime cattāro pārājikā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出四波羅夷法。

     一、 不淨行 Methunadhamma

     1. Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya,
     〔一〕任何比丘,受比丘之學戒,不捨戒、戒羸不告示而行不淨法者,

     antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso.
     即使與畜生行,亦是波羅夷不共住。
     〔比丘尼波羅夷一〕

     二、 偷盜 Adinnādāna

     2. Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya,
     〔二〕任何比丘,若由村落或蘭若,以盜心不與而取者,

     yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso.
     對於如是竊盜,諸王逮捕盜人而如是說:「汝為盜人、汝為愚者、汝為痴者、汝為盜賊。」然後,或殺、或縛、或逐──比丘!如是盜取者,亦是波羅夷不共住。
     〔比丘尼波羅夷二〕

     三、 奪取人命 Manussaviggaha

     3. Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya,
     〔三〕任何比丘,若故意奪人體之生命,

     satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya
     或因此而求持殺具者、或讚歎死之美、或以死勸導,云:

     “ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo”ti,
     「人呀!此惡苦之生,於汝何益?汝死勝於生。」

     iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya,
     如是心意,如是決心,以種種方便讚歎死之美,

     maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso.
     以死勸導者,此亦波羅夷不共住。
     〔比丘尼波羅夷三〕

     四、 妄稱證得上人法 Uttarimanussadhamma

     4. Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ
     〔四〕任何比丘,未證知,而認為己有上人法,

     attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya “iti jānāmi, iti passāmī”ti,
     主張自己已經獲得,或接近聖者之最勝智見,並欲於言談舉止對人宣說:「我如是知!我如是見!」

     tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā
     彼於其後,或被追問、或不被追問,

     āpanno visuddhāpekkho evaṃ vadeyya
     冀望清淨其罪,而如是言:

     “ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi”nti,
     「友!我不知而言如是知,不見而言見,言虛誑妄語者。」

     aññatra adhimānā, ayampi pārājiko hoti asaṃvāso.
     除增上慢外,此亦波羅夷不共住。
     〔比丘尼波羅夷四〕

     Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā.
     大德僧!四波羅夷法已誦竟。

     Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā
     若比丘,犯其中任何一項者,

     na labhati bhikkhūhi saddhiṃ saṃvāsaṃ
     不得與比丘們共住。

     yathā pure, tathā pacchā,
     爾後,如於出家前,

     pārājiko hoti asaṃvāso.
     若為波羅夷,不得共住。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Pārājikaṃ niṭṭhitaṃ 誦出波羅夷終───

卍    卍    卍

     第二章 ✫ 十三僧殘法 Saṅghādisesuddeso

     Ime kho panāyasmanto terasa saṅghādisesā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出十三僧殘法。

     一、 故泄不淨 Sukkavissaṭṭhi

     1. Sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādiseso.
     〔一〕除夢中外,若故意行泄不淨者,僧殘。

     二、 染心碰觸 Kāyasaṃsagga

     2. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso.
     〔二〕若有比丘懷有貪愛,以墮落心和女人發生身體的接觸,牽手或摸頭髮,或是碰觸到身體的任何部分,犯僧殘。

     三、 染心粗話 Duṭṭhullavācā

     3. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunupasaṃhitāhi, saṅghādiseso.
     〔三〕若有比丘懷有貪愛,以墮落心對女人用與不淨行有關的粗俗語詞說話,就像是少年對少女說話一樣,犯僧殘。

     四、 不淨侍奉 Attakāmapāricariya

     4. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya “etadaggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā”ti methunupasaṃhitena, saṅghādiseso.
     〔四〕若有比丘心懷貪愛,以墮落心在女人面前稱讚侍奉自己的慾念說:「女居士,這樣才是最殊勝的侍奉,像我這種持戒者﹑行為端正的梵行者,應該用這種不淨行之類的方式侍奉。」犯僧殘。

     五、 作媒人 Sañcaritta

     5. Yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso.
     〔五〕任何比丘,為媒者,即為女人傳達男子之情意、或為男子傳達女人之情意、或令成夫婦、或令成情人,雖一時之關係,亦僧殘。
     〔比丘尼僧殘七〕

     六、 自造小屋 Kuṭikāra

     6. Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā,
     〔六〕若有比丘自行乞求,為自己建沒有施主的小屋,應按照尺寸建造。

     tatridaṃ pamāṇaṃ, dīghaso dvādasa vidatthiyo sugatavidatthiyā, tiriyaṃ sattantarā,
     尺寸如下:長度為十二指距,以佛指距為準,內部寬七個。

     bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ.
     應帶領諸比丘去指示地點,應由這些比丘指示一個不會傷害生命,可以經行的地點。

     Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā atikkāmeyya, saṅghādiseso.
     自行乞求而建小屋,或是不帶領諸比丘去指示地點,或是超過尺寸,犯僧殘。

     七、 自造精舍 Vihārakāra

     7. Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ.
     〔七〕若有比丘為自己建有施主的大房舍,應帶領比丘們去指示地點,應由這些比丘指示一個不會傷害生命,可以經行的地點。

     Sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso.
     如果比丘在會傷害生命,不可以經行的地方,建大寺院,或是不帶領比丘們去指示地點,犯僧殘。

     八、 惡意誹謗 Duṭṭhadosa

     8. Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya
     〔八〕任何比丘,對他比丘惡瞋不滿,而以無根波羅夷法誹謗之,思:

     “appeva nāma naṃ imamhā brahmacariyā cāveyya”nti,
     「可能令彼由此梵行退墮。」

     tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.
     彼於後時,或被詰問或不被詰問,其事情無根者,而且比丘出發點是瞋恨者,僧殘。
     〔比丘尼僧殘八〕

     九、 藉口誹謗 Aññabhāgiya

     9. Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya
     〔九〕任何比丘,對他比丘惡瞋不滿,唯取異事中之某種類似點,以波羅夷法誹謗之,思:

     “appeva nāma naṃ imamhā brahmacariyā cāveyya”nti,
     「由此,可能令彼由此梵行退墮。」

     tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti
     彼於後時,或被詰問或不被詰問,而言唯取其異事之某種類似點。

     kocideso lesamatto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.
     因比丘住於瞋恚故者,僧殘。
     〔比丘尼僧殘九〕

     十、 分裂僧團 Saṅghabheda

     10. Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo
     〔十〕任何比丘,企圖破和合僧或取導致破僧之事件,揭示於公眾而住立,比丘們應對彼比丘作如是言:

     “māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti,
     「尊者!勿企圖破和合僧或取導致破僧之事件揭示於公眾而住立。
     尊者!應與僧伽和合。僧伽實為歡喜、和合、無諍,同一說戒,安穩而住。」

     evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.
     比丘們對彼比丘作如是言已,尚固執者,比丘們為令彼比丘捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨則僧殘。」
     〔比丘尼僧殘十四〕

     十一、 同黨破僧 Bhedānuvattaka

     11. Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā, te evaṃ vadeyyuṃ
     〔十一〕若有比丘等,為彼比丘之隨順者、結黨者,若一人、若二人、若三人,而彼等如是言:

     “māyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākañceso bhikkhu chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī”ti,
     「尊者!對彼比丘勿說何事,彼比丘是法語者,彼比丘是律語者。彼比丘是取我等所欲求、所喜樂而語,知我等之所欲而語。是故對彼,我等應忍可。」

     te bhikkhū bhikkhūhi evamassu vacanīyā “māyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, māyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī”ti,
     比丘們應對彼比丘等作如是言:「尊者!勿作如是言,彼比丘非法語者,彼比丘非律語者。至於尊者等,亦勿歡喜破僧。尊者等應與僧伽和合。僧伽實為歡喜、和合、無諍,同一說戒,安穩而住。」

     evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, saṅghādiseso.
     比丘們對彼比丘等作如是言已,尚固執者,比丘們為令彼比丘捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨則僧殘。
     〔比丘尼僧殘十五〕

     十二、 難以勸告 Dubbaca

     12. Bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti
     〔十二〕若有個性不聽話的比丘,在包含於誦出的學處內,被比丘們依法勸告,他為使自己難以被勸告,言:

     “mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā”ti,
     「尊者!比丘們!不要勸我任何好的或是壞的,我也不會去勸告比丘們任何好的或是壞的。請比丘尼們免勸告我!」

     so bhikkhu bhikkhūhi evamassa vacanīyo “māyasmā attānaṃ avacanīyaṃ akāsi, vacanīyamevāyasmā attānaṃ karotu, āyasmāpi bhikkhū vadatu sahadhammena, bhikkhūpi āyasmantaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā”ti,
     比丘們應對彼比丘作如是言:「尊者!勿以己為不可共語。尊者!應以己為可共語。請尊者對比丘們亦如法語之,比丘們亦對尊者如法語之。如是,佛弟子眾由相互語、相互勉勵而增長。」

     evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.
     比丘們對彼比丘作如是言已,尚固執者,比丘們為令彼比丘捨其執,應三次諫告。至三次諫告時,若捨則善,若不捨則僧殘。」
     〔比丘尼僧殘十六〕

     十三、 賄賂居士 Kuladūsaka

     13. Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo
     〔十三〕若比丘依村或城鎮而住,以惡行賄賂、穢污俗家。彼之惡行被見且被聞,由彼所賄賂、穢污之俗家,亦被見且被聞。比丘們應對彼比丘作如是言:

     “āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā”ti,
     「尊者是惡行賄賂、穢污俗家者,尊者之惡行被見且被聞,又由尊者所賄賂、穢污之俗家,亦被見且被聞。尊者!請離去此住處!尊者!不得再住此處!」

     evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya
     比丘們如是言彼比丘已,比丘對比丘們作如是言:

     “chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti, ekaccaṃ na pabbājentī”ti,
     「比丘們是隨愛、隨瞋、隨痴、隨怖。對如是罪,或者驅出,或不驅出。」

     so bhikkhu bhikkhūhi evamassa vacanīyo
     比丘們應對彼比丘作如是言:

     “māyasmā evaṃ avaca, na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā”ti,
     「尊者!勿作如是言,比丘們非隨愛、非隨瞋、非隨痴、非隨怖。尊者以惡行賄賂、穢污俗家,尊者之惡行,正被見且被聞,由尊者所賄賂、穢污之俗家,亦被見且被聞。尊者!離去此住處!尊者!不得再住此處。」

     evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.
     比丘們對彼比丘如是言已,尚固執者。比丘們為令彼比丘捨其執,應三次諫告。
     至三次諫告時,若捨則善,若不捨則僧殘。
     〔比丘尼僧殘十七〕

     Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā nava paṭhamāpattikā, cattāro yāvatatiyakā.
     大德僧!十三僧殘法已誦竟。前之九從最初即成罪,後四是至三次方成罪。

     Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabbaṃ.
     比丘犯以上任何一項,明知而隱藏幾天,這位比丘即使不願意,就應別住幾天。

     Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ,
     別住竟,比丘更於六夜,應入比丘之摩那埵──贖罪別住。

     ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo.
     比丘摩那埵──贖罪別住竟,其處若有二十人之比丘僧伽時,可准許許復權。

     Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito,
     若二十人,雖缺少一人之比丘僧伽,欲使其比丘復權,彼比丘亦不得回復。

     te ca bhikkhū gārayhā, ayaṃ tattha sāmīci.
     而且,這些比丘應該被呵責,在這裡,是為正確做法。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Saṅghādiseso niṭṭhito 誦出僧殘終───

卍    卍    卍

     第三章 ✫ 二不定法 Aniyatuddeso

     Ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出二不定法。

     一、 可淫屏處 Paṭhamaaniyata

     1. Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya,
     〔一〕若有比丘單獨和女人,秘密地坐在十分合適的隱密座位,

     tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā,
     他的這件事被說話可靠的優婆夷看見後,她應說出是有關驅擯、僧殘或懺悔三類的其中一個。

     nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā,
     比丘承認了與女人共坐,應該依據驅擯、僧殘或懺悔三類的其中之一來處置;

     yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayaṃ dhammo aniyato.
     或是根據那位說話可靠的優婆夷所說,來處置這位比丘。這事件,名為不定法。

     二、 淫穢語處 Dutiyaaniyata

     2. Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃkammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ,
     〔二〕再者,若是不隱密的座位、十分不合適不淨行,而很適合對女人說淫穢話。

     yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya,
     若有比丘在這樣的座位上和女人在一起,一對一地坐在無人處。

     tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā,
     他的這件事被說話可靠的優婆夷看見後,她應說出是有關僧殘或捨懺二類的其中一個。

     nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā,
     比丘承認了與女人共坐,應該依據僧殘或捨懺二類的其中之一來處置,

     yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayampi dhammo aniyato.
     或是根據那位說話可靠的優婆夷說的,處置這位比丘。這事件,也是不定法。

     Uddiṭṭhā kho āyasmanto dve aniyatā dhammā.
     大德僧!二不定法已誦竟。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Aniyato niṭṭhito 誦出不定終───

卍    卍    卍

     第四章 ✫ 三十捨懺法 Nissaggiyapācittiyā

     Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出三十捨懺法。

     第一節 ❦ 迦絺那衣品 Kaṭhina

     一、 多餘布料 Kathina

     1. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
     〔一〕當比丘備妥了衣服、已經捨去迦絺那雨安居功德衣的特許時,額外的布最多可以保存十天,超過這期限的話,犯捨懺。
     〔比丘尼捨懺十三〕

     二、 離衣過夜 Udosita

     2. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ.
     〔二〕當比丘備妥了衣服,迦絺那衣捨已,雖一夜離三衣者,除僧之認許外,犯捨懺。
     〔比丘尼捨懺十四〕

     三、 逾期布料 Akālacīvara

     3. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.
     〔三〕當比丘備妥了衣服、已經捨出迦絺那功德衣的特許時,如果在不恰當的時間有布料要給比丘,想要衣的比丘可以接受,接受後應該儘快作好。如果這布料不夠作成衣,那位比丘最多可以存放這塊布一個月,以期補足不夠的。如果存放超過這期限,即使是為了期待補足不夠的,犯捨懺。
     〔比丘尼捨懺十五〕

     四、 令洗衣物 Purāṇacīvara

     4. Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.
     〔四〕若有比丘讓沒有親戚關係的比丘尼洗、染或捶打穿過的衣物,犯捨懺。

     五、 強索衣物 Cīvarapaṭiggahaṇa

     5. Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.
     〔五〕若比丘從沒有親戚關係的比丘尼的手中強索衣物,除了交換外,犯捨懺。

     六、 無故乞衣 Aññātakaviññatti

     6. Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo, acchinnacīvaro vā hoti bhikkhu, naṭṭhacīvaro vā, ayaṃ tattha samayo.
     〔六〕任何比丘,於非親里之居士、居士婦乞衣者,除具其條件外,犯捨懺。於此所謂之條件者,比丘衣被奪時,或失衣之時,是其條件也。
     〔比丘尼捨懺十六〕

     七、 多取布料 Tatuttari

     7. Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.
     〔七〕若彼比丘,非親里之居士、居士婦有多衣供奉而令恣意擇取,彼比丘最多亦當由其衣中取用內衣、外衣。若取用過此者,犯捨懺。
     〔比丘尼捨懺十七〕

     八、 奢望好衣 Paṭhamaupakkhaṭa

     8. Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti
     〔八〕如果說,沒有親戚關係的居士或女居士,準備了衣服的等值物給比丘,說:

     “iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī”ti,
     「用這衣服的等值物來交換衣服後,我將要送給比丘這樣子的衣服。」

     tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya
     然後,如果這位比丘尚未受邀請便前往,對衣服提出建議說:

     “sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī”ti
     「大德,實在很好,用這衣服的等值物,交換這種樣子的,或那種樣子的衣服,送給我。」

     kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
     執著於想要好的衣服,犯捨懺。
     〔比丘尼捨懺十八〕

     九、 豫備衣資 Dutiyaupakkhaṭa

     9. Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti
     〔九〕若兩非親里之居士或居士婦,各自為比丘豫備衣資,思:

     “imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā”ti,
     「我等將各自以此衣資,各自購衣,與某甲比丘披覆。」

     tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya
     此時若其比丘未受請先往,就其衣作指示:

     “sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā”ti
     「善哉!賢者!以各自衣資,兩人共同購如斯一衣與我披覆!」

     kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.
     望求好衣故,犯捨懺。
     〔比丘尼捨懺十九〕

     十、 索取布料 Rāja

     10. Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya
     〔十〕為了特定的比丘,如果國王、國王的臣屬、婆羅門、或在家人派使者送布料的資金去給他,說:

     “iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī”ti.
     「你用這布料的資金買布料後,送布料給某某比丘。」

     So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya
     如果這位使者參見這位比丘後,如此說:

     “idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna”nti.
     「大德!這布料的資金特別為大德帶來了;請大德收下布料的資金。」

     Tena bhikkhunā so dūto evamassa vacanīyo
     這位比丘可以如此告訴這位使者,說:

     “na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya”nti.
     「朋友!我們不收布料的資金,而布料則我們在恰當的時間適合接受。」

     So ce dūto taṃ bhikkhuṃ evaṃ vadeyya
     如果這位使者如此問這位比丘:

     “atthi panāyasmato koci veyyāvaccakaro”ti.
     「大德有任何的侍者嗎?」

     Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā
     比丘們!需要布料的比丘可以指出,擔任侍者的道埸服務員或優婆塞,說:

     “eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro”ti.
     「朋友!這位是比丘們的侍者。」

     So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya
     如果這位使者指導那侍者、拜見那位比丘後,如此報告:

     “yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyasmā kālena, cīvarena taṃ acchādessatī”ti.
     「大德!我已經指導大德指示的那位侍者,請大德在恰當的時候去,他就會送布料給你。」

     Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo
     比丘們!需要布料的比丘前往後,可以敦促侍者兩三次,提醒他說:

     “attho me, āvuso, cīvarenā”ti,
     「朋友!我需要布料。」

     dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ,
     當侍者被敦促提醒兩三次時,這布料到手,這樣那就好。

     no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ,
     如果沒有到手,那比丘可以為了布料,沉默地站著四次、五次,最多六次。為了布料沉默地站著四次、五次,最多六次時,如果這布料到手,這樣就就好。

     tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ.
     如果沒有到手,當那比丘,盡力超了過那次數時,這布料到手的話,犯捨懺。

     No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo
     如果布料沒有到手,從哪裡為他送來布料資金,那比丘,就應該親自去、或應該派使者去那裡說:

     “yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā”ti,
     「賢者!你為了比丘送來的那布料的資金,沒有提供給那位比丘任何好處。請大德受用自己的布料資金,你自己的不要失去。」

     ayaṃ tattha sāmīci.
     在這裡,是為正確做法。
     〔比丘尼捨懺二十〕

     ───Kathinavaggo paṭhamo 迦絺那衣品終───

卍    卍    卍

     第二節 ❦ 蠶絲品 Kosiya

     十一、 混以蠶絲 Kosiya

     11. Yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔十一〕任何比丘,若混以蠶絲製作寢具者,犯捨懺。

     十二、 純黑毯子 Suddhakāḷaka

     12. Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔十二〕任何比丘,若自己或叫人純粹使用奢侈珍貴之黑羊毛製作毯子者,犯捨懺。

     十三、 雜色毯子 Dvebhāga

     13. Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā,
     〔十三〕若比丘叫人做新毯子時,應該採用兩部分純黑的羊毛、

     tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ.
     第三部份白色的、第四部份褐色的。

     Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ,
     如果比丘不採用兩部分純黑的羊毛、

     tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ,
     第三部份白色的、第四部份褐色的,

     navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
     叫人做新毯子的話,犯捨懺。

     十四、 持用六年 Chabbassa

     14. Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ,
     〔十四〕若比丘叫人做新毯子後,應該持用六年。

     orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā
     六年內不管捨棄或未捨棄這毯子,

     aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.
     而叫人做其它新毯子的話,除了比丘僧團同意外,犯捨懺。

     十五、 舊墊作邊 Nisīdanasanthata

     15. Nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya.
     〔十五〕若比丘叫人製作坐臥用的坐墊時,應該從舊坐墊的邊緣,取用一善逝張手,為了使新坐墊不好看。

     Anādā ce bhikkhu purāṇasantha tassa sāmantā sugatavidatthiṃ, navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.
     如果比丘不從舊坐墊的邊緣,取用一善逝張手,而叫人做新坐墊的話,犯捨懺。

     十六、 攜帶羊毛 Eḷakaloma

     16. Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ,
     〔十六〕如果有羊毛,要給走在路途中的比丘,

     ākaṅkhamānena bhikkhunā paṭiggahetabbāni,
     希望羊毛的比丘可以接受,

     paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni asante hārake.
     接受後如果沒有人幫忙拿,最多可以親手攜帶三由旬,

     Tato ce uttari hareyya,
     親手攜帶超過那距離,

     asantepi hārake, nissaggiyaṃ pācittiyaṃ.
     又沒有人幫忙拿的話,犯捨懺。

     十七、 洗染羊毛 Eḷakalomadhovāpana

     17. Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.
     〔十七〕若比丘叫沒有親戚關係的比丘尼洗、染或梳羊毛,而怠廢修學,犯捨懺。

     十八、 接受金銀 Rūpiya

     18. Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.
     〔十八〕任何比丘,允諾接受金銀、錢財,或叫人拿,或存放者,犯捨懺。
     〔比丘尼捨懺二一〕

     十九、 買賣金銀 Rūpiyasaṃvohāra

     19. Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
     〔十九〕若比丘,從事於買賣各種金銀者,犯捨懺。
     〔比丘尼捨懺二二〕

     二十、 交易物品 Kayavikkaya

     20. Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.
     〔二十〕若比丘,交易種種物品者,犯捨懺。
     〔比丘尼捨懺二三〕

     ───Kosiyavaggo dutiyo 蠶絲品終───

卍    卍    卍

     第三節 ❦ 蓄缽品 Patta

     二十一、 存多餘缽 Patta

     21. Dasāhaparamaṃ atirekapatto dhāretabbo, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
     〔二一〕多餘的缽最多應該存放十天,如果超過這個期限,犯捨懺。

     二十二、 五綴換缽 Ūnapañcabandhana

     22. Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔二二〕若有比丘,以不到五個補綴的缽,另外換新缽,犯捨懺。

     Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo, yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo
     這位比丘,應該把這個缽捨給比丘僧眾,而且把比丘僧眾,最後剩下的缽,送給這位比丘,說:

     “ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo”ti,
     「比丘,這個是你的缽,應該用到壞掉為止。」

     ayaṃ tattha sāmīci.
     在這裡,是為正確做法。
     〔比丘尼捨懺二四〕

     二十三、 存七日藥 Bhesajja

     23. Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ—sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
     〔二三〕若是給生病比丘們服用的藥,像是:酥油、奶油、油、蜂蜜、糖漿。他們服用這些藥後,最多儲存七天食用。如果超過這個期限,犯捨懺。
     〔比丘尼捨懺二五〕

     二十四、 穿雨浴衣 Vassikasāṭika

     24. “Māso seso gimhāna”nti
     〔二四〕知道「熱季剩下一個月」,

     bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ,
     比丘應該準備雨浴衣;

     “addhamāso seso gimhāna”nti katvā nivāsetabbaṃ.
     做好後,知道「熱季剩下半個月」,應該穿上。

     Orena ce “māso seso gimhāna”nti vassikasāṭikacīvaraṃ pariyeseyya,
     如果知道「還沒有到熱季的最後一個月」便準備雨浴衣。

     orena“ddhamāso seso gimhāna”nti katvā nivāseyya, nissaggiyaṃ pācittiyaṃ.
     知道「還沒有到熱季剩下半個月」,便作好而穿上,犯捨懺。

     二十五、 奪回贈衣 Cīvaraacchindana

     25. Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.
     〔二五〕若有比丘自動送衣服給其他比丘後,憤怒、不悅,取回或命人取回衣服,犯捨懺。
     〔比丘尼捨懺二六〕

     二十六、 乞紗織衣 Suttaviññatti

     26. Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.
     〔二六〕若比丘自己乞求紗線,命織工們織成衣料的話,犯捨懺。
     〔比丘尼捨懺二七〕

     二十七、 賄賂織工 Mahāpesakāra

     27. Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya
     〔二七〕非親里之居士或居士婦,為比丘令織師織衣。其時,若比丘於居士未受請之前至織師處,就其衣作指示:

     “idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca, appitañca, suvītañca, suppavāyitañca, suvilekhitañca, suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā”ti.
     「賢者!此衣為我而織,作長、寬、厚、善織、密緻、平滑又易理,我等亦會以物贈賢者耳。」

     Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.
     彼比丘如是語已,賄賂以物,雖僅托缽食,亦捨懺。
     〔比丘尼捨懺二八〕

     二十八、 特施衣 Accekacīvara

     28. Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.
     〔二八〕未到三個月的雨安居的迦絺那月滿月的前十天,如果有衣料急著佈施給比丘的話,當比丘知道是急著佈施的衣料時,可以接受。接受後,可以存放到適合做衣服的時候。如果存放超過那時限,犯捨懺。
     〔比丘尼捨懺二九〕

     二十九、 恐佈森林 Sāsaṅka

     29. Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni,
     〔二九〕比丘結束安居後,至迦絺那月滿月時,有這種被認為是危險恐佈的森林處所,

     tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya,
     如果他就住在那樣子的地方,願意的話,他可以把三衣中的某一件衣服放在在家人的家中。

     siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ.
     而這位比丘不論有任何原因要離開這衣服而住的話,頂多六夜這位比丘可以離開這衣服而住。

     Tato ce uttari vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.
     如果離開超過那期限而住的話,除了比丘僧團同意外,犯捨懺。

     三十、 轉移僧物 Pariṇata

     30. Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.
     〔三十〕任何比丘,明知為供養僧團之物品,而轉移為己有者,犯捨懺。
     〔比丘尼捨懺三十〕

     ───Pattavaggo tatiyo 蓄缽品終───

     Uddiṭṭhā kho āyasmanto tiṃsa nissaggiyā pācittiyā dhammā.
     大德僧!三十捨懺法已誦竟。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Nissaggiyapācittiyā niṭṭhitā 誦出捨懺終───

卍    卍    卍

     第五章 ✫ 九十二波逸提法 Suddhapācittiyā

     Ime kho panāyasmanto dvenavuti pācittiyā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出九十二波逸提法。

     第一節 ❦ 妄語品 Musāvāda

     一、 妄語 Musāvāda

     1. Sampajānamusāvāde pācittiyaṃ.
     〔一〕故意說謊,波逸提。
     〔比丘尼波逸提九七〕

     二、 惡口 Omasavāda

     2. Omasavāde pācittiyaṃ.
     〔二〕辱罵,波逸提。
     〔比丘尼波逸提九八〕

     三、 兩舌 Pesuñña

     3. Bhikkhupesuññe pācittiyaṃ.
     〔三〕若讒言挑撥其他比丘,波逸提。
     〔比丘尼波逸提九九〕

     四、 逐句同誦 Padasodhamma

     4. Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.
     〔四〕若比丘帶領未受具足戒的人逐句地一起誦讀法。因此,優婆塞不尊敬比丘、不隨順、不互相敬禮而住,波逸提。
     〔比丘尼波逸提一百〕

     五、 同宿三夜 Paṭhamasahaseyya

     5. Yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.
     〔五〕任何比丘,與未受具戒者同宿處,過二夜、三夜,若宿者,波逸提。
     〔比丘尼波逸提百一〕

     六、 與女同宿 Dutiyasahaseyya

     6. Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyaṃ.
     〔六〕任何比丘,若與女人同宿處者,波逸提。
     〔比丘尼波逸提百二〕

     七、 秘密說法 Dhammadesanā

     7. Yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena, pācittiyaṃ.
     〔七〕任何比丘,對女人說法超過五、六句者,除有智之男人陪席外,波逸提。
     〔比丘尼波逸提百三〕

     八、 證上人法 Bhūtārocana

     8. Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.
     〔八〕任何比丘,對未受具戒者,若說有上人法,即使真實,亦波逸提。
     〔比丘尼波逸提百四〕

     九、 說粗惡罪 Duṭṭhullārocana

     9. Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā, pācittiyaṃ.
     〔九〕任何比丘,以比丘之粗罪,語未受具戒者,除比丘僧團同意外,波逸提。
     〔比丘尼波逸提百五〕

     十、 掘地修建 Pathavīkhaṇana

     10. Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā pācittiyaṃ.
     〔十〕任何比丘(為修治講堂),若自掘地或令掘者,波逸提。
     〔比丘尼波逸提百六〕

     ───Musāvādavaggo paṭhamo 妄語品終───

卍    卍    卍

     第二節 ❦ 植物品 Bhūtagāma

     十一、 砍伐 Bhūtagāma

     11. Bhūtagāmapātabyatāya pācittiyaṃ.
     〔十一〕砍伐植物,波逸提。
     〔比丘尼波逸提百七〕

     十二、 答非所問 Aññavādaka

     12. Aññavādake, vihesake pācittiyaṃ.
     〔十二〕若被僧團詢問時,岔開話題,以惱亂他人者,波逸提 。
     〔比丘尼波逸提百八〕

     十三、 譏毀執事 Ujjhāpanaka

     13. Ujjhāpanake, khiyyanake pācittiyaṃ.
     〔十三〕如果公開譏嫌,或私下毀謗僧職人員,波逸提。
     〔比丘尼波逸提百九〕

     十四、 舖曬臥具 Paṭhamasenāsana

     14. Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
     〔十四〕任何比丘,將僧伽之臥床、椅子、臥褥或坐褥,鋪於露地或使鋪,出時不收、不令收又不託人而離去者,波逸提。
     〔比丘尼波逸提百十〕

     十五、 舖設臥具 Dutiyasenāsana

     15. Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
     〔十五〕任何比丘,於僧伽之精舍中,鋪敷臥具或令鋪,出時不收、不令收又不託人而離去者,波逸提。
     〔比丘尼波逸提百十一〕

     十六、 強佔僧房 Anupakhajja

     16. Yo pana bhikkhu saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya “yassa sambādho bhavissati, so pakkamissatī”ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     〔十六〕任何比丘,於僧伽之精舍中,知而擠進先來比丘之床間展設床座,言「感不舒暢者出去」,非有他義而作是理由者,波逸提。
     〔比丘尼波逸提百十二〕

     十七、 搶奪僧房 Nikkaḍḍhana

     17. Yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.
     〔十七〕任何比丘,瞋怒不喜,從僧伽之精舍將比丘拖出或令拖出者,波逸提。
     〔比丘尼波逸提百十三〕

     十八、 脫腳床 Vehāsakuṭi

     18. Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.
     〔十八〕任何比丘,在僧伽之精舍中,於樓上之脫腳床或脫腳椅坐或臥者,波逸提。
     〔比丘尼波逸提百十四〕

     十九、 建大精舍 Mahallakavihāra

     19. Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ, tato ce uttari appaharitepi ṭhito adhiṭṭhaheyya, pācittiyaṃ.
     〔十九〕比丘叫人建造大房子時,限於門的附近,為了裝設門楣和預留窗戶,工作人員站在無農作物的地方,可以塗蓋兩三層。即使工作人員,站在無農作物的地方,如果塗蓋超過了那限定,亦波逸提。
     〔比丘尼波逸提百十五〕

     二十、 誤傷眾生 Sappāṇaka

     20. Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.
     〔二十〕任何比丘,明知而將有生物的水,澆到草或地上,或叫人澆,(誤殺水中生物)波逸提。
     〔比丘尼波逸提百十六〕

     ───Bhūtagāmavaggo dutiyo 植物品終───

卍    卍    卍

     第三節 ❦ 教誡品 Ovāda

     二十一、 未經選派 Ovāda

     21. Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyaṃ.
     〔二一〕任何比丘,若不被僧伽選任而教誡比丘尼者,波逸提。

     二十二、 日落不歸 Atthaṅgata

     22. Sammatopi ce bhikkhu atthaṅgate sūriye bhikkhuniyo ovadeyya, pācittiyaṃ.
     〔二二〕雖被選任而若至日落時,仍教誡比丘尼者,波逸提。

     二十三、 病比丘尼 Bhikkhunupassaya

     23. Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, gilānā hoti bhikkhunī, ayaṃ tattha samayo.
     〔二三〕任何比丘,若至比丘尼住處教誡比丘尼者,除因緣外,波逸提。此處所謂因緣者,乃比丘尼病時之謂。

     二十四、 毀謗長老 Āmisa

     24. Yo pana bhikkhu evaṃ vadeyya “āmisahetu therā bhikkhū bhikkhuniyo ovadantī”ti, pācittiyaṃ.
     〔二四〕任何比丘,若作如是言:
     「諸長老比丘為利養故,教誡比丘尼們。」波逸提。

     二十五、 送非親衣 Cīvaradāna

     25. Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivattakā, pācittiyaṃ.
     〔二五〕若比丘送衣服給沒有親戚關係的比丘尼,除了交換以外,波逸提。

     二十六、 縫非親衣 Cīvarasibbana

     26. Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiyaṃ.
     〔二六〕若比丘為沒有親戚關係的比丘尼縫製衣服或叫人縫,波逸提。

     二十七、 約定同行 Saṃvidhāna

     27. Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, satthagamanīyo hoti maggo, sāsaṅkasammato, sappaṭibhayo, ayaṃ tattha samayo.
     〔二七〕若有比丘與比丘尼相約,走在同一條路上,即使是在村落之間。除了正確的時候外,波逸提。在這戒中這是正確時候:是必須結伴而行、認為危險、可怕的道路。在這戒中,這是正確的時候。

     二十八、 同船渡河Nāvābhiruhana

     28. Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya uddhaṃgāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃ taraṇāya, pācittiyaṃ.
     〔二八〕若比丘與比丘尼相約搭乘同一條船,往上航行或往下航行,除為了橫向渡過水面以外,波逸提。

     二十九、 聳恿供食 Paripācita

     29. Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihisamārambhā, pācittiyaṃ.
     〔二九〕若比丘吃了明知是比丘尼,用讚揚來設法取得的缽食,除了居士已經事先準備好,波逸提。

     三十、 與尼共坐 Rahonisajja

     30. Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.
     〔三十〕任何比丘,單獨與比丘尼於隱密處共坐者,波逸提。

     ───Ovādavaggo tatiyo 教誡品終───

卍    卍    卍

     第四節 ❦ 受食品 Bhojanavaggo

     三十一、 施食處 Āvasathapiṇḍa

     31. Agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.
     〔三一〕無病比丘可以在公共施食處 ,取食一次。如果吃超過那次數,波逸提。
     〔比丘尼波逸提百十七〕

     三十二、 一起受邀 Gaṇabhojana

     32. Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.
     〔三二〕四人以上的比丘眾一起受邀吃飯,除了適當的條件,波逸提。這裡的適當時候是這樣:生病時,佈施布時,作衣時,旅行時,乘船時,大眾集會時,外道沙門供養食物時。這是這裡的適當條件。
     〔比丘尼波逸提百十八〕

     三十三、 連續受邀 Paramparabhojana

     33. Paramparabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.
     〔三三〕連續接受食物供養,除了正確的時候外,波逸提。在這戒中,這是正確時候:生病時,接受衣服時,製作衣服時,在這戒中,這是正確時候。

     三十四、 兩三缽滿 Kāṇamātu

     34. Bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānena bhikkhunā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.
     〔三四〕在家人邀請到了家裡的比丘恣意地拿糕餅或米麩,需要的比丘可以接受兩三滿缽。如果接受超過那限量,波逸提。接受兩三滿缽,從那裡帶回去後,他應該與比丘們一起分享。這樣地分享,在這裡,是為正確做法。
     〔比丘尼波逸提百十九〕

     三十五、 吃飽又吃 Paṭhamapavāraṇā

     35. Yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
     〔三五〕若有比丘已吃飽,又取用非剩餘之零食或正餐者,波逸提。
     〔比丘尼波逸提五四〕

     三十六、 引誘犯戒 Dutiyapavāraṇā

     36. Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya
     〔三六〕若比丘以非剩餘的零食或正餐,邀請明知已經吃飽,而拒絕再吃的比丘來接受,期待別人犯錯而勸他:

     “handa bhikkhu khāda vā bhuñja vā”ti jānaṃ āsādanāpekkho, bhuttasmiṃ pācittiyaṃ.
     「來呀!比丘!咬吧!吃吧!」當受勸比丘吃了,邀請者波逸提。

     三十七、 非時食 Vikālabhojana

     37. Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
     〔三七〕任何比丘,於非時食──在午後至隔天太陽出來前,咀嚼或食用零食或正餐,波逸提。
     〔比丘尼波逸提百二十〕

     三十八、 儲存糧食 Sannidhikāraka

     38. Yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.
     〔三八〕任何比丘,咀嚼或食用,儲存超過正午的零食或正餐,波逸提。
     〔比丘尼波逸提百二一〕

     三十九、 乞求美食 Paṇītabhojana

     39. Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ—sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, maccho, maṃsaṃ, khīraṃ, dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiyaṃ.
     〔三九〕有這些美味的食物,也就是:酥油、奶油、油、蜂蜜、糖蜜、魚、肉、牛奶、酪。若比丘沒有生病,為了自己的需要乞求那樣的美食來吃,波逸提。

     四十、 尚未授食 Dantapona

     40. Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.
     〔四十〕任何比丘,若將未給與之食物持至口邊者,除水及刷牙用齒木外,波逸提。
     〔比丘尼波逸提百二二〕

     ───Bhojanavaggo catuttho 受食品終───

卍    卍    卍

     第五節 ❦ 裸行品 Acelaka

     四十一、 親手給予 Acelaka

     41. Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.
     〔四一〕任何比丘,無論對裸形外道或遍行外道男或遍行外道女,若親手給予零食或正餐者,波逸提。

     四十二、 驅逐同伴 Uyyojana

     42. Yo pana bhikkhu bhikkhuṃ
     〔四二〕任何比丘,對他比丘言:

     “ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā”ti
     「友!來呀,我們去村裡或鎮上托缽。」

     tassa dāpetvā vā adāpetvā vā uyyojeyya
     不管有否托到食物,就趕走他,說:

     “gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī”ti
     「友!走吧,和你一起說話或是坐在一起對我不方便,我一個人說話或坐著才方便。」

     etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     就為了這樣的理由而趕他走,不是因為其他理由,波逸提。
     〔比丘尼波逸提百二三〕

     四十三、 擅闖人家 Sabhojana

     43. Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.
     〔四三〕任何比丘,擅入、強坐於情欲外顯的居士家中,波逸提。
     〔比丘尼波逸提百二四〕

     四十四、 隱密共坐 Rahopaṭicchanna

     44. Yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.
     〔四四〕任何比丘,與女人共坐於隱密處者,波逸提。
     〔比丘尼波逸提百二五〕

     四十五、 單獨共坐 Rahonisajja

     45. Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.
     〔四五〕任何比丘,與一女人單獨共坐者,波逸提。
     〔比丘尼波逸提百二六〕

     四十六、 爽約受邀 Cāritta

     46. Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.
     〔四六〕若比丘已經受某人邀請吃飯,沒有告訴共住的比丘,就在用餐前或用餐後拜訪其他人家,除了適當的情況,波逸提。這裡的適當情況是這樣:佈施布時、作衣時。這是這裡的適當情況。
     〔比丘尼波逸提百二七〕

     四十七、 索藥無度 Mahānāma

     47. Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.
     〔四七〕無病比丘可以接受四個月的醫藥用品供養,除了再次邀請、永久的邀請以外,如果接受超過那限制,波逸提。
     〔比丘尼波逸提百二八〕

     四十八、 參觀軍隊 Uyyuttasenā

     48. Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.
     〔四八〕任何比丘,若參觀出征的軍隊,除了,探病等適當的理由外,波逸提。
     〔比丘尼波逸提百二九〕

     四十九、 寄宿軍隊 Senāvāsa

     49. Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.
     〔四九〕如果比丘,有適當理由要去軍隊中,這位比丘,最多,寄宿軍隊,二至三夜,如果,超過期限,波逸提。
     〔比丘尼波逸提百三十〕

     五十、 參觀演習 Uyyodhika

     50. Dirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.
     〔五十〕若比丘,有適當理由,寄宿軍隊,二至三夜時,而他又順便參觀演習、集合、佈署或閱兵,波逸提。
     〔比丘尼波逸提百三一〕

     ───Acelakavaggo pañcamo 裸行品終───

卍    卍    卍

     第六節 ❦ 飲酒品 Surāpāna

     五十一、 飲用酒類 Surāpāna

     51. Surāmerayapāne pācittiyaṃ.
     〔五一〕飲用穀類或花果,所有釀造的酒類醉品,波逸提。
     〔比丘尼波逸提百三二〕

     五十二、 胳肢令笑 Aṅgulipatodaka

     52. Aṅgulipatodake pācittiyaṃ.
     〔五二〕以手指胳肢搔癢他人,波逸提。
     〔比丘尼波逸提百三三〕

     五十三、 戲水 Hasadhamma

     53. Udake hasadhamme pācittiyaṃ.
     〔五三〕嬉戲於水中者,波逸提。
     〔比丘尼波逸提百三四〕

     五十四、 受教不恭 Anādariya

     54. Anādariye pācittiyaṃ.
     〔五四〕受教誡時態度輕侮不恭敬,波逸提。
     〔比丘尼波逸提百三五〕

     五十五、 故意驚嚇 Bhiṃsāpana

     55. Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyaṃ.
     〔五五〕若比丘,故意驚嚇其他比丘者,波逸提。
     〔比丘尼波逸提百三六〕

     五十六、 起火暖身 Joti

     56. Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.
     〔五六〕若比丘無病,想要取暖而點火或叫人點火,除了適當的理由,生病等外,波逸提。
     〔比丘尼波逸提百三七〕

     五十七、 不知適量沐浴 Nahāna

     57. Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ.
     〔五七〕若比丘半個月內洗澡超過一次,除了適當的情況,波逸提。

     Tatthāyaṃ samayo
     在這裡,適當情況:

     “diyaḍḍho māso seso gimhāna”nti
     「熱季剩下一個半月」、

     “vassānassa paṭhamo māso”
     「雨季的第一個月」,

     iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo,
     這兩個半月是暑時,還有熱時,病時,工作時,旅行時,風雨時。

     ayaṃ tattha samayo.
     這是這裡的適當情況。
     〔比丘尼波逸提百三八〕

     五十八、 未作記號 Dubbaṇṇakaraṇa

     58. Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.
     〔五八〕若比丘獲得新衣時,應塗染點淨以三種暗色:暗青色、泥土色或黑褐色等,其中一種,作為記號。若比丘未塗染點淨三種暗色,其中一種,作為記號,就穿著、使用新衣者,波逸提。
     〔比丘尼波逸提百三九〕

     五十九、 淨施不捨 Vikappana

     59. Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.
     〔五九〕若比丘親自以衣,淨施與對方:或比丘、或比丘尼、或式叉摩那、或沙彌、沙彌尼。卻沒有捨出,仍繼續使用,波逸提。
     〔比丘尼波逸提百四十〕

     六十、 藏匿捉弄 Apanidhāna

     60. Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhopi, pācittiyaṃ.
     〔六十〕若比丘藏匿,或叫人藏匿其他比丘之缽、衣或坐具、針盒、腰帶,雖為戲笑,亦波逸提。
     〔比丘尼波逸提百四一〕

     ───Surāpānavaggo chaṭṭho 飲酒品終───

卍    卍    卍

     第七節 ❦ 水生物品 Sappāṇa

     六十一、 故意殺生 Sañcicca

     61. Yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.
     〔六一〕任何比丘,故意奪取生物的性命者,波逸提。
     〔比丘尼波逸提百四二〕

     六十二、 害水生物 Sappāṇaka

     62. Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.
     〔六二〕任何比丘,明知水中有生物而飲用者,波逸提。
     〔比丘尼波逸提百四三〕

     六十三、 擾亂判決 Ukkoṭana

     63. Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.
     〔六三〕若比丘為了重新判決,擾亂明知已經依法處置的諍事,波逸提。
     〔比丘尼波逸提百四四〕

     六十四、 掩護重罪 Duṭṭhulla

     64. Yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiyaṃ.
     〔六四〕若比丘明知而不檢舉其他比丘的四驅擯﹑十三僧殘等粗重罪,波逸提。

     六十五、 授未成年 Ūnavīsativassa

     65. Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno, te ca bhikkhū gārayhā, idaṃ tasmiṃ pācittiyaṃ.
     〔六五〕若比丘明知而授具足戒給未滿二十歲的人為比丘,而這個人不得戒,且這些在場的比丘應受呵責,羯磨語竟和尚比丘,波逸提,僧眾及阿闍梨突吉羅(惡作)。

     六十六、 伴隨走私 Theyyasattha

     66. Yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.
     〔六六〕任何比丘,明知而與走私商隊相約,走上同一條道路,即使只穿過村落之間,波逸提。
     〔比丘尼波逸提百四五〕

     六十七、 女伴同行 Saṃvidhāna

     67. Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.
     〔六七〕若比丘明知而與女人相約,走上同一條道路,即使只穿過村落之間,波逸提。

     六十八、 邪見障道 Ariṭṭha

     68. Yo pana bhikkhu evaṃ vadeyya
     〔六八〕任何比丘,若作如是語:

     “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā”ti,
     「我如此理解世尊所開示的法,從事這些世尊所說享樂、障道行為,事實上,不會構成修行的障礙。」

     so bhikkhu bhikkhūhi evamassa vacanīyo
     該比丘,應該被其他比丘,如此勸告:

     “māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti.
     「具壽!不要這樣說,不要誤解、批評世尊,誤解、批評世尊,是不良善,因為,世尊並未這樣說。事實上,世尊用許多譬喻、說明,從事享樂、障道行為,足以構成修行的障礙。」

     Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.
     而當這位比丘被其他比丘這樣子說時,如果仍然固執己見,為了讓他捨棄這個想法,這位比丘,至少應該被其他比丘勸告三次,如果勸告三次以內,他捨棄了這個想法,這樣便很好。如果他不捨棄的話,波逸提。
     〔比丘尼波逸提百四六〕

     六十九、 邪見為伍 Ukkhittasambhoga

     69. Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
     〔六九〕若比丘明知,而和批評佛所說法、不接受僧團處分、執著自己邪見的人,共食、共住、或共宿,波逸提。
     〔比丘尼波逸提百四七〕

     七十、 障礙沙彌 Kaṇṭaka

     70. Samaṇuddesopi ce evaṃ vadeyya
     〔七十〕若沙彌這樣說:

     “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā”ti,
     「我如此理解世尊所開示的法,從事這些世尊所說享樂、障道行為,事實上,不會構成修行的障礙。」

     so samaṇuddeso bhikkhūhi evamassa vacanīyo
     這位沙彌,應該被其他比丘,這樣勸誡:

     “māvuso, samaṇuddesa evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso, samaṇuddesa antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā”ti,
     「沙彌!不要這樣說,不要誤解、批評世尊,誤解、批評世尊,是不良善,因為,世尊並未這樣說。事實上,世尊用許多譬喻、說明,從事享樂、障道行為,足以構成修行的障礙。」

     evañca so samaṇuddeso bhikkhūhi vuccamāno tatheva paggaṇheyya, so samaṇuddeso bhikkhūhi evamassa vacanīyo
     而這位沙彌,被比丘們這樣勸誡時,仍然那樣堅持,比丘們應該如此訓誡這位沙彌:

     “ajjatagge te, āvuso, samaṇuddesa na ceva so bhagavā satthā apadisitabbo, yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā”ti.
     「沙彌!今後你既不能尊稱世尊為導師,而且,其他的沙彌得與比丘們同宿兩三夜的許可,你也沒有這種權力了。喂!你走開吧,離開!」

     Yo pana bhikkhu jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.
     若有其他比丘,明知如此被逐出師門的沙彌,而安慰他、受他服務、與他共食或共宿,波逸提。
     〔比丘尼波逸提百四八〕

     ───Sappāṇakavaggo sattamo 水生物品終───

卍    卍    卍

     第八節 ❦ 依法品 Sahadhammika

     七十一、 不遵學處 Sahadhammika

     71. Yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya
     〔七一〕若比丘被比丘們依法規勸時,他這樣說:

     “na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī”ti, pācittiyaṃ.
     「友!我尚未請教其他精通戒律的有學問比丘之前,我就不遵行這條學處。」波逸提。

     Sikkhamānena, bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.
     比丘們!正在學習的比丘,應該請教詢問以求理解。在這裡,是為正確做法。
     〔比丘尼波逸提百四九〕

     七十二、 毀謗學處 Vilekhana

     72. Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya “kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī”ti, sikkhāpadavivaṇṇake pācittiyaṃ.
     〔七二〕若比丘在誦波提木叉時,他這樣說:「為什麼誦出這些細小和更細小的學處呢?最多只是導致追悔、困擾、迷惑而已。」擔心日後行為,會經常受檢舉,便毀謗學處,波逸提。
     〔比丘尼波逸提百五十〕

     七十三、 不知學處 Mohana

     73. Yo pana bhikkhu anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya
     〔七三〕任何比丘,於每半月誦出波羅提木叉時,若作如是言:

     “idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī”ti.
     「現在我才知道,這條規則確實也收在戒經、包含在戒經中,每半個月被誦出來。」

     Tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno, tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo
     如果其他比丘,知道這位比丘,在誦波羅提木叉時,這位比丘,曾經出席過二至三次,無論說多少理由,不因這位比丘,是否真的無知?而不追究。如法地處理,他在此所犯的錯。並進一步,指出他的愚痴說:

     “tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamānena sādhukaṃ aṭṭhiṃ katvā manasi karosī”ti,
     「友!你沒有從誦戒中獲益,你難以從誦戒中獲益,在誦波羅提木叉時,你不好好地聽取,並專心致志。」

     idaṃ tasmiṃ mohanake pācittiyaṃ.
     在這一戒中,導致愚痴,波逸提。
     〔比丘尼波逸提百五一〕

     七十四、 憤怒毆打 Pahāra

     74. Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiyaṃ.
     〔七四〕任何比丘,瞋怒不喜而毆打比丘者,波逸提。
     〔比丘尼波逸提百五二〕

     七十五、 作勢毆打 Talasattika

     75. Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiyaṃ.
     〔七五〕任何比丘,對比丘瞋怒不喜而舉手作勢毆打者,波逸提。
     〔比丘尼波逸提百五三〕

     七十六、 無根毀謗 Amūlaka

     76. Yo pana bhikkhu bhikkhuṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.
     〔七六〕若比丘,以沒有根據之僧殘罪誹謗其他比丘者,波逸提。
     〔比丘尼波逸提百五四〕

     七十七、 令人不安 Sañcicca

     77. Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya
     〔七七〕若有比丘,故意讓其他比丘憂悔,心想:

     “itissa muhuttampi aphāsu bhavissatī”ti
     「如此一來,他將有一段時間感到不安。」

     etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     正為這樣動機,沒有其他理由,波逸提。
     〔比丘尼波逸提百五五〕

     七十八、 偷聽口角 Upassuti

     78. Yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya
     〔七八〕若有比丘與比丘們發生爭論、吵架或口角衝突,便站著傾聽,心想:

     “yaṃ ime bhaṇissanti, taṃ sossāmī”ti
     「我將聽聽,他們要說什麼?」

     etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.
     正為這樣動機,沒有其他理由,波逸提。
     〔比丘尼波逸提百五六〕

     七十九、 反悔決議 Kammappaṭibāhana

     79. Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.
     〔七九〕若比丘未出席,而委託餘比丘,表明同意如法的僧團決議,後來卻批評那決議,波逸提。
     〔比丘尼波逸提百五七〕

     八十、 表決缺席 Chandaṃadatvāgamana

     80. Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.
     〔八十〕任何比丘,於僧伽提議決斷時,不同意,起座而去者,波逸提。
     〔比丘尼波逸提百五八〕

     八十一、 嫌不公平 Dubbala

     81. Yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya
     〔八一〕當和合的僧團,給予衣服後,若有比丘,感到不滿,說:

     “yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī”ti, pācittiyaṃ.
     「比丘們依照交情深淺,分配僧團的財物。」波逸提。
     〔比丘尼波逸提百五九〕

     八十二、 轉施僧物 Pariṇāmana

     82. Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.
     〔八二〕任何比丘,明知已決定供養僧之物品,卻命人轉送給個人者,波逸提。
     〔比丘尼波逸提百六十〕

     ───Sahadhammikavaggo aṭṭhamo 依法品終───

卍    卍    卍

     第九節 ❦ 寶物品 Ratana

     八十三、 進入寢宮 Antepura

     83. Yo pana bhikkhu rañño khattiyassa muddhābhisittassa anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiyaṃ.
     〔八三〕當剎帝王族的灌頂國王尚未離開寢室,及王后夫人亦尚未走出前,若有比丘未事先通告而走進去,波逸提。

     八十四、 撿拾寶物 Ratana

     84. Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ “yassa bhavissati, so harissatī”ti, ayaṃ tattha sāmīci.
     〔八四〕任何比丘,除於僧園或房舍內,見寶物或視同寶物者,若撿拾或令撿拾者,波逸提。若於僧園或房舍內,比丘見寶物,或視同寶物者,以為:「此物之所有者,將必持回。」可捉或令捉而收藏放置,在這裡,是為正確做法。
     〔比丘尼波逸提百六一〕

     八十五、 非時入村 Vikālagāmappavesana

     85. Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchāvikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā, pācittiyaṃ.
     〔八五〕若有比丘沒有告知在自己身邊的比丘,在非時(在午後至隔天太陽出來前)進入村莊,除非有緊急的事情要辦外,波逸提。

     八十六、 骨製針盒 Sūcighara

     86. Yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.
     〔八六〕任何比丘,若叫人作骨製、象牙製或獸角製的針盒,波逸提,而且針盒應打破。
     〔比丘尼波逸提百六二〕

     八十七、 床椅過高 Mañcapīṭha

     87. Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
     〔八七〕若比丘,叫人製作臥床或椅子時,腳部可以製作八善逝指長,除了下面的接榫部份,超過這長度,波逸提。而且,過長部份應切除。
     〔比丘尼波逸提百六三〕

     八十八、 床椅嵌棉 Tūlonaddha

     88. Yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.
     〔八八〕若比丘,叫人嵌入棉花在臥床或椅子上,波逸提。而且,棉花應拿掉。
     〔比丘尼波逸提百六四〕

     八十九、 製作坐墊 Nisīdana

     89. Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ, tatridaṃ pamāṇaṃ, dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
     〔八九〕若有比丘製作坐墊時,應該按照尺寸。這裡的尺寸是這樣:長二善逝張手、寬一個半善逝張手、可以加邊緣寬一善逝張手,由於超過這尺寸,波逸提,而且超過的部份應剪掉。

     九十、 瘡衣過長 Kaṇḍuppaṭicchādi

     90. Kaṇḍuppaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
     〔九十〕當比丘叫人做覆瘡衣時,應該按照尺寸。這裡的尺寸是這樣:長四善逝張手、寬二善逝張手,由於超過這尺寸,波逸提。而且,超過的部份應剪掉。
     〔比丘尼波逸提百六五〕

     九十一、 作雨浴衣 Vassikasāṭika

     91. Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.
     〔九一〕若有比丘製作雨浴衣時,應該按照尺寸。這裡的尺寸是這樣:長六善逝張手、寬兩個半善逝張手,倘若超過這尺寸,波逸提,而且超過的部份應剪掉。

     九十二、 袈裟過長 Nanda

     92. Yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ.
     〔九二〕若比丘製作袈裟時,和佛衣尺寸相同或超過,應切除,波逸提。

     Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.
     在這戒中,這是善逝佛衣的尺寸:長九指距以佛指距為準,寬六佛指距。這是善逝佛衣的尺寸。
     〔比丘尼波逸提百六六〕

     ───Ratanavaggo navamo 寶物品終───

     Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā.
     大德僧!九十二波逸提法已誦竟。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Pācittiyā niṭṭhitā 誦出波逸提品終───

卍    卍    卍

     第六章 ✫ 四提舍尼法 Pāṭidesanīya

     Ime kho panāyasmanto cattāro pāṭidesanīyā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出四提舍尼法。

     一、 尼托缽食 Paṭhamapāṭidesanīya

     1. Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā,
     〔一〕若有比丘從沒有親戚關係,進城乞食的比丘尼手中,親手接受零食或正餐而咀嚼或食用。

     paṭidesetabbaṃ tena bhikkhunā
     這位比丘應該悔過說:

     “gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī”ti.
     「大德,我犯了應該責備的事,不該作,應該悔過。我悔過這件事。」

     二、 擾亂用餐 Dutiyapāṭidesanīya

     2. Bhikkhū paneva kulesu nimantitā bhuñjanti,
     〔二〕如果說,比丘們受邀到居士家用餐。

     tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti
     假如有一位比丘尼站在旁邊指示說:

     “idha sūpaṃ detha, idha odanaṃ dethā”ti.
     「這裡!放菜!這裡!放飯!」

     Tehi bhikkhūhi sā bhikkhunī apasādetabbā
     比丘應該斥責這位比丘尼說:

     “apasakka tāva bhagini, yāva bhikkhū bhuñjantī”ti.
     「尊姊,請在比丘們用餐時離去。」

     Ekassapi ce bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ
     如果沒有任何比丘拒絕這位比丘尼,並責備她說:

     “apasakka tāva bhagini, yāva bhikkhū bhuñjantī”ti,
     「尊姊,請在比丘們用餐時離去。」

     paṭidesetabbaṃ tehi bhikkhūhi
     這些比丘應該悔過說:

     “gārayhaṃ, āvuso, dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemā”ti.
     「大德,我們犯了應該責備的罪,不該作,必須悔過,我們悔過這件事。」
     〔參考比丘尼波逸提六〕

     三、 有學居士 Tatiyapāṭidesanīya

     3. Yāni kho pana tāni sekkhasammatāni kulāni,
     〔三〕如果有信樂佛法的居士,因為佈施僧眾而窮盡家產,被承認為「有學居士」,

     yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā, bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā
     若有比丘未曾受到邀請、無病,在這樣的「有學居士」家裡,親手接受零食或正餐,咀嚼或食用,這位比丘應該悔過說﹕

     “gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī”ti.
     「大德,我犯了應該責備的罪,這是不該作的,必須悔過,我悔過這件事」。

     四、 危險住處 Catutthapāṭidesanīya

     4. Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni,
     〔四〕如果有被認為危險、恐怖的僻靜住處,

     yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā, bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā, bhuñjeyya vā,
     住在這種地方的無病比丘,沒有事先告知居士,就在僻靜住處,親手接受居士供養之零食或正餐,咀嚼或食用,

     paṭidesetabbaṃ tena bhikkhunā
     這位比丘,應該悔過說﹕

     “gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī”ti.
     「大德,我犯了應該責備的罪,不該作,必須悔過,我悔過這件事」。

     Uddiṭṭhā kho āyasmanto cattāro pāṭidesanīyā dhammā.
     大德僧!四提舍尼法已誦竟。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Pāṭidesanīyā niṭṭhitā 誦出提舍尼終───

卍    卍    卍

     第七章 ✫ 七十五眾學法 Sekhiya
     〔相同於比丘尼眾學法。〕

     Ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出七十五眾學法。

     第一節 ❦ 圓整品 Parimaṇḍalavaggo

     一、 內衣整齊 Parimaṇḍalasikkhāpadaṃ

     1. Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.
     〔一〕「我著內衣,當圓整披覆。」
     應當學!

     二、 上衣整齊 Dutiyaparimaṇḍalasikkhāpadaṃ

     2. Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.
     〔二〕「我著上衣,當圓整披覆。」
     應當學!

     三、 整齊而行 Suppaṭicchannasikkhāpadaṃ

     3. Suppaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā.
     〔三〕「我當披覆整齊,而行於俗家。」應當學!

     四、 整齊而坐 Dutiyasuppaṭicchannasikkhāpadaṃ

     4. Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔四〕「我當披覆整齊,而坐於俗家。」應當學!

     五、 威儀而行 Susaṃvutasikkhāpadaṃ

     5. Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā.
     〔五〕「我當端正威儀,而行於俗家。」應當學!

     六、 威儀而坐 Dutiyasusaṃvutasikkhāpadaṃ

     6. Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔六〕「我當端正威儀,而坐於俗家。」
     應當學!

     七、 垂視而行 Okkhittacakkhusikkhāpadaṃ

     7. Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā.
     〔七〕「我當以目注視下方,而行於俗家。」應當學!

     八、 垂視而坐 Dutiya-okkhittacakkhusikkhāpadaṃ

     8. Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔八〕「我當以目注視下方,而坐於俗家。」應當學!

     九、 不提衣角而行 Ukkhittakasikkhāpadaṃ

     9. Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.
     〔九〕「我當不將衣角拉高,而行於俗家。」應當學!

     十、 不提衣角而坐 Dutiya-ukkhittakasikkhāpadaṃ

     10. Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十〕「我當不將衣角拉高,而坐於俗家。」應當學!

     ───Parimaṇḍalavaggo paṭhamo 圓整品終───

卍    卍    卍

     第二節 ❦ 哄笑品 Ujjagghikavaggo

     十一、 行不哄笑 Ujjagghikasikkhāpadaṃ

     11. Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十一〕「我當不哄笑,而行於俗家。」應當學!

     十二、 坐不哄笑 Dutiya-ujjagghikasikkhāpadaṃ

     12. Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十二〕「我當不哄笑,而坐於俗家。」應當學!

     十三、 安靜而行 Uccasaddasikkhāpadaṃ

     13. Appasaddo antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十三〕「我當低聲,而行於俗家。」
     應當學!

     十四、 安靜而坐 Dutiya-uccasaddasikkhāpadaṃ

     14. Appasaddo antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十四〕「我當低聲,而坐於俗家。」
     應當學!

     十五、 行不搖身 Kāyappacālakasikkhāpadaṃ

     15. Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十五〕「我當不搖身,而行於俗家。」應當學!

     十六、 坐不搖身 Dutiyakāyappacālakasikkhāpadaṃ

     16. Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十六〕「我當不搖身,而坐於俗家。」應當學!

     十七、 行不搖臂 Bāhuppacālakasikkhāpadaṃ

     17. Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十七〕「我當不搖臂,而行於俗家。」應當學!

     十八、 坐不搖臂 Dutiyabāhuppacālakasikkhāpadaṃ

     18. Na bāhuppacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔十八〕「我當不搖臂,而坐於俗家。」應當學!

     十九、 行不搖頭 Sīsappacālakasikkhāpadaṃ

     19. Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.
     〔十九〕「我當不搖頭,而行於俗家。」應當學!

     二十、 坐不搖頭 Dutiyasīsappacālakasikkhāpadaṃ

     20. Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二十〕「我當不搖頭,而坐於俗家。」應當學!

     ───Ujjagghikavaggo dutiyo 哄笑品終───

卍    卍    卍

     第三節 ❦ 叉腰品 Khambhakatavaggo

     二十一、 行不叉腰 Khambhakatasikkhāpadaṃ

     21. Na khambhakato antaraghare gamissāmīti sikkhā karaṇīyā.
     〔二一〕「我當不以手叉腰張肘,而行於俗家。」應當學!

     二十二、 坐不叉腰 Dutiyakhambhakatasikkhāpadaṃ

     22. Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二二〕「我當不以手叉腰張肘,而坐於俗家。」應當學!

     二十三、 脫帽而行 Oguṇṭhitasikkhāpadaṃ

     23. Na oguṇṭhito antaraghare gamissāmīti sikkhā karaṇīyā.
     〔二三〕「我當不戴帽子、蓋頭巾,而行於俗家。」應當學!

     二十四、 脫帽而坐 Dutiya-oguṇṭhitasikkhāpadaṃ

     24. Na oguṇṭhito antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二四〕「我當不戴帽子、蓋頭巾,而坐於俗家。」應當學!

     二十五、 行不踮腳 Ukkuṭikasikkhāpadaṃ

     25. Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.
     〔二五〕「我當不踮著腳尖走路,而行於俗家。」應當學!

     二十六、 坐不翹腳 Pallatthikasikkhāpadaṃ

     26. Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.
     〔二六〕「我當不翹腳──伸出兩腿,而坐於俗家。」應當學!

     二十七、 恭敬受食 Sakkaccapaṭiggahaṇasikkhāpadaṃ

     27. Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔二七〕「我當恭敬,接受施食。」應當學!

     二十八、 專心受食 Pattasaññinīpaṭiggahaṇasikkhāpadaṃ

     28. Pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔二八〕「我當注意缽食,接受施食。」應當學!

     二十九、 適量菜餚 Samasūpakapaṭiggahaṇasikkhāpadaṃ

     29. Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔二九〕「我當接受適量之菜餚。」
     應當學!

     三十、 適量缽食 Samatittikasikkhāpadaṃ

     30. Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔三十〕「我當接受適量之缽食。」
     應當學!

     ───Khambhakatavaggo tatiyo 叉腰品終───

卍    卍    卍

     第四節 ❦ 恭敬品 Sakkaccavaggo

     三十一、 恭敬用餐 Sakkaccabhuñjanasikkhāpadaṃ

     31. Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三一〕「我當恭敬,受食用餐。」
     應當學!

     三十二、 專心用餐 Pattasaññinībhuñjanasikkhāpadaṃ

     32. Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三二〕「我當注意缽食,受食用餐。」
     應當學!

     三十三、 依序用餐 Sapadānasikkhāpadaṃ

     33. Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三三〕「我當依照飯菜順序,受食用餐。」應當學!

     三十四、 飯菜各半 Samasūpakasikkhāpadaṃ

     34. Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三四〕「我當依照等量飯菜,受食用餐。」應當學!

     三十五、 保持美觀 Na thūpakatasikkhāpadaṃ

     35. Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔三五〕「我當不攪亂飯菜,受食用餐。」應當學!

     三十六、 不貪菜餚 Odanappaṭicchādanasikkhāpadaṃ

     36. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.
     〔三六〕「我不為貪愛美味、多得菜餚,而以飯覆藏菜。」應當學!

     三十七、 不求菜餚 Sūpodanaviññattisikkhāpadaṃ

     37. Na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
     〔三七〕「我無病時,我不為自己要求多得菜餚。」應當學!

     三十八、 滿足缽食 Ujjhānasaññinīsikkhāpadaṃ

     38. Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.
     〔三八〕「我當不心存不滿,而眺視他人之缽。」應當學!

     三十九、 大小適口 Kabaḷasikkhāpadaṃ

     39. Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.
     〔三九〕「我當不作過大、不好入口之食物飯球。」應當學!

     四十、 形狀適口 Ālopasikkhāpadaṃ

     40. Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
     〔四十〕「我當作圓形、文雅美觀、剛好入口之食物飯球。」應當學!

     ───Sakkaccavaggo catuttho 恭敬品終───

卍    卍    卍

     第五節 ❦ 飯球品 Kabaḷavaggo

     四十一、 不張口食 Anāhaṭasikkhāpadaṃ

     41. Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.
     〔四一〕「食物飯球未送至時,我不張開嘴。」應當學!

     四十二、 手不入口 Bhuñjamānasikkhāpadaṃ

     42. Na bhuñjamāno sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.
     〔四二〕「我於吃東西時,我不將手塞入口中。」應當學!

     四十三、 食時不言 Sakabaḷasikkhāpadaṃ

     43. Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.
     〔四三〕「我當不以口含食物飯球而言談。」應當學!

     四十四、 不擲口食 Piṇḍukkhepakasikkhāpadaṃ

     44. Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四四〕「我當不將食物飯球投入口中而食。」應當學!

     四十五、 不咬斷食 Kabaḷāvacchedakasikkhāpadaṃ

     45. Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四五〕「我當不咬斷食物飯球而食。」應當學!

     四十六、 不大口食 Avagaṇḍakārakasikkhāpadaṃ

     46. Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四六〕「我當不大口、脹頰滿口而食。」應當學!

     四十七、 食不甩手 Hatthaniddhunakasikkhāpadaṃ

     47. Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四七〕「我當於食時不甩手。」應當學!

     四十八、 不撒飯粒 Sitthāvakārakasikkhāpadaṃ

     48. Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四八〕「我當不於食時,撒落飯粒。」應當學!

     四十九、 不伸舌頭 Jivhānicchārakasikkhāpadaṃ

     49. Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔四九〕「我當不於食時,伸出舌頭。」應當學!

     五十、 食不出聲 Capucapukārakasikkhāpadaṃ

     50. Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五十〕「我當不咀嚼出聲而食。」應當學!

     ───Kabaḷavaggo pañcamo 飯球品終───

卍    卍    卍

     第六節 ❦ 飲食品 Surusuruvaggo

     五十一、 飲不作響 Surusurukārakasikkhāpadaṃ

     51. Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五一〕「我當不囌囌作響而飲。」應當學!

     五十二、 不舐手食 Hatthanillehakasikkhāpadaṃ

     52. Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五二〕「我當不舐手而食。」應當學!

     五十三、 不舐缽食 Pattanillehakasikkhāpadaṃ

     53. Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五三〕「我當不舐缽而食。」應當學!

     五十四、 不舐唇食 Oṭṭhanillehakasikkhāpadaṃ

     54. Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.
     〔五四〕「我當不舐唇而食。」應當學!

     五十五、 不污水瓶 Sāmisasikkhāpadaṃ

     55. Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.
     〔五五〕「我不用拿過食物的手,拿飲用水瓶。」應當學!

     五十六、 收拾飯粒 Sasitthakasikkhāpadaṃ

     56. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.
     〔五六〕「我當不以混有飯粒之洗缽水,捨棄於俗家。」應當學!

     五十七、 離傘說法 Chattapāṇisikkhāpadaṃ

     57. Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔五七〕「我當不對無病,而手持陽傘者說法。」應當學!

     五十八、 離杖說法 Daṇḍapāṇisikkhāpadaṃ

     58. Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔五八〕「我當不對手持杖者說法。」應當學!

     五十九、 離刀說法 Satthapāṇisikkhāpadaṃ

     59. Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔五九〕「我當不對無病,而手持刀者說法。」應當學!

     六十、 離械說法 Āvudhapāṇisikkhāpadaṃ

     60. Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六十〕「我當不對無病,而手持武器者說法。」應當學!

     ───Surusuruvaggo chaṭṭho 飲食品終───

卍    卍    卍

     第七節 ❦ 穿鞋品 Pādukavaggo

     六十一、 室內脫鞋 Pādukasikkhāpadaṃ

     61. Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六一〕「我當不對無病,而穿室內鞋者說法。」應當學!

     六十二、 室外脫鞋 Upāhanasikkhāpadaṃ

     62. Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六二〕「我當不對無病,而穿室外鞋者說法。」應當學!

     六十三、 離車說法 Yānasikkhāpadaṃ

     63. Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六三〕「我當不對無病,而坐於乘坐物者說法。」應當學!

     六十四、 離床說法 Sayanasikkhāpadaṃ

     64. Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六四〕「我當不對無病,而臥於床上者說法。」應當學!

     六十五、 端坐說法 Pallatthikasikkhāpadaṃ

     65. Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六五〕「我當不對無病,而以翹腳坐姿──伸出兩腿者說法。」應當學!

     六十六、 脫帽說法 Veṭhitasikkhāpadaṃ

     66. Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六六〕「我當不對無病,而戴帽子、蓋頭巾者說法。」應當學!

     六十七、 卸下口罩 Oguṇṭhitasikkhāpadaṃ

     67. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六七〕「我當不對無病,而蒙面、戴口罩者說法。」應當學!

     六十八、 高處說法 Chamāsikkhāpadaṃ

     68. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六八〕「我當不坐在低地上,而對無病、坐在高處位子的人說法。」應當學!

     六十九、 高座說法 Nīcāsanasikkhāpadaṃ

     69. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔六九〕「我當不坐於卑下座位,而對無病、坐於高上座者說法。」應當學!

     七十、 坐著說法 Ṭhitāsikkhāpadaṃ

     70. Na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔七十〕「我當不站著,對無病而坐著的人說法。」應當學!

     七十一、 走在前面 Pacchatogacchantīsikkhāpadaṃ

     71. Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔七一〕「我當不走在後面,對無病而走在前面的人說法。」應當學!

     七十二、 走在路中 Uppathenagacchantīsikkhāpadaṃ

     72. Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     〔七二〕「我當不走在路邊,對無病而走在路中間的人說法。」應當學!

     七十三、 上洗手間 Ṭhitāuccārasikkhāpadaṃ

     73. Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.
     〔七三〕「當我無病時,不站立在室外,大、小便。」應當學!

     七十四、 愛護植物 Hariteuccārasikkhāpadaṃ

     74. Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
     〔七四〕「我無病時,當不在青草地上大、小便或吐痰。」應當學!

     七十五、 環境衛生 Udakeuccārasikkhāpadaṃ

     75. Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.
     〔七五〕「我無病時,當不在洗手台上大、小便或吐痰。」應當學!

     ───Pādukavaggo sattamo 穿鞋品終───

     Uddiṭṭhā kho āyasmanto sekhiyā dhammā.
     大德僧!眾學法已誦竟。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Sekhiyā niṭṭhitā 誦出眾學法終───

卍    卍    卍

     第八章 ✫ 七滅諍法 Adhikaraṇasamathā
     〔相同於比丘尼七滅諍法。〕

     Ime kho panāyasmanto satta adhikaraṇasamathā dhammā uddesaṃ āgacchanti.
     大德僧!今誦出七滅諍法。

     Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya:
     每諍論生起,為止靜而滅除之──

     1. Sammukhāvinayo dātabbo.
     〔一〕應根據當面澄清原則、

     2. Sativinayo dātabbo.
     〔二〕應根據當事者回憶原則、

     3. Amūḷhavinayo dātabbo.
     〔三〕應根據並非痴狂原則、

     4. Paṭiññāya kāretabbaṃ.
     〔四〕應根據自白承認原則、

     5. Yebhuyyasikā.
     〔五〕應根據投票表決原則、

     6. Tassapāpiyasikā.
     〔六〕應根據蒐證調查原則、

     7. Tiṇavatthārakoti.
     〔七〕應根據如草覆地──撤銷原則。

     Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā.
     大德僧!七滅諍法已誦竟。

     Tatthāyasmante pucchāmi,
     在這裡,我今問大德們:

     kaccittha parisuddhā?
     「對此事,得清淨否?」

     dutiyampi pucchāmi, kaccittha parisuddhā?
     再問:「對此事,得清淨否?」

     tatiyampi pucchāmi, kaccittha parisuddhā?
     三次問:「對此事,得清淨否?」

     parisuddhetthāyasmanto,
     今大德們,對此事,得清淨,

     tasmā tuṇhī, evametaṃ dhārayāmīti.
     是故默然,我如是知解。

     ───Adhikaraṇasamathā niṭṭhitā 誦出七滅諍法終───

     ☆ 四諍事 cattāri adhikaraṇāni ➾ ① 爭論諍事(教理諍事:當面法則、服從多數) vivādādhikaraṇa,② 教誡諍事(呵責諍事:當面法則、記憶法則、不痴法則、調查法則) anuvādādhikaraṇa,③ 犯罪諍事(戒律諍事:當面法則、自白法則、撤銷法則) āpattādhikaraṇa,④ 行事諍事(義務諍事:開會方面,當面法則) kiccādhikaraṇa。 (CV 4.8, 215-227)(CV 4.9, 228-242)(PV 5.1, 292-296)

     ☆ 七止諍(七滅諍、平息諍事) Satta adhikaraṇasamathā ➾ ① 現前毘尼(當面澄清,當面法則:爭論諍事、教誡諍事、犯罪諍事、行事諍事) sammukhāvinayo dātabbo,② 憶念毘尼(事者回憶,記憶法則:教誡諍事) sativinayo dātabbo,③ 不痴毘尼(並非痴狂,不痴法則:教誡諍事) amūḷhavinayo dātabbo,④ 自言毘尼(自白承認,自白法則:犯罪諍事) paṭiññāya kāretabbaṃ,⑤ 多語毘尼(投票表決,服從多數:爭論諍事) yebhuyyasikā,⑥ 覓罪毘尼(蒐證調查,調查法則:教誡諍事) tassapāpiyasikā,⑦ 如草覆地(撤銷不究,撤銷法則:犯罪諍事) tiṇavatthārako。 (MN 104, 41-54)(CV 4.9, 228-242)

     Uddiṭṭhaṃ kho āyasmanto nidānaṃ, uddiṭṭhā cattāro pārājikā dhammā, uddiṭṭhā terasa saṅghādisesā dhammā, uddiṭṭhā dve aniyatā dhammā, uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā, uddiṭṭhā dvenavuti pācittiyā dhammā, uddiṭṭhā cattāro pāṭidesanīyā dhammā, uddiṭṭhā sekhiyā dhammā, uddiṭṭhā satta adhikaraṇasamathā dhammā.
     大德僧!已誦出序誦、已誦出四波羅夷法、已誦出十三僧殘法、已誦出二不定法、已誦出三十捨墮法、已誦出九十二波逸提法、已誦出八提舍尼法、已誦出眾學法、已誦出七滅諍法。

     Ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.
     凡是已收入佛之戒經,正確含攝於戒經者,盡於每半月誦出,由此一切和合、歡喜、無諍而修學之。

     ───Vitthāruddeso pañcamo 細說(戒經)‧第五(經終)───
     ───Bhikkhupātimokkhaṃ niṭṭhitaṃ 比丘波羅提木叉終───


☸*********************************************************************

沒有留言:

張貼留言

(感謝您的留言!歡迎藏經校對,校對稿請寄回 “翠峰精舍” palitxt@gmail.com ✍)