2013年2月10日 星期日

沙門果經 (2) 王室大臣談話


《長部經典》第二 Sāmaññaphalasutta 沙門果經 (DN 2)


第二篇      王室大臣談話 Rājāmaccakathā

 

Tena kho pana samayena rājā māgadho ajātasattu vedehiputto tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti.

其時,摩揭陀國王韋提希子阿闍世,於四月十五布薩日滿月之夜時,坐於殊勝之宮殿高樓,被諸大臣所圍繞。

Now at that time -- it being the observance day, the full-moon night of the water-lily season, the fourth month of the rains -- King Ajatasattu of Magadha, the son of Queen Videha, was sitting on the roof terrace of his palace surround by his ministers.


Atha kho rājā māgadho ajātasattu vedehiputto tadahuposathe udānaṃ udānesi –

如是,摩揭陀國王韋提子阿闍世於布薩日,發感興而言:

Then he felt inspired to exclaim:


“ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti.

「嗯!真實迷人之明月夜!嗯!真實可愛之明月夜!嗯!真實美麗之明月夜!嗯!真實清淨之明月夜!嗯!真實幸福之明月夜!

"How wonderful is this moonlit night! How beautiful... How lovely... How inspiring... How auspicious is this moonlit night!



Kaṃ nu khvajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma, yaṃ no payirupāsato cittaṃ pasīdeyyā”ti?

今我等如何親近沙門、梵行者,以親近能使我等之心得清淨愉悅耶?」

What priest or contemplative should we visit tonight who might enlighten and bring peace to our mind?"


第一品      富蘭迦葉 Pūraṇakassapa

(二) 151. Evaṃ vutte, aññataro rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca –

於此,有一大臣,對摩揭陀國王韋提希子阿闍世奏言:

When this was said, one of the ministers said to the king:


“ayaṃ, deva, pūraṇo kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto.

「大王!茲有富蘭迦葉,彼是僧伽之主,教團之首領,一派之導師,智識廣博,名聞甚高,為一派之開祖,受眾人之尊敬,出家甚久,富有經驗之長老。

"Your majesty, there is Purana Kassapa, the leader of a community, the leader of a group, the teacher of a group, honored and famous, esteemed as holy by the mass of people. He is aged, long gone forth, advanced in years, in the last phase of life. Your majesty should visit him.


Taṃ devo pūraṇaṃ kassapaṃ payirupāsatu. Appeva nāma devassa pūraṇaṃ kassapaṃ payirupāsato cittaṃ pasīdeyyā”ti.

大王親近彼富蘭迦葉,由於親近彼,或許能使大王之心得清淨愉悅。」

Perhaps, if you visited him, he would enlighten and bring peace to your mind."


Evaṃ vutte, rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

雖如是上奏,摩揭陀國王韋提希子阿闍世,默然不應。

When this was said, the king remained silent.



第二品      末伽梨子 Makkhaligosāla

(三) 152. Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca –

其時,其他之大臣,亦對摩揭陀國王韋提希子阿闍世奏言:

Then another minister said to the king:


“ayaṃ, deva, makkhali gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto.

「大王!茲有末伽梨子,是僧伽之主,教團之首領,一派之導師,智識廣博,名聞甚高,為一派之開祖,受眾人之尊敬,出家甚久,富有經驗之長老。

"Your majesty, there is Makkhali Gosala..."


Taṃ devo makkhaliṃ gosālaṃ payirupāsatu. Appeva nāma devassa makkhaliṃ gosālaṃ payirupāsato cittaṃ pasīdeyyā”ti.

大王!親近彼末伽梨子,由於親近彼,或許能使大王之心得清淨愉悅。」
...

Evaṃ vutte, rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

雖如是上奏,摩揭陀國王韋提希子阿闍世默然不應。
...


第三品      阿耆多 Ajitakesakambala

(四) 153. Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca –

其時,其他之大臣,亦對摩揭陀國王韋提希子阿闍世奏言:
...

“ayaṃ, deva, ajito kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto.

「大王!茲有阿耆多,是僧伽之主,教團之首領,一派之導師,智識廣博,名聞甚高,為一派之開祖,受眾人所尊敬,出家甚久,富有經驗之長老。

"Your majesty, there is Ajita Kesakambalin..."


Taṃ devo ajitaṃ kesakambalaṃ payirupāsatu. Appeva nāma devassa ajitaṃ kesakambalaṃ payirupāsato cittaṃ pasīdeyyā”ti.

大王!親近阿耆多,由於親近彼,或許能使大王之心得清淨愉悅。」
...

Evaṃ vutte, rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

雖如是奏上,摩揭陀國王韋提希子阿闍世默然不應。
... 


第四品      婆浮陀 Pakudhakaccāyana

(五) 154. Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca –

其時,其他之大臣,亦對摩揭陀國王韋提希子阿闍世奏言:
...

“ayaṃ, deva, pakudho [pakuddho (sī.)] kaccāyano saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto.

「大王!茲有婆浮陀,是僧伽之主,教團之首領,一派之導師,智識廣博,名聞甚高,為一派之開祖,受眾人之尊敬,出家甚久,富有經驗之長老,

"Your majesty, there is Pakudha Kaccayana..."


Taṃ devo pakudhaṃ kaccāyanaṃ payirupāsatu. Appeva nāma devassa pakudhaṃ kaccāyanaṃ payirupāsato cittaṃ pasīdeyyā”ti.

大王!親近婆浮陀由於親近彼,或許能使大王之心得清淨愉悅。」


Evaṃ vutte, rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

雖如是奏上,摩揭陀國王韋提希子阿闍世默然不應。
...


第五品      散若夷子Sañcayabelaṭṭhaputta

(六) 155. Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca –

其時,其他之大臣,亦對摩揭陀國王韋提希子阿闍世奏言:
...

“ayaṃ, deva, sañcayo [sañjayo (sī. syā.)] belaṭṭhaputto [bellaṭṭhiputto (sī.), velaṭṭhaputto (syā.)] saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto.

「大王!茲有散若夷子,是僧伽之主,教團之首領,一派之導師,智識廣博,名聞甚高,為一派之開祖,受眾人之尊敬,出家甚久,富有經驗之長老。

"Your majesty, there is Sañjaya Belatthaputta...
"


Taṃ devo sañcayaṃ belaṭṭhaputtaṃ payirupāsatu. Appeva nāma devassa sañcayaṃ belaṭṭhaputtaṃ payirupāsato cittaṃ pasīdeyyā”ti.

大王!親近散若夷子,由於親近彼,或許能使大王之心得清淨愉悅。」
...

Evaṃ vutte, rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

雖如是奏上,摩揭陀國王韋提希子阿闍世默然不應。


...

第六品      尼幹子 Nigaṇṭhanāṭaputta

(七) 156. Aññataropi kho rājāmacco rājānaṃ māgadhaṃ ajātasattuṃ vedehiputtaṃ etadavoca –

其時,其他之大臣,亦對摩揭陀國王韋提希子阿闍世奏言:
...

“ayaṃ, deva, nigaṇṭho nāṭaputto [nāthaputto (sī.), nātaputto (pī.)] saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayoanuppatto. 

「大王!茲有尼乾子,是僧伽之主,教團之首領,一派之導師,智識廣博,名聞甚高,為一派之開祖,受眾人之尊敬,出家甚久,富有經驗之長老。

"Your majesty, there is Nigantha Nataputta, the leader of a community, the leader of a group, the teacher of a group, honored and famous, esteemed as holy by the mass of people. He is aged, long gone forth, advanced in years, in the last phase of life. Your majesty should visit him.


Taṃ devo nigaṇṭhaṃ nāṭaputtaṃ payirupāsatu. Appeva nāma devassa nigaṇṭhaṃ nāṭaputtaṃ payirupāsato cittaṃ pasīdeyyā”ti.

大王!親近尼乾子,由於親近彼,或許能使大王之心得清淨愉悅。」

Perhaps, if you visited him, he would enlighten and bring peace to your mind."


Evaṃ vutte, rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.

雖如是奏上,摩揭陀國王韋提希子阿闍世默然不應。

When this was said, the king remained silent.