2013年2月10日 星期日

沙門果經 (23) 第三禪


《長部經典》第二 Sāmaññaphalasutta 沙門果經 (DN 2)

 

貳拾參、  第三禪 Tatiyajjhānaṃ  (The Third Jhana)
 

(八十一) 230. “Puna caparaṃ, mahārāja, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti,

大王!更有比丘,離喜而住捨,正念正知,以身感受樂。

"And furthermore, with the fading of rapture, he remains in equanimity, mindful & alert, and physically sensitive of pleasure.


yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti, tatiyaṃ jhānaṃ upasampajja viharati.

諸聖者言:『以捨而正念樂住』達第三禪而住。

He enters and remains in the third jhana, of which the Noble Ones declare, 'Equanimous and mindful, he has a pleasurable abiding.'


So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati,

彼無喜之樂,充滿盈溢、周遍流潤其身;

He permeates and pervades, suffuses and fills this very body with the pleasure divested of rapture.


nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

無喜之樂,無不普洽其全身。

There is nothing of his entire body unpervaded with pleasure divested of rapture.


1.       如浸蓮池

(八十二) 231. “Seyyathāpi, mahārāja, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni,

大王!猶如於青蓮池、紅蓮池、白蓮池中,有青蓮、紅蓮、白蓮生於水中、長於水中、浸於水中,吸引水底之營養,

Just as in a lotus pond, some of the lotuses, born and growing in the water, stay immersed in the water and flourish without standing up out of the water, so that they are permeated and pervaded,


tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni [abhisandāni parisandāni (ka.)] paripūrāni paripphuṭāni [paripphuṭṭhāni (pī.)], nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa;

由頂上至根,受冷水所充滿、盈溢、周遍之流潤,冷水無不普洽青蓮、紅蓮、白蓮。

suffused and filled with cool water from their roots to their tips, and nothing of those lotuses would be unpervaded with cool water;



evameva kho, mahārāja, bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati,

大王!如是比丘以無喜之樂,充滿盈溢、周遍流潤其身;

even so, the monk permeates... this very body with the pleasure divested of rapture.


nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

以無喜之樂,無不普洽其全身。

There is nothing of his entire body unpervaded with pleasure divested of rapture.


Idampi kho, mahārāja, sandiṭṭhikaṃ sāmaññaphalaṃ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.

大王!此亦見沙門修行之現世果報,比前者更殊勝微妙。

"This, too, is a fruit of the contemplative life, visible here and now, more excellent than the previous ones and more sublime.