2015年4月11日 星期六

☼ 寶筏心燈 ☞ 無作意三昧

☼ 寶筏心燈 ☞ 無作意三昧 (AN 11.8)


8. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
一時,具壽阿難往詣世尊之處,至已,禮敬世尊,坐於一面。

 Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
坐於一面之具壽阿難白世尊言:

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!比丘可獲得如是之三昧耶?謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya,
② 色不作意,

na sotaṃ manasi kareyya,
③ 耳不作意,

na saddaṃ manasi kareyya,
④ 聲不作意,

na ghānaṃ manasi kareyya,

⑤ 鼻不作意,

na gandhaṃ manasi kareyya,
⑥ 香不作意,

na jivhaṃ manasi kareyya,
⑦ 舌不作意,

na rasaṃ manasi kareyya,
⑧ 味不作意,

na kāyaṃ manasi kareyya,
⑨ 身不作意,

na phoṭṭhabbaṃ manasi kareyya,
⑩ 所觸不作意,

na pathaviṃ manasi kareyya,
⑪ 地不作意,

na āpaṃ manasi kareyya,

⑫ 水不作意,

na tejaṃ manasi kareyya,
⑬ 火不作意,

na vāyaṃ manasi kareyya,

⑭ 風不作意,

na ākāsānañcāyatanaṃ manasi kareyya,
⑮ 空無邊處不作意,

na viññāṇañcāyatanaṃ manasi kareyya,
⑯ 識無邊處不作意,

na ākiñcaññāyatanaṃ manasi kareyya,
⑰ 無所有處不作意,

na nevasaññānāsaññāyatanaṃ manasi kareyya,
⑱ 非想非非想處不作意,

na idhalokaṃ manasi kareyya,
⑲ 此世不作意,

na paralokaṃ manasi kareyya,
⑳ 他世不作意,

yampidaṃ ⑴ diṭṭhaṃ ⑵ sutaṃ ⑶ mutaṃ ⑷ viññātaṃ ⑸ pattaṃ ⑹ pariyesitaṃ ⑺ anuvicaritaṃ manasā,
㉑ ⑴ 見、⑵ 聞、⑶ 覺(鼻、舌和觸覺)、⑷ 知、⑸ 得、⑹ 求、⑺ 於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti?

而作意也。』」

“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā
「阿難!比丘可獲得如是之三昧,謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya,
② 色不作意,

na sotaṃ manasi kareyya,
③ 耳不作意,

na saddaṃ manasi kareyya,
④ 聲不作意,

na ghānaṃ manasi kareyya,
⑤ 鼻不作意,

na gandhaṃ manasi kareyya,
⑥ 香不作意,

na jivhaṃ manasi kareyya,
⑦ 舌不作意,

na rasaṃ manasi kareyya,
⑧ 味不作意,

na kāyaṃ manasi kareyya,
⑨ 身不作意,

na phoṭṭhabbaṃ manasi kareyya,
⑩ 所觸不作意,

na pathaviṃ manasi kareyya,
⑪ 地不作意,

na āpaṃ manasi kareyya,
⑫ 水不作意,

na tejaṃ manasi kareyya,
⑬ 火不作意,

na vāyaṃ manasi kareyya,
⑭ 風不作意,

na ākāsānañcāyatanaṃ manasi kareyya,
⑮ 空無邊處不作意,

na viññāṇañcāyatanaṃ manasi kareyya,
⑯ 識無邊處不作意,

na ākiñcaññāyatanaṃ manasi kareyya,
⑰ 無所有處不作意,

na nevasaññānāsaññāyatanaṃ manasi kareyya,
⑱ 非想非非想處不作意,

na idhalokaṃ manasi kareyya,
⑲ 此世不作意,

na paralokaṃ manasi kareyya,
⑳ 他世不作意,

yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
㉑ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti.
而作意也。』」

“Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
「大德!云何比丘可獲得如是之三昧耶?謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
② 色不作意,
③ 耳不作意,
④ 聲不作意,
⑤ 鼻不作意,
⑥ 香不作意,
⑦ 舌不作意,
⑧ 味不作意,
⑨ 身不作意,
⑩ 所觸不作意,
⑪ 地不作意,
⑫ 水不作意,
⑬ 火不作意,
⑭ 風不作意,
⑮ 空無邊處不作意,
⑯ 識無邊處不作意,
⑰ 無所有處不作意,
⑱ 非想非非想處不作意,
⑲ 此世不作意,
⑳ 他世不作意,
㉑ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti?
而作意也。』」

“Idhānanda, bhikkhu evaṃ manasi karoti –
「阿難!此處,比丘如是作意:

‘etaṃ santaṃ etaṃ paṇītaṃ,
『此乃寂靜也,此乃殊妙也。謂:

yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.
一切行之寂行,一切依之出離、愛盡、離貪、滅盡、涅槃也』。

Evaṃ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā
阿難!若能如是,比丘乃獲得如是之三昧,謂:

na cakkhuṃ manasi kareyya,
① 『眼不作意,

na rūpaṃ manasi kareyya…pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
② 色不作意,
③ 耳不作意,
④ 聲不作意,
⑤ 鼻不作意,
⑥ 香不作意,
⑦ 舌不作意,
⑧ 味不作意,
⑨ 身不作意,
⑩ 所觸不作意,
⑪ 地不作意,
⑫ 水不作意,
⑬ 火不作意,
⑭ 風不作意,
⑮ 空無邊處不作意,
⑯ 識無邊處不作意,
⑰ 無所有處不作意,
⑱ 非想非非想處不作意,
⑲ 此世不作意,
⑳ 他世不作意,
㉑ 見、聞、覺(鼻、舌和觸覺)、知、得、求、於意所尋,

tampi na manasi kareyya;
亦不作意,

manasi ca pana kareyyā”ti. Aṭṭhamaṃ.
而作意也。』」

~《增支部經典‧十一集‧Manasikārasutta 無作意三昧》(AN 11.8)


卍        卍        卍