2015年4月11日 星期六

☼ 因果觀念 ☞ 不悔所依

☼ 因果觀念 ☞ 不悔所依 (AN 11.5)


5. [a. ni. 10.5] Tatra kho āyasmā ānando bhikkhū āmantesi…pe…
爾時,具壽阿難告諸比丘言:

“dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro,
➊ 「友等!破戒、壞戒者,害不悔之所依;

avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ,
➋ 無不悔、壞不悔者,害歡悅之所依;

pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti,
➌ 無歡悅、壞歡悅者,害喜之所依;

pītiyā asati pītivipannassa hatūpanisā hoti passaddhi,
➍ 無喜、壞喜者,害止之所依;

passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ,

➎ 無止、壞止者,害樂之所依;

sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi,
➏ 無樂、壞樂者,害正定之所依;

sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ,
➐ 無正定、壞正定者,害如實智見之所依;

yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpanisā hoti nibbidā,
➑ 無如實智見壞如實智見者,害厭患之所依;

nibbidāya asati nibbidāvipannassa hatūpaniso hoti virāgo,
➒ 無厭患、壞厭患者,害離貪之所依;

virāge asati virāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
➓ 無離貪、壞離貪者,害解脫智見之所依。

“Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno.
友等!譬如枝葉毀壞之樹,

Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati.
其幼芽不能完成圓滿,皮、膚、心不能完成圓滿。

Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro,
友等!如是,破戒、壞戒者,害不悔之所依;

avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassanaṃ.
無不悔、壞不悔者,害歡悅之所依;
無歡悅、壞歡悅者,害喜之所依;
無喜、壞喜者,害止之所依;
無止、壞止者,害樂之所依;
無樂、壞樂者,害正定之所依;
無正定、壞正定者,害如實智見之所依;
無如實智見、壞如實智見者,害厭患之所依;
無厭患、壞厭患者,害離貪之所依;
無離貪、壞離貪者,害解脫智見之所依。

“Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro,
➀ 友等!持戒、具戒者,具足不悔之所依;

avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ,
➁ 有不悔、具足不悔者,具足歡悅之所依;

pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti,
➂ 有歡悅、具足歡悅者,具足喜之所依;

pītiyā sati pītisampannassa upanisasampannā hoti passaddhi,
➃ 有喜、具足喜者,具足止之所依;

passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ,
➄ 有止、具足止者,具足樂之所依;

sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi,
➅ 有樂、具足樂者,具足正定之所依;

sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ,
➆ 有正定、具足正定者,具足如實智見之所依;

yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampannā hoti nibbidā,
➇ 有如實智見、具足如實智見者,具足厭患之所依;

nibbidāya sati nibbidāsampannassa upanisasampanno hoti virāgo,
➈ 有厭患、具足厭患者,具足離貪之所依;

virāge sati virāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.
➉ 有離貪、具足離貪者,具足解脫智見之所依。

“Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno.
友等!譬如枝葉具足之樹,

Tassa papaṭikāpi pāripūriṃ gacchati, tacopi… pheggupi… sāropi pāripūriṃ gacchati.
其幼芽完成圓滿,皮、材、心完成圓滿。

Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro,
友等!如是,持戒、具戒者,具足不悔之所依;

avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ…pe… vimuttiñāṇadassanan”ti. Pañcamaṃ.

有不悔、具足不悔者,具足歡悅之所依;
有歡悅、具足歡悅者,具足喜之所依;
有喜、具足喜者,具足止之所依;
有止、具足止者,具足樂之所依;
有樂、具足樂者,具足正定之所依;
有正定、具足正定者,具足如實智見之所依;
有如實智見、具足如實智見者,具足厭患之所依;
有厭患、具足厭患者,具足離貪之所依;
有離貪、具足離貪者,具足解脫智見之所依。」

~《增支部經典‧十一集‧Tatiyaupanisāsutta 所依之三》(AN 11.5)


卍        卍        卍