2015年4月11日 星期六

☼ 因果觀念 ☞ 一壺之鹽經 Loṇakapallasutta (AN 3.101)

☼ 一壺之鹽經 Loṇakapallasutta (AN 3.101)


    ☆ 因果的關係 ➾
     「因」不是「果」、「果」不等於「因」,因果關係有兩種:
    ➊ 成熟才發生,如:有「種子」不必然會「開花、結果」(相對而無常!)
    ➋ 必然會發生,如:有「生」必有「死」(絕對性,亦是無常!)。

    ☆ 緣起的觀念 ➾
    ➊ 因果關係,皆屬遷流生滅,後來的「果」已經不是原來的「因」了!
    全因的聚合,叫做「緣」。
    「果」(果報)是由「因」和「緣」所結出的,所以才叫做「異熟果」!
    ➋ 世俗的人,習慣上稱「緣」為:因力、緣力或業力。
    不管,因力( Atthavasaṃ 正確譯為:理由)、緣力( Paccayasatti )或業力( Kammabala )等這些名相,其實在《巴利佛經》中並沒有記載,也沒有類似的說法。
    「業」不是「業力」而是「業行」,或把「緣」(緣起、緣生)也說成是「力」,代表著世俗人對「因果」不正確的認知;因為,不論「因」、「緣」或「業」都是無常的!所傳遞信息的「載體」,必然也是生滅無常的!
    ➌ 如果把「因、緣、果」三者,劃成等號「依照善惡業的大小隨業受報,而不是隨緣受報」;那麼,人在完成梵行以前,早就受報而死,不可能有解脫輪迴、脫離苦海的一天了!


    第一章 ✫  異熟果之概說

    第一節 ❦  宿命論者 ➾ 隨業受報

    101. “Yo [yo kho (syā. kaṃ.), yo ca kho (ka.)], bhikkhave, evaṃ vadeyya –
    「比丘們!若有人這樣說:

    ‘yathā yathāyaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行;

    tathā tathā taṃ paṭisaṃvediyatī’ti,
    則對其自身回報各各(之異熟業果),而將能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya.
    比丘們!若這樣,表示他尚未住於梵行,也不被他清楚認知:有究竟苦邊之機會?

    第二節 ❦  內觀緣起 ➾ 隨緣受報

    Yo ca kho, bhikkhave, evaṃ vadeyya –
    又,比丘們!若有人這樣說:

    ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行(成熟),能被感知;

    tathā tathāssa vipākaṃ paṭisaṃvediyatī’ti,
    則對其自身回報各各之異熟(業果),而將能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāya.
    比丘們!若這樣,表示他正在住於梵行,也被他清楚認知:有究竟苦邊之機會!

    卍    卍    卍

    第二章 ✫  異熟果之細說

    第一節 ❦  少業與多業之異熟

    Idha, bhikkhave, ekaccassa puggalassa appamattakampi pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nā’ṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    第二節 ❦  無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha pana, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    第三節 ❦  修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nā’ṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto [mahattā (sī. syā. kaṃ. pī.)] appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第三章 ✫  異熟果之舉例

    第一節 ❦  舉例說明之一 ➾ 碗水與河水

    一、 一壺鹽喻

    1.     碗水之鹽

    “Seyyathāpi, bhikkhave, puriso loṇakapallaṃ [loṇaphalaṃ (sī. syā. kaṃ. pī.)] paritte udakamallake [udakakapallake (ka.)] pakkhipeyya.
    比丘們!譬如有人,把一壺鹽,投小碗水中。

    Taṃ kiṃ maññatha, bhikkhave, api nu taṃ parittaṃ udakaṃ [udakamallake udakaṃ (sī. syā. kaṃ. pī.)] amunā loṇakapallena loṇaṃ assa apeyyan”ti?
    比丘們!你們如何思惟呢?小碗水會因為一壺鹽,而鹹至難以下飲嗎?」

    “Evaṃ, bhante”.
    「大德!確實會!。」

    “Taṃ kissa hetu”?
    「為什麼呢?」

    “Aduñhi, bhante, parittaṃ udakakapallake udakaṃ, taṃ amunā loṇakapallena loṇaṃ assa apeyyan”ti.
    「大德!碗中水少,小碗水會因為一壺鹽,而鹹至難以下飲。」

    2.     河水之鹽

    “Seyyathāpi, bhikkhave, puriso loṇakapallakaṃ gaṅgāya nadiyā pakkhipeyya.
    「比丘們!譬如有人,把一壺鹽,投恆河中。

    Taṃ kiṃ maññatha, bhikkhave, api nu sā gaṅgā nadī amunā loṇakapallena loṇaṃ assa apeyyā”ti?
    比丘們!你們如何思惟呢?恆河會因為一壺鹽,而鹹至難以下飲嗎?」

    “No hetaṃ, bhante”.
    「大德!這樣不會!」

    “Taṃ kissa hetu”?
    「為什麼呢?」

    “Asu hi, bhante, gaṅgāya nadiyā mahā udakakkhandho so amunā loṇakapallena loṇo na assa apeyyo”ti [loṇaṃ nevassa apeyyanti (sī.), na loṇo assa apeyyoti (pī.)].
    「大德!恆河水聚眾多,河水不會因為一壺鹽,而鹹至難以下飲。」

    二、 少量惡業

    “Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    「比丘們!正好如此,世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    1.     無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    2.     修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第二節 ❦  舉例說明之二 ➾ 窮人與富翁

    一、 貧富人喻

    “Idha, bhikkhave, ekacco aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati.
    比丘們!世上有一種人,或為半錢被捕、或為一錢被捕、或為百錢被捕。

    Idha, bhikkhave, ekacco aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati.
    比丘們!另外,世上有一種人,不為半錢被捕、不為一錢被捕、不為百錢被捕。

    1.     貧人之財

    “Kathaṃrūpo, bhikkhave, aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati?
    比丘們!如何之人,或為半錢被捕、或為一錢被捕、或為百錢被捕呢?

    Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo.
    比丘們!世上有一種人,是貧、無所有物、窮乏。

    Evarūpo, bhikkhave, aḍḍhakahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇenapi bandhanaṃ nigacchati, kahāpaṇasatenapi bandhanaṃ nigacchati.
    比丘們!如此之人,或為半錢被捕、或為一錢被捕、或為百錢被捕。

    2.     富人之財

    “Kathaṃrūpo, bhikkhave, aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati?
    比丘們!如何之人,不為半錢被捕、不為一錢被捕、不為百錢被捕呢?

    Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo.
    比丘們!世上有一種人,有大財富、財寶豐裕。

    Evarūpo, bhikkhave, aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇenapi na bandhanaṃ nigacchati, kahāpaṇasatenapi na bandhanaṃ nigacchati.
    比丘們!如此之人,不為半錢被捕、不為一錢被捕、不為百錢被捕。

    二、 少量惡業

    Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa appamattakaṃ pāpakammaṃ kataṃ. Tamenaṃ nirayaṃ upaneti.
    比丘們!正好如此,世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    1.     無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakaṃ pāpakammaṃ kataṃ, tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    2.     修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    “Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第三節 ❦  舉例說明之三 ➾ 賤民與貴族

    一、 犯罪人喻

    Seyyathāpi, bhikkhave, orabbhiko vā urabbhaghātako vā appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ,
    比丘們!譬如,羊之飼主、屠殺者,對某些人,當偷盜其羊時,將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!

    appekaccaṃ urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
    另外,對某些人,當偷盜其羊時,不得將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!

    1.     賤民之罪

    “Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ?
    比丘們!如何之人,當偷盜其羊時,將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置呢?

    Idha, bhikkhave, ekacco daliddo hoti appassako appabhogo.
    比丘們!世上有一種人,是貧、無所有物、窮乏。

    Evarūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
    比丘們!如此之人,當偷盜其羊時,將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!

    2.     貴族之罪

    “Kathaṃrūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
    比丘們!如何之人,當偷盜其羊時,不得將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置呢?

    Idha, bhikkhave, ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā.
    比丘們!世上有一種人,有大財富、財寶豐裕,而為王或宰相。

    Evarūpaṃ, bhikkhave, orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jāpetuṃ vā yathāpaccayaṃ vā kātuṃ. Aññadatthu pañjalikova [pañjaliko (ka.)] naṃ [paraṃ (ka.)] yācati – ‘dehi me, mārisa, urabbhaṃ vā urabbhadhanaṃ vā’ti.
    比丘們!如此之人,當偷盜其羊時,不得將他──或殺害、或捕縛、或沒收財產後放逐、或是隨意處置!唯有合掌而乞,無外於云:『閣下!請與我羊,或與羊之代價!』

    二、 少量惡業

    Evamevaṃ kho, bhikkhave, idhekaccassa puggalassa tādisaṃyeva appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!正好如此,世上有一種人,雖造少量惡業,仍可令他墮於地獄。

    Idha pana, bhikkhave, ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!另外,世上有一種人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    1.     無戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti?
    比丘們!如何之人,雖造少量惡業,仍可令他墮於地獄呢?

    Idha, bhikkhave, ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appātumo appadukkhavihārī.
    比丘們!世上有一種人,不修身、不修戒、不修心、不修慧、狹小、自體賤劣、而住於苦。

    Evarūpassa, bhikkhave, puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
    比丘們!如此之人,雖造少量惡業,仍可令他墮於地獄。

    2.     修戒定慧之人

    “Kathaṃrūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva?
    比丘們!如何之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已呢?

    Idha, bhikkhave, ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahatto appamāṇavihārī.
    比丘們!世上有一種人,修身、修戒、修心、修慧、不狹小、自體偉大、住於無量。

    Evarūpassa, bhikkhave, puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇupi khāyati, kiṃ bahudeva.
    比丘們!如此之人,雖造完全同樣之少量惡業,唯於現法受異熟,於未來,連少量之異熟亦不現,但生起多業異熟而已。

    卍    卍    卍

    第四章 ✫  異熟果之結語

    第一節 ❦  宿命論者 ➾ 隨業受報

    “Yo, bhikkhave, evaṃ vadeyya –
    比丘們!若有人這樣說:

    ‘yathā yathāyaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行;

    tathā tathā taṃ paṭisaṃvedetī’ti,
    則對其自身回報各各(之異熟業果),而(將)能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso na hoti, okāso na paññāyati sammā dukkhassa antakiriyāya.
    比丘們!若這樣,表示他尚未住於梵行,也不被他清楚認知:有究竟苦邊之機會?

    第二節 ❦  內觀緣起 ➾ 隨緣受報

    Yo ca kho, bhikkhave, evaṃ vadeyya –
    又,比丘們!若有人這樣說:

    ‘yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti
    『依照個人所造各各之業行(成熟),能被感知;

    tathā tathā tassa vipākaṃ paṭisaṃvedetī’ti,
    則對其自身回報各各之異熟(業果),而(將)能被體驗。』

    evaṃ santaṃ, bhikkhave, brahmacariyavāso hoti, okāso paññāyati sammā dukkhassa antakiriyāyā”ti.
    比丘們!若這樣,表示他正在住於梵行,也被他清楚認知:有究竟苦邊之機會!」

    Navamaṃ.
    一壺之鹽經 ~壺鹽品‧第九經終


    ~《增支部經典‧三集‧五十經篇之二‧壺鹽品‧Loṇakapallasutta 一壺之鹽經》(AN 3.101)