2015年4月11日 星期六

☼ 寶筏心燈 ☞ 三明普端嚴

☼ 寶筏心燈 ☞ 三明普端嚴 (AN 10.10)


10. “Saddho ca, bhikkhave, bhikkhu hoti, no ca sīlavā.
➊ 「諸比丘!有信,但是,無戒之比丘,

Evaṃ so tenaṅgena aparipūro hoti.
彼者此分不圓滿。

Tena taṃ aṅgaṃ paripūretabbaṃ –
為圓滿此分,彼當念:

‘kintāhaṃ saddho ca assaṃ sīlavā cā’ti.
『云何我得有信,並且,有戒?』

Yato ca kho, bhikkhave, bhikkhu saddho ca hoti, sīlavā ca, evaṃ so tenaṅgena paripūro hoti.
諸比丘!比丘若有信,並且,有戒;則此分圓滿。

“Saddho ca, bhikkhave, bhikkhu hoti sīlavā ca, no ca bahussuto
➋ 諸比丘!有信、有戒,但是,不多聞之比丘,
彼者此分不圓滿。

為圓滿此分,彼當念:

『云何我得有信、有戒有多聞?』
諸比丘!比丘若有信、有戒、有多聞;則此分圓滿。

bahussuto ca, no ca dhammakathiko
   ➌ 諸比丘!有信、有戒、有多聞,但是,不能為說法者之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞,並且,為說法者?』
諸比丘!比丘若有信、有戒、有多聞,並且,為說法者;則此分圓滿。

dhammakathiko ca, no ca parisāvacaro
   ➍ 諸比丘!有信、有戒、有多聞、為說法者,但是,不以眾為境界之比丘,彼者此分不圓滿。
為圓滿此分,彼當念:    『云何我得有信、有戒、有多聞、為說法者,並且,以眾為境界?』
   諸比丘!比丘若有信、有戒、有多聞、為說法者,並且,以眾為境界;則此分圓滿。

parisāvacaro ca, no ca visārado parisāya dhammaṃ deseti
   ➎ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界,但是,不無畏於眾中說法之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界,並且,無畏於眾中說法?』
   諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界,並且,無畏於眾中說法;則此分圓滿。

visārado ca parisāya dhammaṃ deseti, no ca vinayadharo
   ➏ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法,但是,不持律(調伏)之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法,並且,持律(調伏)者?』
   諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法,並且,持律(調伏)者;則此分圓滿。

   vinayadharo ca, no ca anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.  
   ➐ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,但是,不能隨念種種宿住,譬如:『一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多壞劫、多成劫、多成壞劫,於彼處,我名者如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自彼處沒,而往生此處;於此處,名如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自此處沒,而往生彼處。』如是,不能隨念種種宿住與其相狀之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,並且,能隨念種種宿住,譬如:『一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多壞劫、多成劫、多成壞劫,於彼處,我名者如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自彼處沒,而往生此處;於此處,名如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自此處沒,而往生彼處。』如是,能隨念種種宿住與其相狀?』

   諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,並且,能隨念種種宿住,譬如:『一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、百千生、多壞劫、多成劫、多成壞劫,於彼處,我名者如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自彼處沒,而往生此處;於此處,名如是、姓如是、種姓如是、食如是、受苦樂如是、壽限如是,自此處沒,而往生彼處。』如是,能隨念種種宿住與其相狀;則此分圓滿。

Anekavihitañca…pe… pubbenivāsaṃ anussarati,
   ➑ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』

   no ca dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti dibbena ca cakkhunā visuddhena atikkantamānusakena…pe…
   但是,不能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣:『嗟夫!此諸有情者,成就身惡行,成就語惡行,成就意惡行,誹謗聖者,有邪見,取邪見之業,身壞命終而往生於惡生、惡趣、墮處、地獄。嗟夫!又此諸有情者,成就身善行,成就語善行,成就意善行,不誹謗聖者,有正見,取正見之業,身壞命終而往生善趣、天世。』之比丘,彼者此分不圓滿。

為圓滿此分,彼當念:

   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』並且,能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣?』
諸比丘!比丘若有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』並且,能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣;則此分圓滿。

yathākammūpage satte pajānāti,
   ➒ 諸比丘!有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣,

no ca āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati.
   但是,非依諸漏盡、於現法自證知、無漏之心解脫、慧解脫、現證具足而住之比丘,

Evaṃ so tenaṅgena aparipūro hoti.
彼者此分不圓滿。

Tena taṃ aṅgaṃ paripūretabbaṃ –
為圓滿此分,彼當念:

   ‘kintāhaṃ saddho ca assaṃ, sīlavā ca, bahussuto ca, dhammakathiko ca, parisāvacaro ca, visārado ca parisāya dhammaṃ deseyyaṃ, vinayadharo ca, anekavihitañca pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ, ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, dibbena ca cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajāneyyaṃ, āsavānañca khayā…pe… sacchikatvā upasampajja vihareyyan’ti.
   『云何我得有信、有戒、有多聞、為說法者、以眾為境界、無畏於眾中說法、為持律(調伏)者,能隨念種種宿住……譬如:『一生、二生……。』能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣,並且,依諸漏盡、於現法自證知、無漏之心解脫、慧解脫、現證具足而住?』

   “Yato ca kho, bhikkhave, ⑴ bhikkhu saddho ca hoti, ⑵ sīlavā ca, ⑶ bahussuto ca, ⑷ dhammakathiko ca, ⑸ parisāvacaro ca, ⑹ visārado ca parisāya dhammaṃ deseti, ⑺ vinayadharo ca, ⑻ anekavihitañca pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, ⑼ dibbena ca cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti, ⑽ āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.
   ➓ 諸比丘!比丘若⑴ 有信、⑵ 有戒、⑶ 有多聞、⑷ 為說法者、⑸ 以眾為境界、⑹ 無畏於眾中說法、⑺ 為持律(調伏)者,⑻ 能隨念種種宿住……譬如:『一生、二生……。』⑼ 能以清淨超人之天眼,見有情之生死,知有情隨業而受劣、勝、好色、惡色、善趣、惡趣,⑽ 並且,依諸漏盡、於現法自證知、無漏之心解脫、慧解脫、現證具足而住;則此分圓滿。

   Imehi, kho, bhikkhave, dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cā”ti. Dasamaṃ.
   諸比丘!成就此十法之比丘為:普端嚴(令所有人歡喜),並且是:一切梵行之圓滿者。」

~《增支部經典‧十集‧Vijjāsutta 三明普端嚴》(AN 10.10)


卍        卍        卍