2015年6月19日 星期五

☼ 誰知明日死之三 ☞ 大迦旃延一夜賢者經

☼ 中部經典 ☞ 解說品 (MN 131-142, 272-382)


3.     大迦旃延一夜賢者經 Mahākaccānabhaddekarattasutta


    279. Evaṃ me sutaṃ –
    如是我聞──

    ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme.
    一時,世尊住王舍城溫泉精舍。

    Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo [tapodā (sī.)] tenupasaṅkami gattāni parisiñcituṃ.
   
時,尊者三彌提於夜曉時起出,往彼溫泉洗浴肢體,

    Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno [sukkhāpayamāno (ka.)].
   
洗浴肢體已,著一衣而上以佇立乾其肢體。

    Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi.
    時有殊勝容色之一天神,夜漸明時以耀照全溫泉,近至尊者三彌提之處;近已,立於一面。

    Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ samiddhiṃ etadavoca – “dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā”ti?
   
立於一面之彼天神,如是言尊者三彌提:「比丘!汝憶持一夜賢者之總說與解說耶?」

    “Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā”ti?
    [尊者三彌提曰:]「友!我不憶持一夜賢者之總說與解說。友!然者,汝憶持一夜賢者之總說與解說耶?」

    “Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā”ti?
    [天神曰:]「比丘!我亦不憶持一夜賢者之總說與解說。比丘!然者,汝憶持一夜賢者之偈耶?」

    “Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā”ti?
   
[尊者三彌提曰:]「友!我不憶持一夜賢者之偈。友!然者,汝憶持一夜賢者之偈耶?」

    “Ahampi kho, bhikkhu na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako”ti.
   
[天神曰:]「比丘!我亦不憶持一夜賢者之偈。
   
比丘!汝應學一夜賢者之總說與解說;
   
比丘!汝應習一夜賢者之總說與解說;
   
比丘!汝應憶持一夜賢者之總說與解說;
   
比丘!一夜賢者之總說與解說,是伴隨梵行最初之利益者也!」

    Idamavoca sā devatā; idaṃ vatvā tatthevantaradhāyi.
   
彼天神如是言。如是言已,彼忽然消失。

    280. Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
    時,尊者三彌提,其夜過後,詣彼世尊之處。詣已,敬禮世尊坐於一面。

    Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca –
   
坐於一面之尊者三彌提,如是白世尊言:

    “Idhāhaṃ, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo tenupasaṅkamiṃ gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno.
    「大德!於此,於此,我於夜將曉時起出,至彼溫泉洗浴肢體。於溫泉洗浴肢體已,著一衣而上,佇立乾其肢體。

    Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā maṃ etadavoca – ‘dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’”ti?
    大德!時有殊勝容色之一天神,夜漸明時以耀照全溫泉,近至我處;近已,立於一面。立於一面之彼天神,如是言我曰:『比丘!汝憶持一夜賢者之總說與解說耶?』

    “Evaṃ vutte ahaṃ, bhante, taṃ devataṃ etadavocaṃ – ‘na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti?
    大德!我言天神:『友!我不憶持一夜賢者之總說與解說。友!然者,汝憶持一夜賢者之總說與解說耶?』

    ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā’ti?
    [天神曰:]『比丘!我亦不憶持一夜賢者之總說與解說。比丘!然者,汝憶持一夜賢者之偈耶?』

    ‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā’ti?
   
[我曰:]『友!我不憶持一夜賢者之偈。友!然者,汝憶持一夜賢者之偈耶?』

    ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti.
    [天神曰:]『比丘!我亦不憶持一夜賢者之偈。
   
比丘!汝應學一夜賢者之總說與解說;
   
比丘!汝應習一夜賢者之總說與解說;
   
比丘!汝應憶持一夜賢者之總說與解說;
   
比丘!一夜賢者之總說與解說,是伴隨梵行最初之利益者也!

    Idamavoca, bhante, sā devatā; idaṃ vatvā tatthevantaradhāyi.
   
大德!彼天神如是言。如是言已,彼忽然消失。

    Sādhu me, bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū”ti.
   
善哉,大德世尊!請為我說一夜賢者之總說與解說。」

    “Tena hi, bhikkhu, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti.
   
[世尊曰:]「然者,比丘!應諦聽,善思念之,我當說之。」

    “Evaṃ, bhante”ti kho āyasmā samiddhi bhagavato paccassosi.
   
尊者三彌提應世尊:「如是,大德!」

    Bhagavā etadavoca –
   
世尊即如是說:

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
「勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。」

    Idamavoca bhagavā; idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
   
世尊如是說,如是說已,善逝從坐起,入於精舍。

    Atha kho tesaṃ bhikkhūnaṃ, acirapakkantassa bhagavato, etadahosi – “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    時,世尊進去後不久,彼諸比丘如是思念:
「友!如何是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
『勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。』

    “Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti?
   
如是,由世尊所略示、總說,未解說詳細之義,誰得詳細解說其義耶?」

    Atha kho tesaṃ bhikkhūnaṃ etadahosi – “ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ;
    時,彼諸比丘如是思念:「彼尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;

    ahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā”ti.
    並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義,我等至彼尊者大迦旃延處。至已,對尊者大迦旃延,以問其義如何?」

    281. Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
    時,彼諸比丘,至彼尊者大迦旃延處。至已,向尊者大迦旃延問訊,交談友誼、親睦語後,坐於一面。

    Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ – “idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    坐於一面之彼等比丘,如是言尊者大迦旃延曰:
「友!迦旃延!此是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?


    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    “Tesaṃ no, āvuso kaccāna, amhākaṃ, acirapakkantassa bhagavato, etadahosi – idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    如是,世尊去後不久,友!迦旃延!我等生如是思惟:
『友!如何是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?


    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。

    “Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti?
   
如是,由世尊所略示、總說,未解說詳細之義,誰得詳細解說其義耶?』

    Tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Vibhajatāyasmā mahākaccāno”ti.
    如是,友!迦旃延!我等生如是思念:
   
『彼尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;
    並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義,我等至彼尊者大迦旃延處。至已,對尊者大迦旃延,以問其義如何?』大迦旃延得解說其義耶?」

    “Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya;
    [尊者迦旃延曰:]「友!譬有人欲堅材,求堅材,行探求堅材,大樹之聳立而有堅材者,如以過根、過幹已,於枝葉而思求得堅材。

    evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha [maññetha (pī.)].
    於此,亦是同樣結果:諸尊者當親教師面前時,以棄世尊,思惟於我,得問此義。

    So hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.
    友等!彼世尊實是:以知是知、以見是見、具眼者、具智者、具法者、梵行者、流轉起出者、義利引導者、不死施與者、法主、如來也。

    So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha, yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā”ti.
   
凡有不明白,應當恭敬、親向世尊,更問其義;
然後,恰如世尊,為汝等所說相貌,我等依此憶持之!」


    “Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.
    [諸比丘曰:]「友!迦旃延!彼世尊實是:以知是知、以見是見、具眼者、具智者、具法者、梵行者、流轉起出者、義利引導者、不死施與者、法主、如來也。

    So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma; yathā no bhagavā byākareyya tathā naṃ dhāreyyāma.
   
凡有不明白,應當恭敬、親向世尊,更問其義;
然後,恰如世尊,為我等所說相貌,我等依此憶持之!


    Api cāyasmā mahākaccāno satthuceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.
    然而,友!尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;
並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義。


    Vibhajatāyasmā mahākaccāno agaruṃ karitvā”ti [agarukaritvā (sī. syā. kaṃ. pī.)].
   
請勿躊躇,尊者大迦旃延應解說之。」

    “Tena hāvuso, suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti.
   
[尊者迦旃延曰:]「友!然者,諦聽、善思念之,我當說之。」

    “Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca –
   
彼諸比丘答尊者大迦旃延曰:「如是,友!」
   
尊者大迦旃延如是曰:

    “Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   
「友!由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    Imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi –
   
友!如是,由世尊所略示、總說,未解說詳細之義,我如是詳細知解其義:

    282. “Kathañca, āvuso, atītaṃ anvāgameti?
   
然者,友!如何是追於過去?

    Iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti – tattha chandarāgappaṭibaddhaṃ [chandarāgappaṭibandhaṃ (ka.)] hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṃ anvāgameti.
    如是,於過去之時,有我眼、有如是諸色:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』

    Iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti…pe… iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti… iti me jivhā ahosi atītamaddhānaṃ iti rasāti… iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti…
    如是,於過去之時,有我耳、有如是諸聲:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』
    如是,於過去之時,有我鼻、有如是諸香:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』
    如是,於過去之時,有我舌、有如是諸味:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』
    如是,於過去之時,有我身、有如是諸觸:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』

    iti me mano ahosi atītamaddhānaṃ iti dhammāti – tattha chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṃ anvāgameti – evaṃ kho, āvuso, atītaṃ anvāgameti.
    如是,於過去之時,有我意、有如是諸法:『於其處,被欲貪所縛而有識;識為欲貪所縛,故歡喜彼;歡喜彼故,以追隨過去。』友!如是為追於過去也。

    “Kathañca, āvuso, atītaṃ nānvāgameti?
   
然者,友!如何是勿追過去?

    Iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti – tattha na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto atītaṃ nānvāgameti.
    如是,於過去之時,有我眼、有如是諸色:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』

    Iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti…pe… iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti… iti me jivhā ahosi atītamaddhānaṃ iti rasāti… iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti…
    如是,於過去之時,有我耳、有如是諸聲:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』
    如是,於過去之時,有我鼻、有如是諸香:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』
    如是,於過去之時,有我舌、有如是諸味:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』
    如是,於過去之時,有我身、有如是諸觸:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』

    iti me mano ahosi atītamaddhānaṃ iti dhammāti – tattha na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa, na tadabhinandati, na tadabhinandanto atītaṃ nānvāgameti – evaṃ kho, āvuso, atītaṃ nānvāgameti.
    如是,於過去之時,有我意、有如是諸法:『於其處,不被欲貪所縛而有識;識不為欲貪所縛,故不喜彼;不喜彼故,為勿追於過去。』友!如是勿追於過去也。

    283. “Kathañca, āvuso, anāgataṃ paṭikaṅkhati?
   
友!然者,如何是願於未來?

    Iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti – appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṃ paṭikaṅkhati.
    如是,於未來之時,有我眼、有如是諸色:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』

    Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti…pe… iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti… iti me jivhā siyā anāgatamaddhānaṃ iti rasāti… iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti…
    如是,於未來之時,有我耳、有如是諸聲:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』
    如是,於未來之時,有我鼻、有如是諸香:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』
    如是,於未來之時,有我舌、有如是諸味:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』
    如是,於未來之時,有我身、有如是諸觸:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』

    iti me mano siyā anāgatamaddhānaṃ iti dhammāti – appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṃ paṭikaṅkhati – evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati.
    如是,於未來之時,有我意、有如是諸法:『心願渴望,於未獲得;緣心渴望,故歡喜彼;歡喜彼故,以期待未來。』友!如是為願於未來也。

    “Kathañca, āvuso, anāgataṃ nappaṭikaṅkhati?
   
然者,友!如何為不願於未來?

    Iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti – appaṭiladdhassa paṭilābhāya cittaṃ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṃ nappaṭikaṅkhati.
    如是,於未來之時,有我眼、有如是諸色:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』

    Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti…pe… iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti… iti me jivhā siyā anāgatamaddhānaṃ iti rasāti… iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti…
    如是,於未來之時,有我耳、有如是諸聲:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』
    如是,於未來之時,有我鼻、有如是諸香:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』
    如是,於未來之時,有我舌、有如是諸味:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』
    如是,於未來之時,有我身、有如是諸觸:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』

    iti me mano siyā anāgatamaddhānaṃ iti dhammāti – appaṭiladdhassa paṭilābhāya cittaṃ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṃ nappaṭikaṅkhati – evaṃ kho, āvuso, anāgataṃ nappaṭikaṅkhati.
    如是,於未來之時,有我意、有如是諸法:『心不渴望,於未獲得;緣心無願,故不喜彼;不喜彼故,不期待於未來。』友!如是不願於未來也。

    284. “Kathañca, āvuso, paccuppannesu dhammesu saṃhīrati?
   
然者,友!如何為動搖於現在之諸法?

    Yañcāvuso, cakkhu ye ca rūpā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīrati.
    友!彼眼與彼諸色,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』

    Yañcāvuso, sotaṃ ye ca saddā…pe… yañcāvuso, ghānaṃ ye ca gandhā… yā cāvuso, jivhā ye ca rasā… yo cāvuso, kāyo ye ca phoṭṭhabbā…
    友!彼耳與彼諸聲,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』
    友!彼鼻與彼諸香,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』
    友!彼舌與彼諸味,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』
    友!彼身與彼諸觸,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』

    yo cāvuso, mano ye ca dhammā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīrati – evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati.
    友!彼意與彼諸法,兩者皆為現在:『彼於現在,被縛欲貪,而有識;識縛於欲貪,故歡喜彼;歡喜彼故,動搖於現在諸法。』友!如是為動搖於現在諸法也。

    “Kathañca, āvuso, paccuppannesu dhammesu na saṃhīrati?
   
然者,友!如何不動搖於現在之諸法?

    Yañcāvuso, cakkhu ye ca rūpā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṃhīrati.
    友!彼眼與彼諸色,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』

    Yañcāvuso, sotaṃ ye ca saddā…pe… yañcāvuso, ghānaṃ ye ca gandhā… yā cāvuso, jivhā ye ca rasā… yo cāvuso, kāyo ye ca phoṭṭhabbā…
    友!彼耳與彼諸聲,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』
    友!彼鼻與彼諸香,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』
    友!彼舌與彼諸味,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』
    友!彼身與彼諸觸,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』

    yo cāvuso, mano ye ca dhammā – ubhayametaṃ paccuppannaṃ. Tasmiṃ ce paccuppanne na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṃhīrati – evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati.
    友!彼意與彼諸法,兩者皆為現在:『彼於現在,不縛於欲貪,而有識;識不縛於欲貪,故不喜彼;不喜彼故,不動搖於現在諸法。』友!如是不動搖於現在諸法也。

    285. “Yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
   
友!由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    “Imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
   
友!如是,由世尊所略示、總說,未解說詳細之義,我如是詳細知解其義。

    Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā”ti.
    而願意者,諸尊者!應往世尊之處,以請問其義。如世尊之對汝等所說,如是,汝等應憶持之。」

    Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu;
   
時,彼等比丘,歡喜、隨喜尊者大迦旃延之所說,從座起而詣彼世尊之處。

    upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
   
詣已,敬禮世尊,坐於一面。

    Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – “yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    於一面坐之諸比丘,如是白世尊言:
「世尊!由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?

    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
『勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。』

    Tesaṃ no, bhante, amhākaṃ, acirapakkantassa bhagavato, etadahosi – “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho –
    世尊!如是,我等於世尊去後不久,生如是思惟:
『友!如何是由世尊所略示、總說,未解說詳細之義,從座起而入精舍,何者?


    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。

    “‘Ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti?
   
如是,由世尊所略示、總說,未解說詳細之義,誰得詳細解說其義耶?』

    Tesaṃ no, bhante, amhākaṃ etadahosi – ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ.
    世尊!時,我等如是思念:『彼尊者大迦旃延是親教師,為諸有學識之同梵行者所稱讚、所敬重;

    Pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
    並且,尊者大迦旃延,堪得詳細解說,由世尊所略示、總說,未解說詳細之義,我等至彼尊者大迦旃延處。至已,對尊者大迦旃延,以問其義如何?』

    Atha kho mayaṃ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha.
    世尊!時,我等往尊者大迦旃延處。至已,以其義問於尊者大迦旃延。

    Tesaṃ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto”ti.
   
世尊!我等由尊者大迦旃延,說如是相、如是句、如是文,解說是義。」

    “Paṇḍito, bhikkhave, mahākaccāno; mahāpañño, bhikkhave mahākaccāno. Maṃ cepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākataṃ. Eso, cevetassa attho. Evañca naṃ dhārethā”ti.
    [世尊曰:]「諸比丘!大迦旃延是賢者也,大迦旃延是大慧者也。     諸比丘!若汝等以其義問我,我亦如大迦旃延之解說,正應如是解說,此恰是其義也。汝等應如是憶持之。

    Idamavoca bhagavā.
    世尊如是說法已。

    Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
    彼等比丘,心滿意足、歡喜信受世尊之所說。

    Mahākaccānabhaddekarattasuttaṃ niṭṭhitaṃ tatiyaṃ.
    大迦旃延一夜賢者經 ~解說品‧第三經終
 

    ~《中部經典‧解說品‧Mahākaccānabhaddekarattasutta 大迦旃延一夜賢者經(MN 133, 279-285)


    卍        卍        卍