2015年6月19日 星期五

☼ 誰知明日死之二 ☞ 阿難一夜賢者經

☼ 中部經典 ☞ 解說品 (MN 131-142, 272-382)


2.     阿難一夜賢者經 Ānandabhaddekarattasutta


    276. Evaṃ me sutaṃ –
    如是我聞──

    ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
    一時,世尊住舍衛城祇陀林給孤獨園。

    Tena kho pana samayena āyasmā ānando upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, bhaddekarattassa uddesañca vibhaṅgañca bhāsati.
    恰其時,尊者阿難集於會堂,為諸比丘說法、解釋、勸導、激勵、令歡喜,即語一夜賢者之總說與解說。

    Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi –
    其時,世尊於日暮從獨住而起,來近集會堂,近已,坐於所設之座。坐已,世尊告諸比丘曰:

    “ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti?
    「諸比丘!何人集於會堂,為諸比丘說法、解釋、勸導、激勵、令歡喜,即語一夜賢者之總說與解說?」

    “Āyasmā, bhante, ānando upaṭṭhānasālāyaṃ bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti.
    [諸比丘言:]「世尊!尊者阿難集於會堂,為諸比丘說法、解釋、勸導、激勵、令歡喜,即語一夜賢者之總說與解說。」

    Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – “yathā kathaṃ pana tvaṃ, ānanda, bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti?
    其時,世尊告尊者阿難曰:「然者,阿難!汝如何為諸比丘說法、解釋、勸導、激勵、令歡喜,即語一夜賢者之總說與解說?」

    “Evaṃ kho ahaṃ, bhante, bhikkhūnaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsiṃ –
    [尊者阿難言:]「如是,世尊!我為諸比丘說法、解釋、勸導、激勵、令歡喜,即語一夜賢者之總說與解說:

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate muni”.
   
此一夜賢者,謂靜寂默者。

    277. “Kathañca, āvuso, atītaṃ anvāgameti?
   
然者,友!如何,為『追於過去』?

    Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti,
   
『於過去時,有如是色。』於此,隨起喜悅。

    evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti,
   
『過去時,有如是受。』於此,隨起喜悅。

    evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti,
   
『於過去時,有如是想。』於此,隨起喜悅。

    evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti,
   
『於過去時,有如是行。』於此,隨起喜悅。

    evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāneti –
   
『於過去時,有如是識。』於此,隨起喜悅。

    evaṃ kho, āvuso, atītaṃ anvāgameti.
   
友!如是,為『追於過去』。

    “Kathañca, āvuso, atītaṃ nānvāgameti?
   
友!然者,如何,為『勿追於過去』?

    Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti,
   
『於過去時,有如是色。』於此,不起喜悅。

    evaṃvedano ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti,
   
『於過去時,有如是受。』於此,不起喜悅。

    evaṃsañño ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti,
   
『於過去時,有如是想。』於此,不起喜悅。

    evaṃsaṅkhāro ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti,
   
『於過去時,有如是行。』於此,不起喜悅。

    evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ na samanvāneti –
   
『於過去時,有如是識。』於此,不起喜悅。

    evaṃ kho, āvuso, atītaṃ nānvāgameti.
   
友!如是,為『勿追於過去』。

    “Kathañca, āvuso, anāgataṃ paṭikaṅkhati?
   
友!然者,如何,為『願於未來』?

    Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti,
   
『於未來時,應有如是色。』於此,隨起喜悅。

    evaṃvedano siyaṃ…pe…
   
『於未來時,應有如是受。』於此,隨起喜悅。

    evaṃsañño siyaṃ…
   
『於未來時,應有如是想。』於此,隨起喜悅。

    evaṃsaṅkhāro siyaṃ…
   
『於未來時,應有如是行。』於此,隨起喜悅。

    evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti –
   
『於未來時,應有如是識。』於此,隨起喜悅。

    evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati.
   
友!如是,為『願於未來』。

    “Kathañca, āvuso, anāgataṃ nappaṭikaṅkhati?
   
友!然者,如何,為『勿願於未來』?

    Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti,
   
『於未來時,應有如是色。』於此,不起喜悅。

    evaṃvedano siyaṃ…pe…
   
『於未來時,應有如是受。』於此,不起喜悅。

    evaṃsañño siyaṃ…
   
『於未來時,應有如是想。』於此,不起喜悅。

    evaṃsaṅkhāro siyaṃ…
   
『於未來時,應有如是行。』於此,不起喜悅。

    evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ na samanvāneti –
   
『於未來時,應有如是識。』於此,不起喜悅。

    evaṃ kho, āvuso, anāgataṃ nappaṭikaṅkhati.
   
友!如是,為『勿願於未來』。

    “Kathañca, āvuso, paccuppannesu dhammesu saṃhīrati?
   
友!然者,如何,為『動搖於現在之諸法』?

    Idha, āvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto
   
友!在此,無聞凡夫,不見諸聖者,不熟達聖法,不通曉聖法;

    sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
   
不見諸善人,不熟達諸善人法,不通曉諸善人法。

    rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ;
   
見色是我、或我有色、或我中有色、或色中有我。

    vedanaṃ…
   
見受是我、或我有受、或我中有受、或受中有我。

    saññaṃ…
   
見想是我、或我有想、或我中有想、或想中有我。

    saṅkhāre…
   
見行是我、或我有行、或我中有行、或行中有我。

    viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ –
   
見識是我、或我有識、或我中有識、或識中有我。

    evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati.
   
友!如是,為『動搖於現在之諸法』

    “Kathañca, āvuso, paccuppannesu dhammesu na saṃhīrati?
   
友!然者,如何,為『不動搖於現在之諸法』?

    Idha, āvuso, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto
   
友!在此,有聞聖弟子,見諸聖者,熟達聖法,通曉聖法;

    sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
   
以見善人,熟達善人法,通曉善人法。

    na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ;
   
不見色是我、或我有色、或我中有色、或色中有我。

    na vedanaṃ…
   
不見受是我、或我有受、或我中有受、或受中有我。

    na saññaṃ…
   
不見想是我、或我有想、或我中有想、或想中有我。

    na saṅkhāre…
   
不見行是我、或我有行、或我中有行、或行中有我。

    na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ –
   
不見識是我、或我有識、或我中有識、或識中有我。

    evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati.
   
友!如是,為『不動搖於現在之諸法』。

    “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   
勿追於過去,勿願於未來;

    Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   
一切過去者,彼已皆捨棄,未來者未至!

    “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   
而彼現在法,處處善觀察;

    Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   
現觀五蘊法──不搖又不動,了知彼修習!

    “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   
唯應今日作──必須熱心作,誰知明日死?

    Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   
實謂無其事?不遇死大軍!

    “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。」

    “Evaṃ kho ahaṃ, bhante, bhikkhūnaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, bhaddekarattassa uddesañca vibhaṅgañca abhāsin”ti.
    「如是,世尊!我為諸比丘說法、解釋、勸導、激勵、令歡喜,即語一夜賢者之總說與解說。」

    278. “Sādhu, sādhu, ānanda! Sādhu kho tvaṃ, ānanda, bhikkhūnaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsi –
    [世尊曰:]「善哉!善哉!阿難!善哉!阿難!汝為諸比丘說法、解釋、勸導、激勵、令歡喜,即語一夜賢者之總說與解說:

    “Atītaṃ nānvāgameyya…pe…
   
勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;

    Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
此一夜賢者,謂靜寂默者。

    “Kathañca, ānanda, atītaṃ anvāgameti…pe… evaṃ kho, ānanda, atītaṃ anvāgameti.
   
然者,阿難!如何,為『追於過去』?
   
『於過去時,有如是色。』於此,隨起喜悅。
   
『過去時,有如是受。』於此,隨起喜悅。
   
『於過去時,有如是想。』於此,隨起喜悅。
   
『於過去時,有如是行。』於此,隨起喜悅。
   
『於過去時,有如是識。』於此,隨起喜悅。
   
阿難!如是,為『追於過去』。

    Kathañca, ānanda, atītaṃ nānvāgameti…pe… evaṃ kho, ānanda, atītaṃ nānvāgameti.
   
阿難!然者,如何,為『勿追於過去』?
   
『於過去時,有如是色。』於此,不起喜悅。
   
『於過去時,有如是受。』於此,不起喜悅。
   
『於過去時,有如是想。』於此,不起喜悅。
   
『於過去時,有如是行。』於此,不起喜悅。
   
『於過去時,有如是識。』於此,不起喜悅。
   
阿難!如是,為『勿追於過去』。

    Kathañca, ānanda, anāgataṃ paṭikaṅkhati…pe… evaṃ kho, ānanda, anāgataṃ paṭikaṅkhati.
   
阿難!然者,如何,為『願於未來』?
   
『於未來時,應有如是色。』於此,隨起喜悅。
   
『於未來時,應有如是受。』於此,隨起喜悅。
   
『於未來時,應有如是想。』於此,隨起喜悅。
   
『於未來時,應有如是行。』於此,隨起喜悅。
   
『於未來時,應有如是識。』於此,隨起喜悅。
   
阿難!如是,為『願於未來』。

    Kathañca, ānanda, anāgataṃ nappaṭikaṅkhati…pe… evaṃ kho, ānanda, anāgataṃ nappaṭikaṅkhati.
   
阿難!然者,如何,為『勿願於未來』?
   
『於未來時,應有如是色。』於此,不起喜悅。
   
『於未來時,應有如是受。』於此,不起喜悅。
   
『於未來時,應有如是想。』於此,不起喜悅。
   
『於未來時,應有如是行。』於此,不起喜悅。
   
『於未來時,應有如是識。』於此,不起喜悅。
   
阿難!如是,為『勿願於未來』。

    Kathañca, ānanda, paccuppannesu dhammesu saṃhīrati…pe… evaṃ kho, ānanda, paccuppannesu dhammesu saṃhīrati.
   
阿難!然者,如何,為『動搖於現在之諸法』?
   
阿難!在此,無聞凡夫,不見諸聖者,不熟達聖法,不通曉聖法;
   
不見諸善人,不熟達諸善人法,不通曉諸善人法。
   
見色是我、或我有色、或我中有色、或色中有我。
   
見受是我、或我有受、或我中有受、或受中有我。
   
見想是我、或我有想、或我中有想、或想中有我。
   
見行是我、或我有行、或我中有行、或行中有我。
   
見識是我、或我有識、或我中有識、或識中有我。
   
阿難!如是,為『動搖於現在之諸法』

    Kathañca, ānanda, paccuppannesu dhammesu na saṃhīrati…pe… evaṃ kho, ānanda, paccuppannesu dhammesu na saṃhīrati.
   
阿難!然者,如何,為『不動搖於現在之諸法』?
   
阿難!在此,有聞聖弟子,見諸聖者,熟達聖法,通曉聖法;
   
以見善人,熟達善人法,通曉善人法。
   
不見色是我、或我有色、或我中有色、或色中有我。
   
不見受是我、或我有受、或我中有受、或受中有我。
   
不見想是我、或我有想、或我中有想、或想中有我。
   
不見行是我、或我有行、或我中有行、或行中有我。
   
不見識是我、或我有識、或我中有識、或識中有我。
   
阿難!如是,為『不動搖於現在之諸法』。

    “Atītaṃ nānvāgameyya…pe…Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   
勿追於過去,勿願於未來;
   
一切過去者,彼已皆捨棄,未來者未至!
   
而彼現在法,處處善觀察;
   
現觀五蘊法──不搖又不動,了知彼修習!
   
唯應今日作──必須熱心作,誰知明日死?
   
實謂無其事?不遇死大軍!
   
熱心如是住,晝夜不懈怠;
   
此一夜賢者,謂靜寂默者。」

    Idamavoca bhagavā.
    世尊如是說法已。

    Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
    尊者阿難,心滿意足、歡喜信受世尊之所說。

    Ānandabhaddekarattasuttaṃ niṭṭhitaṃ dutiyaṃ.
    阿難一夜賢者經 ~解說品‧第二經終
 

    ~《中部經典‧解說品‧Ānandabhaddekarattasutta 阿難一夜賢者經(MN 132, 276-278)


    卍        卍        卍