2013年1月30日 星期三

大念住經(7) 觀界


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第五品   觀界――思惟四大 Kāyānupassanā dhātumanasikārapabbaṃ
 
(七) 378. Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – ‘atthi imasmiṃ kāye ➊ pathavīdhātu ➋ āpodhātu ➌ tejodhātu ➍ vāyodhātū’ti.

又,比丘們!比丘如實觀看、發現這身體,不論置身何處,或何種姿勢,依身體組成要素,觀看:『在此身中,➊ 有地大、➋ 水大、➌ 火大及➍ 風大。』

"Furthermore...



“Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa,

比丘們!就像熟練之屠夫或學徒,屠牛分解後,置於四條大街上。

just as a skilled butcher or his apprentice, having killed a cow, would sit at a crossroads cutting it up into pieces,



evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati – ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.

相同地,比丘們!比丘如實觀看、發現這身體,不論置身何處,或何種姿勢,依身體組成要素,觀看:『在此身中,有地大、水大、火大及風大。』

the monk contemplates this very body — however it stands, however it is disposed — in terms of properties: 'In this body there is the earth property, the liquid property, the fire property, & the wind property.'

 

“Iti ajjhattaṃ vā kāye kāyānupassī viharati…pe…

像這樣,⑴ 隨時――在身體中,從內六處,如實觀看、發現身體;⑵ 隨時――在身體中,從外六處,如實觀看、發現身體;⑶ 或者,同時――在身體中,從內、外六處,如實觀看、發現身體。

⑷ 隨時――如實觀看、發現身體中之集聖諦;⑸ 隨時――如實觀看、發現身體中之滅聖諦;⑹ 或者,同時――如實觀看、發現身體中之集、滅聖諦。

⑺ 而且,他隨時正念現前:『這是身體!』⑻ 修成只有正念和只有觀智之境界;⑼ 此外,無所依止,⑽ 不再執著――身心世界任何事物!

"In this way he remains focused internally on the body in & of itself, or focused externally... unsustained by anything in the world.

 

evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

這就是,比丘們!比丘,如何隨時,在身體中,如實觀看、發現身體。

This is how a monk remains focused on the body in & of itself.



<Dhātumanasikārapabbaṃ niṭṭhitaṃ. 觀界結束>