2013年1月30日 星期三

大念住經(34) 掉悔蓋


《長部經典》第二十二 Mahāsatipaṭṭhānasutta 大念住經 (DN 22)


 第四章   掉悔蓋 uddhacca-kukkucca-nīvaraṇa

 
 
 Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘atthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti,

於內六處,生起掉舉和憂悔時,➊ 徹知:『我於內六處,生起掉舉和憂悔』;

restlessness & anxiety...


asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ ‘natthi me ajjhattaṃ uddhaccakukkucca’nti pajānāti,

於內六處,捨離掉舉和憂悔時,➋ 徹知:『我於內六處,捨離掉舉和憂悔』。
...

yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti,

相同地,➌ 又徹知:『未生之掉舉和憂悔,生起了!』;
...

yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti tañca pajānāti,

相同地,➍ 又徹知:『已生之掉舉和憂悔,捨離了!』;
...

yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti tañca pajānāti.

相同地,➎ 又徹知:『已捨離之掉舉和憂悔,於未來不再生起!』;
...