2015年4月12日 星期日

☼ 涅槃無取 ☞ 焰摩迦經

☼ 寶筏心燈 ☞ 焰摩迦經 (SN 22.85)


    ☆ 舍利弗對於主張:「漏盡阿羅漢身壞、命終為灰身滅智」之學者,一記棒喝!
    ☆ 不可以五蘊、六塵見「如來」;但是,若離開五蘊、六塵,亦無法見「如來」!
    ☆ 在這裡,不是說「五法蘊身」是否會般涅槃的問題?而是說明──如果執取任何一法為「有」或「無」,都不叫作「涅槃真理」!

85. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
爾時,具壽舍利弗,住舍衛城祇樹林給孤獨園。

Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti –
時,有比丘名為焰摩迦、起如是惡見,謂:

    “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!」

Assosuṃ kho sambahulā bhikkhū yamakassa kira nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti –
眾多比丘聞名為焰摩迦比丘,起如是惡見,謂:

    “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!」

    Atha kho te bhikkhū yenāyasmā yamako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
    時,彼諸比丘來到具壽焰摩迦之處,到而與焰摩迦俱交談慶慰、可歡喜、感銘
之語,而坐於一面。

Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ –
坐至一面彼諸比丘,言具壽焰摩迦曰:

“Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ –
「友焰摩迦!汝起如是惡見,真實耶?謂:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti?
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』」

“Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi –
「友等!如是我解所說之法,謂:

‘khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti.
『漏盡比丘,身壞、命終而斷滅無有!』」

    “Mā, āvuso yamaka, evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhācikkhanaṃ. Na hi bhagavā evaṃ vadeyya –
    友,焰摩迦!勿作如是言,勿饞誣世尊,讒誣世尊者不善,世尊不曾如是說,謂:

‘khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti.
『漏盡比丘,身壞、命終而斷滅無有!』」

    Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ thāmasā parāmāsā abhinivissa voharati –
彼諸比丘如是說已,具壽焰摩迦仍妄取惡見、獨斷而說:

    “tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!」

Yato kho te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ,
彼諸比丘,不能使具壽焰摩迦離此惡見,

atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiṃsu;
時,諸比丘,則從座起,來到具壽舍利弗之處。

upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavocuṃ –
到而言於舍利弗曰:

“yamakassa nāma, āvuso sāriputta, bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ –
「友舍利弗!名焰摩迦比丘,起如是惡見,謂:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’ti.
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』

Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ upādāyā”ti.
具壽舍利弗!願憐愍故,請到焰摩迦比丘之處。」

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
具壽舍利弗,默然聽許。

Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami;
時,具壽舍利弗,於暮時從阿蘭若起,即到具壽焰摩迦之處,

upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodi.
詣已,與具壽焰摩迦相互致問,

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
交談慶慰可記憶之語,而坐於一面。

ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ yamakaṃ etadavoca –
坐於一而之具壽舍利弗,言於具壽焰摩迦曰:

“Saccaṃ kira te, āvuso yamaka, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ –
「友焰摩迦!汝起如是惡見者,真實耶?謂:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti?
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』」

    “Evaṃ khvāhaṃ, āvuso, bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā”ti.
「友!我實如是知解世尊所說之法,謂:『漏盡比丘,身壞、命終而斷滅無有!』」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ niccaṃ vā aniccaṃ vā”ti?
「友焰摩迦!於汝意如何,色是常耶?是無常耶?」

“Aniccaṃ, āvuso”.
「友!是無常。」

“Vedanā niccā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti?
「受……想……行……識是常耶?是無常耶?」

“Aniccaṃ, āvuso”. …pe…
「友!是無常。」

「凡物之無常,是苦耶?抑樂耶?」
「友!是苦。」

「凡物之無常、苦而變壞之法,以『此是我所,此是我,此是我之靈魂。』如是認識否?」
「友!非是。」

    Tasmātiha, āvuso, evaṃ passaṃ sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānātī”ti.
    「友!有聞之聖弟子,作如是觀,以厭患於色,以厭患於受,以厭患於想,以厭患於行,以厭患於識,厭患而離貪,離貪而解脫,解脫而生解脫智,則知:『此生已盡、梵行已立、所作已辦、不受後有!』」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ tathāgatoti samanupassasī”ti?
「友焰摩迦!於汝意如何?見如來是色耶?」

“No hetaṃ, āvuso”
「友!不也。」

…“vedanaṃ tathāgatoti samanupassasī”ti?
「見如來是受耶?」

“No hetaṃ, āvuso”
「友!不也。」

… “saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī”ti?
「見如來是想……行……識耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpasmiṃ tathāgatoti samanupassasī”ti?
「友焰摩迦!汝意如何?見於色中有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Aññatra rūpā tathāgatoti samanupassasī”ti?
「見離於色有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Vedanāya…
「見於受中有如來耶?」
「友!不也。」

aññatra vedanāya…pe…
「見離於受有如來耶?」
「友!不也。」

saññāya…
「見於想中有如來耶?」
「友!不也。」

aññatra saññāya…
「見離於想有如來耶?」
「友!不也。」

saṅkhāresu…
「見於行中有如來耶?」
「友!不也。」

aññatra saṅkhārehi…
「見離於行有如來耶?」
「友!不也。」

viññāṇasmiṃ tathāgatoti samanupassasī”ti?
「見於識中有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Aññatra viññāṇā tathāgatoti samanupassasī”ti?
「見離於識有如來耶?」

“No hetaṃ, āvuso”.
「友!不也。」

“Taṃ kiṃ maññasi, āvuso yamaka, rūpaṃ… vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ tathāgatoti samanupassasī”ti?
「友焰摩迦!汝意如何?見如來是色、受、想、行、識耶?」

“No hetaṃ, āvuso”.
「友!不也。」

    “Taṃ kiṃ maññasi, āvuso yamaka, ayaṃ so arūpī… avedano… asaññī… asaṅkhāro… aviññāṇo tathāgatoti samanupassasī”ti?
「友焰摩迦!汝意如何!見如來是無色、無受、無想、無行、無識耶?」

“No hetaṃ, āvuso”.
「友!不也。」

    “Ettha ca te, āvuso yamaka, diṭṭheva dhamme saccato thetato [tathato (syā. kaṃ.)] tathāgate anupalabbhiyamāne [tathāgate anupalabbhamāne (?)],
「友焰摩迦!汝於是處、於現法,不得真實之如來,

kallaṃ nu te taṃ veyyākaraṇaṃ –
汝能解說而言:

    ‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā’”ti?
『我知解世尊所說之法,漏盡比丘,身壞、命終而斷滅無有!』耶?」

“Ahu kho me taṃ, āvuso sāriputta, pubbe aviddasuno pāpakaṃ diṭṭhigataṃ;
「友舍利弗!我於先無知故,以起彼惡見。

    idañca panāyasmato sāriputtassa dhammadesanaṃ sutvā tañceva pāpakaṃ diṭṭhigataṃ pahīnaṃ, dhammo ca me abhisamito”ti.
今聞具壽舍利弗之說法,則斷彼惡成見,於法現觀。」

“Sace taṃ, āvuso yamaka, evaṃ puccheyyuṃ –
「友焰摩迦!有如是問汝者,謂:

‘yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī’ti?
『友焰摩迦比丘!漏盡之阿羅漢身壞、命終為如何耶?』
Evaṃ puṭṭho tvaṃ, āvuso yamaka, kinti byākareyyāsī”ti?
友焰摩迦!有如是問者,當如何答耶?」

“Sace maṃ, āvuso, evaṃ puccheyyuṃ –
「友!有如是問我者,謂:

‘yo so, āvuso yamaka, bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā paraṃ maraṇā kiṃ hotī’ti?
『友焰摩迦比丘!漏盡之阿羅漢身壞、命終為如何耶?』

Evaṃ puṭṭhohaṃ, āvuso, evaṃ byākareyyaṃ –
友!有如是問者,則如是答,謂:

‘rūpaṃ kho, āvuso, aniccaṃ.
『友!色是無常,

Yadaniccaṃ taṃ dukkhaṃ;
無常者則是苦,

yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgataṃ.
苦者則已滅、已沒。

Vedanā… saññā… saṅkhārā… viññāṇaṃ aniccaṃ.
受、想、行、識是無常,

Yadaniccaṃ taṃ dukkhaṃ;
無常者則是苦,

yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṅgatan’ti.
苦者則已滅、已沒。』

Evaṃ puṭṭhohaṃ, āvuso, evaṃ byākareyyan”ti.
友!有如是問者,則如是作答。」

“Sādhu sādhu, āvuso yamaka! Tena hāvuso, yamaka, upamaṃ te karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya.
「善哉、善哉!友焰摩迦!友焰摩迦!然則當為汝說譬,則得廣知。

Seyyathāpi, āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno.
友焰摩迦!譬如有居士,或居士之子,富裕而財多、物多具足守護。

Tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo.
有一人,欲彼之無益、不利、不安穩、欲奪彼命。

Tassa evamassa – ‘ayaṃ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo; so ca ārakkhasampanno;
彼如是思惟:『此居士或居士子,富裕財多、物多,具足守護。

nāyaṃ [na hāyaṃ (syā. kaṃ.)] sukaro pasayha jīvitā voropetuṃ.
以力不易奪其命,

Yaṃnūnāhaṃ anupakhajja jīvitā voropeyyan’ti.
我宜侵入以奪命。』

So taṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ vadeyya –
彼則到彼居士或居士子之處,作如是言曰:

‘upaṭṭhaheyyaṃ taṃ, bhante’ti.
「尊者!我奉侍汝。」

Tamenaṃ so gahapati vā gahapatiputto vā upaṭṭhāpeyya.
彼居士或居士子令彼奉侍。

So upaṭṭhaheyya pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī.
彼奉侍早起晚睡,事敬,受語令喜悅。

    Tassa so gahapati vā gahapatiputto vā mittatopi naṃ saddaheyya [daheyya (syā. kaṃ. pī. ka.)]; suhajjatopi naṃ saddaheyya; tasmiñca vissāsaṃ āpajjeyya.
彼居士或居士子,信彼為親友;信彼為親友,而信賴彼。

Yadā kho, āvuso, tassa purisassa evamassa –
友!彼人如是:

‘saṃvissattho kho myāyaṃ gahapati vā gahapatiputto vā’ti,
『此居士或居士子,思惟信賴我之時。』

atha naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeyya.
見彼獨居,則以利刀以奪其命。

“Taṃ kiṃ maññasi, āvuso yamaka, yadā hi so puriso amuṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evaṃ āha –
友焰摩迦!汝意如何!彼人到此居士或居士子之處,到而如是言:

‘upaṭṭhaheyyaṃ taṃ, bhante’ti, tadāpi so vadhakova.
『尊者!我奉侍汝』之時,彼為謀害者耶?

Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’ti.
為謀害者,但卻不知:『將謀害我者』耶?

Yadāpi so upaṭṭhahati pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, tadāpi so vadhakova.
彼奉侍早起晚睡、事敬、愛語以令喜悅時,彼乃為謀害者耶?

Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’ti.
為謀害者,但卻不知:『將謀害我者』耶?

Yadāpi naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeti, tadāpi so vadhakova.
見彼之獨居,以利刀奪其命時,彼為謀害者耶?

Vadhakañca pana santaṃ na aññāsi – ‘vadhako me’”ti.
為謀害者,但卻不知:『將謀害我者』耶?

“Evamāvuso”ti.
「友!如是。」

    “Evameva kho, āvuso, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
    「友!如是無聞凡夫,不見聖人,不知聖人之法,不順聖人之法,不見善知識,不知善知識之法,不順善知識之法,

rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ.
故觀色是我,我以色有,我中有色,色中有我。

Vedanaṃ…
觀受是我,我以受有,我中有受,受中有我。

saññaṃ…
觀想是我,我以想有,我中有想,想中有我。

saṅkhāre…
觀行是我,我以行有,我中有行,行中有我。

viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ”.
觀識是我,我以識有,我中有識,識中有我。

“So aniccaṃ rūpaṃ ‘aniccaṃ rūpan’ti yathābhūtaṃ nappajānāti.
彼不如實知無常之色,色為無常;

Aniccaṃ vedanaṃ ‘aniccā vedanā’ti yathābhūtaṃ nappajānāti.
不如實知無常之受,受為無常;

Aniccaṃ saññaṃ ‘aniccā saññā’ti yathābhūtaṃ nappajānāti.
不如實知無常之想,想為無常;

Anicce saṅkhāre ‘aniccā saṅkhārā’ti yathābhūtaṃ nappajānāti.
不如實知無常之行,行為無常;

Aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知無常之識,識為無常。

“Dukkhaṃ rūpaṃ ‘dukkhaṃ rūpan’ti yathābhūtaṃ nappajānāti.
不如實知苦為色,色為苦;

Dukkhaṃ vedanaṃ…
不如實知苦為受,受為苦;

dukkhaṃ saññaṃ…
不如實知苦為想,想為苦;

dukkhe saṅkhāre…
不如實知苦為行,行為苦;

dukkhaṃ viññāṇaṃ ‘dukkhaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知苦為識,識為苦。

“Anattaṃ rūpaṃ ‘anattā rūpan’ti yathābhūtaṃ nappajānāti.
不如實知無我之色,色為無我;

Anattaṃ vedanaṃ…
不如實知無我之受,受為無我;

anattaṃ saññaṃ…
不如實知無我之想,想為無我;

anatte saṅkhāre…
不如實知無我之行,行為無我;

anattaṃ viññāṇaṃ ‘anattaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知無我之識,識為無我。

“Saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpan’ti yathābhūtaṃ nappajānāti.
不如實知有為之色,色是有為;

Saṅkhataṃ vedanaṃ…
不如實知有為之受,受是有為;

saṅkhataṃ saññaṃ…
不如實知有為之想,想是有為;

saṅkhate saṅkhāre…
不如實知有為之行,行是有為;

saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知有為之識,識是有為。

“Vadhakaṃ rūpaṃ ‘vadhakaṃ rūpan’ti yathābhūtaṃ nappajānāti.
不如實知謀害者之色,色為謀害者;

Vadhakaṃ vedanaṃ ‘vadhakā vedanā’ti…
不如實知謀害者之受,受為謀害者;

vadhakaṃ saññaṃ ‘vadhakā saññā’ti…
不如實知謀害者之想,想為謀害者;

vadhake saṅkhāre ‘vadhakā saṅkhārā’ti yathābhūtaṃ nappajānāti.
不如實知謀害者之行,行為謀害者;

Vadhakaṃ viññāṇaṃ ‘vadhakaṃ viññāṇan’ti yathābhūtaṃ nappajānāti.
不如實知謀害者之識,識為謀害者。

“So rūpaṃ upeti upādiyati adhiṭṭhāti ‘attā me’ti.
彼依色執取,執為我體;

Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ upeti upādiyati adhiṭṭhāti ‘attā me’ti.
依受執取,執為我體;
依想執取,執為我體;
依行執取,執為我體;
依識執取,執為我體。

Tassime pañcupādānakkhandhā upetā upādinnā dīgharattaṃ ahitāya dukkhāya saṃvattanti.
彼依執此五取蘊,以資長夜不利、苦惱。

“Sutavā ca kho, āvuso, ariyasāvako ariyānaṃ dassāvī…pe… sappurisadhamme suvinīto
    友!有聞之聖弟子,以見聖人,知聖人之法,善順聖人之法,見善知識,知善知識之法,善順善知識之法。

na rūpaṃ attato samanupassati, na rūpavantaṃ attānaṃ; na attani rūpaṃ, na rūpasmiṃ attānaṃ.
不觀色是我,我以色有,我中有色,色中有我;

Na vedanaṃ…
不觀受是我,我以受有,我中有受,受中有我;

na saññaṃ…
不觀想是我,我以想有,我中有想,想中有我;

na saṅkhāre…
不觀行是我,我以行有,我中有行,行中有我;

na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ attānaṃ; na attani viññāṇaṃ, na viññāṇasmiṃ attānaṃ.
不觀識是我,我以識有,我中有識,識中有我。

“So aniccaṃ rūpaṃ ‘aniccaṃ rūpan’ti yathābhūtaṃ pajānāti.
彼如實知無常之色,色為無常;

Aniccaṃ vedanaṃ …
如實知無常之受,受為無常;

aniccaṃ saññaṃ…
如實知無常之想,想為無常;

anicce saṅkhāre …
如實知無常之行,行為無常;

aniccaṃ viññāṇaṃ ‘aniccaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知無常之識,識為無常。

“Dukkhaṃ rūpaṃ ‘dukkhaṃ rūpan’ti yathābhūtaṃ pajānāti.
如實知苦為色,色為苦;

Dukkhaṃ vedanaṃ…
如實知苦為受,受為苦;

dukkhaṃ saññaṃ…
如實知苦為想,想為苦;

dukkhe saṅkhāre…
如實知苦為行,行為苦;

dukkhaṃ viññāṇaṃ ‘dukkhaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知苦為識,識為苦。

“Anattaṃ rūpaṃ ‘anattā rūpan’ti yathābhūtaṃ pajānāti.
如實知無我之色,色為無我;

Anattaṃ vedanaṃ…
如實知無我之受,受為無我;

anattaṃ saññaṃ…
如實知無我之想,想為無我;

anatte saṅkhāre…
如實知無我之行,行為無我;

anattaṃ viññāṇaṃ ‘anattā viññāṇan’ti yathābhūtaṃ pajānāti.
如實知無我之識,識為無我。

“Saṅkhataṃ rūpaṃ ‘saṅkhataṃ rūpan’ti yathābhūtaṃ pajānāti.
如實知有為之色,色是有為;

Saṅkhataṃ vedanaṃ…
如實知有為之受,受是有為;

saṅkhataṃ saññaṃ…
如實知有為之想,想是有為;

saṅkhate saṅkhāre…
如實知有為之行,行是有為;

saṅkhataṃ viññāṇaṃ ‘saṅkhataṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知有為之識,識是有為。

“Vadhakaṃ rūpaṃ ‘vadhakaṃ rūpan’ti yathābhūtaṃ pajānāti.
如實知謀害者之色,色為謀害者;

Vadhakaṃ vedanaṃ…
如實知謀害者之受,受為謀害者;

vadhakaṃ saññaṃ…
如實知謀害者之想,想為謀害者;

vadhake saṅkhāre “vadhakā saṅkhārā”ti yathābhūtaṃ pajānāti.
如實知謀害者之行,行為謀害者;

Vadhakaṃ viññāṇaṃ ‘vadhakaṃ viññāṇan’ti yathābhūtaṃ pajānāti.
如實知謀害者之識,識為謀害者。

“So rūpaṃ na upeti, na upādiyati, nādhiṭṭhāti – ‘attā me’ti.
彼不依色執取,不執為我體;

Vedanaṃ…
不依受執取,不執為我體;

saññaṃ…
不依想執取,不執為我體;

saṅkhāre…
不依行執取,不執為我體;

viññāṇaṃ na upeti, na upādiyati, nādhiṭṭhāti – ‘attā me’ti.
不依識執取,不執為我體。

Tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantī”ti.
彼依不執此五取蘊,以資長夜利益、安樂。」

    “Evametaṃ, āvuso sāriputta, hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā.
「友舍利弗!若諸具壽如是哀愍,欲利益以教導、教誡同梵行者,則等於此。

Idañca pana me āyasmato sāriputtassa dhammadesanaṃ sutvā anupādāya āsavehi cittaṃ vimuttan”ti. Tatiyaṃ.
我於此聞具壽舍利弗所說法,無取著,由諸漏得心解脫。」

~《蘊相應‧長老品‧Yamakasutta 焰摩迦經》(SN 22.85)


卍        卍        卍